Chapter 214: The path to Yama's world; the gates to his city

SS 324-326

munaya ūcuḥ:

BRP214.001.1 na tṛptim adhigacchāmaḥ puṇyadharmāmṛtasya ca |
BRP214.001.2 mune tvanmukhagītasya tathā kautūhalaṃ hi naḥ || 1 ||
BRP214.002.1 utpattiṃ pralayaṃ caiva bhūtānāṃ karmaṇo gatim |
BRP214.002.2 vetsi sarvaṃ mune tena pṛcchāmas tvāṃ mahāmatim || 2 ||
BRP214.003.1 śrūyate yamalokasya mārgaḥ paramadurgamaḥ |
BRP214.003.2 duḥkhakleśakaraḥ śaśvat sarvabhūtabhayāvahaḥ || 3 ||
BRP214.004.1 kathaṃ tena narā yānti mārgeṇa yamasādanam |
BRP214.004.2 pramāṇaṃ caiva mārgasya brūhi no vadatāṃ vara || 4 ||
BRP214.005.1 mune pṛcchāma sarvajña brūhi sarvam aśeṣataḥ |
BRP214.005.2 kathaṃ narakaduḥkhāni nāpnuvanti narān mune || 5 ||
BRP214.006.1 kenopāyena dānena dharmeṇa niyamena ca |
BRP214.006.2 mānuṣasya ca yāmyasya lokasya kiyad antaram || 6 ||
649
BRP214.007.1 kathaṃ ca svargatiṃ yānti narakaṃ kena karmaṇā |
BRP214.007.2 svargasthānāni kiyanti kiyanti narakāṇi ca || 7 ||
BRP214.008.1 kathaṃ sukṛtino yānti kathaṃ duṣkṛtakāriṇaḥ |
BRP214.008.2 kiṃ rūpaṃ kiṃ pramāṇaṃ vā ko varṇas tūbhayor api |
BRP214.008.3 jīvasya nīyamānasya yamalokaṃ bravīhi naḥ || 8 ||

vyāsa uvāca:

BRP214.009.1 śṛṇudhvaṃ muniśārdūlā vadato mama suvratāḥ |
BRP214.009.2 saṃsāracakram ajaraṃ sthitir yasya na vidyate || 9 ||
BRP214.010.1 so 'haṃ vadāmi vaḥ sarvaṃ yamamārgasya nirṇayam |
BRP214.010.2 utkrāntikālād ārabhya yathā nānyo vadiṣyati || 10 ||
BRP214.011.1 svarūpaṃ caiva mārgasya yan māṃ pṛcchatha sattamāḥ |
BRP214.011.2 yamalokasya cādhvānam antaraṃ mānuṣasya ca || 11 ||
BRP214.012.1 yojanānāṃ sahasrāṇi ṣaḍaśītis tad antaram |
BRP214.012.2 taptatāmram ivātaptaṃ tad adhvānam udāhṛtam || 12 ||
BRP214.013.1 tad avaśyaṃ hi gantavyaṃ prāṇibhir jīvasañjñakaiḥ |
BRP214.013.2 puṇyān puṇyakṛto yānti pāpān pāpakṛto 'dhamāḥ || 13 ||
BRP214.014.1 dvāviṃśatiś ca narakā yamasya viṣaye sthitāḥ |
BRP214.014.2 yeṣu duṣkṛtakarmāṇo vipacyante pṛthak pṛthak || 14 ||
BRP214.015.1 narako rauravo raudraḥ śūkaras tāla eva ca |
BRP214.015.2 kumbhīpāko mahāghoraḥ śālmalo 'tha vimohanaḥ || 15 ||
BRP214.016.1 kīṭādaḥ kṛmibhakṣaś ca nālābhakṣo bhramas tathā |
BRP214.016.2 nadyaḥ pūyavahāś cānyā rudhirāmbhas tathaiva ca || 16 ||
BRP214.017.1 agnijvālo mahāghoraḥ sandaṃśaḥ śunabhojanaḥ |
BRP214.017.2 ghorā vaitaraṇī caiva asipattravanaṃ tathā || 17 ||
BRP214.018.1 na tatra vṛkṣacchāyā vā na taḍāgāḥ sarāṃsi ca |
BRP214.018.2 na vāpyo dīrghikā vāpi na kūpo na prapā sabhā || 18 ||
BRP214.019.1 na maṇḍapo nāyatanaṃ na nadyo na ca parvatāḥ |
BRP214.019.2 na kiñcid āśramasthānaṃ vidyate tatra vartmani || 19 ||
BRP214.020.1 yatra viśramate śrāntaḥ puruṣo atīvakarṣitaḥ |
BRP214.020.2 avaśyam eva gantavyaḥ sa sarvais tu mahāpathaḥ || 20 ||
BRP214.021.1 prāpte kāle tu santyajya suhṛdbandhudhanādikam |
BRP214.021.2 jarāyujāṇḍajāś caiva svedajāś codbhijās tathā || 21 ||
BRP214.022.1 jaṅgamājaṅgamāś caiva gamiṣyanti mahāpatham |
BRP214.022.2 devāsuramanuṣyaiś ca vaivasvatavaśānugaiḥ || 22 ||
BRP214.023.1 strīpunnapuṃsakaiś caiva pṛthivyāṃ jīvasañjñitaiḥ |
BRP214.023.2 pūrvāhṇe cāparāhṇe vā madhyāhne vā tathā punaḥ || 23 ||
BRP214.024.1 sandhyākāle 'rdharātre vā pratyūṣe vāpy upasthite |
BRP214.024.2 vṛddhair vā madhyamair vāpi yauvanasthais tathaiva ca || 24 ||
BRP214.025.1 garbhavāse 'tha bālye vā gantavyaḥ sa mahāpathaḥ |
BRP214.025.2 pravāsasthair gṛhasthair vā parvatasthaiḥ sthale 'pi vā || 25 ||
650
BRP214.026.1 kṣetrasthair vā jalasthair vā gṛhamadhyagatais tathā |
BRP214.026.2 āsīnaiś cāsthitair vāpi śayanīyagatais tathā || 26 ||
BRP214.027.1 jāgradbhir vā prasuptair vā gantavyaḥ sa mahāpathaḥ |
BRP214.027.2 ihānubhūya nirdiṣṭam āyur jantuḥ svayaṃ tadā || 27 ||
BRP214.028.1 tasyānte ca svayaṃ prāṇair anicchann api mucyate |
BRP214.028.2 jalam agnir viṣaṃ śastraṃ kṣud vyādhiḥ patanaṃ gireḥ || 28 ||
BRP214.029.1 nimittaṃ kiñcid āsādya dehī prāṇair vimucyate |
BRP214.029.2 vihāya sumahat kṛtsnaṃ śarīraṃ pāñcabhautikam || 29 ||
BRP214.030.1 anyac charīram ādatte yātanīyaṃ svakarmajam |
BRP214.030.2 dṛḍhaṃ śarīram āpnoti sukhaduḥkhopabhuktaye || 30 ||
BRP214.031.1 tena bhuṅkte sa kṛcchrāṇi pāpakartā naro bhṛśam |
BRP214.031.2 sukhāni dhārmiko hṛṣṭa iha nīto yamakṣaye || 31 ||
BRP214.032.1 ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ |
BRP214.032.2 bhinatti marmasthānāni dīpyamāno nirandhanaḥ || 32 ||
BRP214.033.1 udāno nāma pavanas tataś cordhvaṃ pravartate |
BRP214.033.2 bhujyatām ambubhakṣyāṇām adhogatinirodhakṛt || 33 ||
BRP214.034.1 tato yenāmbudānāni kṛtāny annarasās tathā |
BRP214.034.2 dattāḥ sa tasyām āhlādam āpadi pratipadyate || 34 ||
BRP214.035.1 annāni yena dattāni śraddhāpūtena cetasā |
BRP214.035.2 so 'pi tṛptim avāpnoti vināpy annena vai tadā || 35 ||
BRP214.036.1 yenānṛtāni noktāni prītibhedaḥ kṛto na ca |
BRP214.036.2 āstikaḥ śraddadhānaś ca sukhamṛtyuṃ sa gacchati || 36 ||
BRP214.037.1 devabrāhmaṇapūjāyāṃ niratāś cānasūyakāḥ |
BRP214.037.2 śuklā vadānyā hrīmantas te narāḥ sukhamṛtyavaḥ || 37 ||
BRP214.038.1 yaḥ kāmān nāpi saṃrambhān na dveṣād dharmam utsṛjet |
BRP214.038.2 yathoktakārī saumyaś ca sa sukhaṃ mṛtyum ṛcchati || 38 ||
BRP214.039.1 vāridās tṛṣitānāṃ ye kṣudhitānnapradāyinaḥ |
BRP214.039.2 prāpnuvanti narāḥ kāle mṛtyuṃ sukhasamanvitam || 39 ||
BRP214.040.1 śītaṃ jayanti dhanadās tāpaṃ candanadāyinaḥ |
BRP214.040.2 prāṇaghnīṃ vedanāṃ kaṣṭāṃ ye cānyodvegadhāriṇaḥ || 40 ||
BRP214.041.1 mohaṃ jñānapradātāras tathā dīpapradās tamaḥ |
BRP214.041.2 kūṭasākṣī mṛṣāvādī yo gurur nānuśāsti vai || 41 ||
BRP214.042.1 te mohamṛtyavaḥ sarve tathā ye vedanindakāḥ |
BRP214.042.2 vibhīṣaṇāḥ pūtigandhāḥ kūṭamudgarapāṇayaḥ || 42 ||
BRP214.043.1 āgacchanti durātmāno yamasya puruṣās tathā |
BRP214.043.2 prāpteṣu dṛkpathaṃ teṣu jāyate tasya vepathuḥ || 43 ||
BRP214.044.1 krandaty avirataḥ so 'tha bhrātṛmātṛpitṛṃs tathā |
BRP214.044.2 sā tu vāg asphuṭā viprā ekavarṇā vibhāvyate || 44 ||
651
BRP214.045.1 dṛṣṭir vibhrāmyate trāsāt kāsāvṛṣṭy aty athānanam |
BRP214.045.2 tataḥ sa vedanāviṣṭaṃ tac charīraṃ vimuñcati || 45 ||
BRP214.046.1 vāyvagrasārī tadrūpadeham anyat prapadyate |
BRP214.046.2 tatkarmayātanārthe ca na mātṛpitṛsambhavam || 46 ||
BRP214.047.1 tatpramāṇavayovasthāsaṃsthānaiḥ prāpyate vyathā |
BRP214.047.2 tato dūto yamasyātha pāśair badhnāti dāruṇaiḥ || 47 ||
BRP214.048.1 jantoḥ samprāptakālasya vedanārtasya vai bhṛśam |
BRP214.048.2 bhūtaiḥ santyaktadehasya kaṇṭhaprāptānilasya ca || 48 ||
BRP214.049.1 śarīrāc cyāvito jīvo roravīti tatholbaṇam |
BRP214.049.2 nirgato vāyubhūtas tu ṣāṭkauśikakalevare || 49 ||
BRP214.050.1 mātṛbhiḥ pitṛbhiś caiva bhrātṛbhir mātulais tathā |
BRP214.050.2 dāraiḥ putrair vayasyaiś ca gurubhis tyajyate bhuvi || 50 ||
BRP214.051.1 dṛśyamānaś ca tair dīnair aśrupūrṇekṣaṇair bhṛśam |
BRP214.051.2 svaśarīraṃ samutsṛjya vāyubhūtas tu gacchati || 51 ||
BRP214.052.1 andhakāram apāraṃ ca mahāghoraṃ tamovṛtam |
BRP214.052.2 sukhaduḥkhapradātāraṃ durgamaṃ pāpakarmaṇām || 52 ||
BRP214.053.1 duḥsahaṃ ca durantaṃ ca durnirīkṣaṃ durāsadam |
BRP214.053.2 durāpam atidurgaṃ ca pāpiṣṭhānāṃ sadāhitam || 53 ||
BRP214.054.1 kṛṣyamāṇāś ca tair bhūtair yāmyaiḥ pāśais tu saṃyatāḥ |
BRP214.054.2 mudgarais tāḍyamānāś ca nīyante taṃ mahāpatham || 54 ||
BRP214.055.1 kṣīṇāyuṣaṃ samālokya prāṇinaṃ cāyuṣakṣaye |
BRP214.055.2 ninīṣavaḥ samāyānti yamadūtā bhayaṅkarāḥ || 55 ||
BRP214.056.1 ārūḍhā yānakāle tu ṛkṣavyāghrakhareṣu ca |
BRP214.056.2 uṣṭreṣu vānareṣv anye vṛścikeṣu vṛkeṣu ca || 56 ||
BRP214.057.1 ulūkasarpamārjāraṃ tathānye gṛdhravāhanāḥ |
BRP214.057.2 śyenaśṛgālam ārūḍhāḥ saraghākaṅkavāhanāḥ || 57 ||
BRP214.058.1 varāhapaśuvetālamahiṣāsyās tathā pare |
BRP214.058.2 nānārūpadharā ghorāḥ sarvaprāṇibhayaṅkarāḥ || 58 ||
BRP214.059.1 dīrghamuṣkāḥ karālāsyā vakranāsās trilocanāḥ |
BRP214.059.2 mahāhanukapolāsyāḥ pralambadaśanacchadāḥ || 59 ||
BRP214.060.1 nirgatair vikṛtākārair daśanair aṅkuropamaiḥ |
BRP214.060.2 māṃsaśoṇitadigdhāṅgā daṃṣṭrābhir bhṛśam ulbaṇaiḥ || 60 ||
BRP214.061.1 mukhaiḥ pātālasadṛśair jvalajjihvair bhayaṅkaraiḥ |
BRP214.061.2 netraiḥ suvikṛtākārair jvalatpiṅgalacañcalaiḥ || 61 ||
BRP214.062.1 mārjārolūkakhadyotaśakragopavad uddhataiḥ |
BRP214.062.2 kekaraiḥ saṅkulais stabdhair locanaiḥ pāvakopamaiḥ || 62 ||
BRP214.063.1 bhṛśam ābharaṇair bhīmair ābaddhair bhujagopamaiḥ |
BRP214.063.2 śoṇāsaralagātraiś ca muṇḍamālāvibhūṣitaiḥ || 63 ||
652
BRP214.064.1 kaṇṭhasthakṛṣṇasarpaiś ca phūtkāraravabhīṣaṇaiḥ |
BRP214.064.2 vahnijvālopamaiḥ keśaiḥ stabdharukṣair bhayaṅkaraiḥ || 64 ||
BRP214.065.1 babhrupiṅgalalolaiś ca kadruśmaśrubhir āvṛtāḥ |
BRP214.065.2 bhujadaṇḍair mahāghoraiḥ pralambaiḥ parighopamaiḥ || 65 ||
BRP214.066.1 kecid dvibāhavas tatra tathānye ca caturbhujāḥ |
BRP214.066.2 dviraṣṭabāhavaś cānye daśaviṃśabhujās tathā || 66 ||
BRP214.067.1 asaṅkhyātabhujāś cānye kecid bāhusahasriṇaḥ |
BRP214.067.2 āyudhair vikṛtākāraiḥ prajvaladbhir bhayānakaiḥ || 67 ||
BRP214.068.1 śaktitomaracakrādyaiḥ sudīptair vividhāyudhaiḥ |
BRP214.068.2 pāśaśṛṅkhaladaṇḍaiś ca bhīṣayanto mahābalāḥ || 68 ||
BRP214.069.1 āgacchanti mahāraudrā martyānām āyuṣaḥ kṣaye |
BRP214.069.2 grahītuṃ prāṇinaḥ sarve yamasyājñākarās tathā || 69 ||
BRP214.070.1 yat tac charīram ādatte yātanīyaṃ svakarmajam |
BRP214.070.2 tad asya nīyate jantor yamasya sadanaṃ prati || 70 ||
BRP214.071.1 baddhvā tat kālapāśaiś ca nigaḍair vajraśṛṅkhalaiḥ |
BRP214.071.2 tāḍayitvā bhṛśaṃ kruddhair nīyate yamakiṅkaraiḥ || 71 ||
BRP214.072.1 praskhalantaṃ rudantaṃ ca ākrośantaṃ muhur muhuḥ |
BRP214.072.2 hā tāta mātaḥ putreti vadantaṃ karmadūṣitam || 72 ||
BRP214.073.1 āhatya niśitaiḥ śūlair mudgarair niśitair ghanaiḥ |
BRP214.073.2 khaḍgaśaktiprahāraiś ca vajradaṇḍaiḥ sudāruṇaiḥ || 73 ||
BRP214.074.1 bhartsyamāno mahārāvair vajraśaktisamanvitaiḥ |
BRP214.074.2 ekaikaśo bhṛśaṃ kruddhais tāḍayadbhiḥ samantataḥ || 74 ||
BRP214.075.1 sa muhyamāno duḥkhārtaḥ pratapaṃś ca itas tataḥ |
BRP214.075.2 ākṛṣya nīyate jantur adhvānaṃ subhayaṅkaraiḥ || 75 ||
BRP214.076.1 kuśakaṇṭakavalmīkaśaṅkupāṣāṇaśarkare |
BRP214.076.2 tathā pradīptajvalane kṣāravajraśatotkaṭe || 76 ||
BRP214.077.1 pradīptādityataptena dahyamānas tadaṃśubhiḥ |
BRP214.077.2 kṛṣyate yamadūtaiś ca śivāsannādabhīṣaṇaiḥ || 77 ||
BRP214.078.1 vikṛṣyamāṇas tair ghorair bhakṣyamāṇaḥ śivāśataiḥ |
BRP214.078.2 prayāti dāruṇe mārge pāpakarmā yamālayam || 78 ||
BRP214.079.1 kvacid bhītaiḥ kvacit trastaiḥ praskhaladbhiḥ kvacit kvacit |
BRP214.079.2 duḥkhenākrandamānaiś ca gantavyaḥ sa mahāpathaḥ || 79 ||
BRP214.080.1 nirbhartsyamānair udvignair vidrutair bhayavihvalaiḥ |
BRP214.080.2 kampamānaśarīrais tu gantavyaṃ jīvasañjñakaiḥ || 80 ||
BRP214.081.1 kaṇṭakākīrṇamārgeṇa santaptasikatena ca |
BRP214.081.2 dahyamānais tu gantavyaṃ narair dānavivarjitaiḥ || 81 ||
BRP214.082.1 medaḥśoṇitadurgandhair bastagātraiś ca pūgaśaḥ |
BRP214.082.2 dagdhasphuṭatvacākīrṇair gantavyaṃ jīvaghātakaiḥ || 82 ||
BRP214.083.1 kūjadbhiḥ krandamānaiś ca vikrośadbhiś ca visvaram |
BRP214.083.2 vedanārtaiś ca sadbhiś ca gantavyaṃ jīvaghātakaiḥ || 83 ||
653
BRP214.084.1 śaktibhir bhindipālaiś ca khaḍgatomarasāyakaiḥ |
BRP214.084.2 bhidyadbhis tīkṣṇaśūlāgrair gantavyaṃ jīvaghātakaiḥ || 84 ||
BRP214.085.1 śvānair vyāghrair vṛkaiḥ kaṅkair bhakṣyamāṇaiś ca pāpibhiḥ || 85 ||
BRP214.086.1 kṛntadbhiḥ krakacāghātair gantavyaṃ māṃsakhādibhiḥ |
BRP214.086.2 mahiṣarṣabhaśṛṅgāgrair bhidyamānaiḥ samantataḥ || 86 ||
BRP214.087.1 ullikhadbhiḥ śūkaraiś ca gantavyaṃ māṃsakhādakaiḥ |
BRP214.087.2 sūcībhramarakākolamakṣikābhiś ca saṅghaśaḥ || 87 ||
BRP214.088.1 bhujyamānaiś ca gantavyaṃ pāpiṣṭhair madhughātakaiḥ |
BRP214.088.2 viśvastaṃ svāminaṃ mitraṃ striyaṃ vā yas tu ghātayet || 88 ||
BRP214.089.1 śastrair nikṛtyamānaiś ca gantavyaṃ cāturair naraiḥ |
BRP214.089.2 ghātayanti ca ye jantūṃs tāḍayanti nirāgasaḥ || 89 ||
BRP214.090.1 rākṣasair bhakṣyamāṇās te yānti yāmyapathaṃ narāḥ |
BRP214.090.2 ye haranti parastrīṇāṃ varaprāvaraṇāni ca || 90 ||
BRP214.091.1 te yānti vidrutā nagnāḥ pretībhūtā yamālayam |
BRP214.091.2 vāso dhānyaṃ hiraṇyaṃ vā gṛhakṣetram athāpi vā || 91 ||
BRP214.092.1 ye haranti durātmānaḥ pāpiṣṭhāḥ pāpakarmiṇaḥ |
BRP214.092.2 pāṣāṇair laguḍair daṇḍais tāḍyamānais tu jarjaraiḥ || 92 ||
BRP214.093.1 vahadbhiḥ śoṇitaṃ bhūri gantavyaṃ tu yamālayam |
BRP214.093.2 brahmasvaṃ ye harantīha narā narakanirbhayāḥ || 93 ||
BRP214.094.1 tāḍayanti tathā viprān ākrośanti narādhamāḥ |
BRP214.094.2 śuṣkakāṣṭhanibaddhās te chinnakarṇākṣināsikāḥ || 94 ||
BRP214.095.1 pūyaśoṇitadigdhās te kālagṛdhraiś ca jambukaiḥ |
BRP214.095.2 kiṅkarair bhīṣaṇaiś caṇḍais tāḍyamānāś ca dāruṇaiḥ || 95 ||
BRP214.096.1 vikrośamānā gacchanti pāpinas te yamālayam |
BRP214.096.2 evaṃ paramadurdharṣam adhvānaṃ jvalanaprabham || 96 ||
BRP214.097.1 rauravaṃ durgaviṣamaṃ nirdiṣṭaṃ mānuṣasya ca |
BRP214.097.2 prataptatāmravarṇābhaṃ vahnijvālāsphuliṅgavat || 97 ||
BRP214.098.1 kuraṇṭakaṇṭakākīrṇaṃ pṛthuvikaṭatāḍanaiḥ |
BRP214.098.2 śaktivajraiś ca saṅkīrṇam ujjvalaṃ tīvrakaṇṭakam || 98 ||
BRP214.099.1 aṅgāravālukāmiśraṃ vahnikīṭakadurgamam |
BRP214.099.2 jvālāmālākulaṃ raudraṃ sūryaraśmipratāpitam || 99 ||
BRP214.100.1 adhvānaṃ nīyate dehī kṛṣyamāṇaḥ suniṣṭhuraiḥ |
BRP214.100.2 yadaiva krandate jantur duḥkhārtaḥ patitaḥ kvacit || 100 ||
BRP214.101.1 tadaivāhanyate sarvair āyudhair yamakiṅkaraiḥ |
BRP214.101.2 evaṃ santāḍyamānaś ca lubdhaḥ pāpeṣu yo 'nayaḥ || 101 ||
BRP214.102.1 avaśo nīyate jantur durdharair yamakiṅkaraiḥ |
BRP214.102.2 sarvair eva hi gantavyam adhvānaṃ tat sudurgamam || 102 ||
BRP214.103.1 nīyate vividhair ghorair yamadūtair avajñayā |
BRP214.103.2 nītvā sudāruṇaṃ mārgaṃ prāṇinaṃ yamakiṅkaraiḥ || 103 ||
654
BRP214.104.1 praveśyate purīṃ ghorāṃ tāmrāyasamayīṃ dvijāḥ |
BRP214.104.2 sā purī vipulākārā lakṣayojanam āyatā || 104 ||
BRP214.105.1 caturasrā vinirdiṣṭā caturdvāravatī śubhā |
BRP214.105.2 prākārāḥ kāñcanās tasyā yojanāyutam ucchritāḥ || 105 ||
BRP214.106.1 indranīlamahānīlapadmarāgopaśobhitā |
BRP214.106.2 sā purī vividhaiḥ saṅghair ghorā ghoraiḥ samākulā || 106 ||
BRP214.107.1 devadānavagandharvair yakṣarākṣasapannagaiḥ |
BRP214.107.2 pūrvadvāraṃ śubhaṃ tasyāḥ patākāśataśobhitam || 107 ||
BRP214.108.1 vajrendranīlavaidūryamuktāphalavibhūṣitam |
BRP214.108.2 gītanṛtyaiḥ samākīrṇaṃ gandharvāpsarasāṃ gaṇaiḥ || 108 ||
BRP214.109.1 praveśas tena devānām ṛṣīṇāṃ yogināṃ tathā |
BRP214.109.2 gandharvasiddhayakṣāṇāṃ vidyādharavisarpiṇām || 109 ||
BRP214.110.1 uttaraṃ nagaradvāraṃ ghaṇṭācāmarabhūṣitam |
BRP214.110.2 chattracāmaravinyāsaṃ nānāratnair alaṅkṛtam || 110 ||
BRP214.111.1 vīṇāreṇuravai ramyair gītamaṅgalanāditaiḥ |
BRP214.111.2 ṛgyajuḥsāmanirghoṣair munivṛndasamākulam || 111 ||
BRP214.112.1 viśanti yena dharmajñāḥ satyavrataparāyaṇāḥ |
BRP214.112.2 grīṣme vāripradā ye ca śīte cāgnipradā narāḥ || 112 ||
BRP214.113.1 śrāntasaṃvāhakā ye ca priyavādaratāś ca ye |
BRP214.113.2 ye ca dānaratāḥ śūrā mātāpitṛparāś ca ye || 113 ||
BRP214.114.1 dvijaśuśrūṣaṇe yuktā nityaṃ ye 'tithipūjakāḥ |
BRP214.114.2 paścimaṃ tu mahādvāraṃ puryā ratnair vibhūṣitam || 114 ||
BRP214.115.1 vicitramaṇisopānaṃ tomaraiḥ samalaṅkṛtam |
BRP214.115.2 bherīmṛdaṅgasannādaiḥ śaṅkhakāhalanāditam || 115 ||
BRP214.116.1 siddhavṛndaiḥ sadā hṛṣṭair maṅgalaiḥ praṇināditam |
BRP214.116.2 praveśas tena hṛṣṭānāṃ śivabhaktimatāṃ nṛṇām || 116 ||
BRP214.117.1 sarvatīrthaplutā ye ca pañcāgner ye ca sevakāḥ |
BRP214.117.2 prasthāne ye mṛtā vīrā mṛtāḥ kālañjare girau || 117 ||
BRP214.118.1 agnau vipannā ye vīrāḥ sādhitaṃ yair anāśakam |
BRP214.118.2 ye svāmimitralokārthe gograhe saṅkule hatāḥ || 118 ||
BRP214.119.1 te viśanti narāḥ śūrāḥ paścimena tapodhanāḥ |
BRP214.119.2 puryāṃ tasyā mahāghoraṃ sarvasattvabhayaṅkaram || 119 ||
BRP214.120.1 hāhākārasamākruṣṭaṃ dakṣiṇaṃ dvāram īdṛśam |
BRP214.120.2 andhakārasamāyuktaṃ tīkṣṇaśṛṅgaiḥ samanvitam || 120 ||
BRP214.121.1 kaṇṭakair vṛścikaiḥ sarpair vajrakīṭaiḥ sudurgamaiḥ |
BRP214.121.2 vilumpadbhir vṛkair vyāghrair ṛkṣaiḥ siṃhaiḥ sajambukaiḥ || 121 ||
BRP214.122.1 śvānamārjāragṛdhraiś ca sajvālakavalair mukhaiḥ |
BRP214.122.2 praveśas tena vai nityaṃ sarveṣām apakāriṇām || 122 ||
BRP214.123.1 ye ghātayanti viprān gā bālaṃ vṛddhaṃ tathāturam |
BRP214.123.2 śaraṇāgataṃ viśvastaṃ striyaṃ mitraṃ nirāyudham || 123 ||
655
BRP214.124.1 ye 'gamyāgāmino mūḍhāḥ paradravyāpahāriṇaḥ |
BRP214.124.2 nikṣepasyāpahartāro viṣavahnipradāś ca ye || 124 ||
BRP214.125.1 parabhūmiṃ gṛhaṃ śayyāṃ vastrālaṅkārahāriṇaḥ |
BRP214.125.2 pararandhreṣu ye krūrā ye sadānṛtavādinaḥ || 125 ||
BRP214.126.1 grāmarāṣṭrapurasthāne mahāduḥkhapradā hi ye |
BRP214.126.2 kūṭasākṣipradātāraḥ kanyāvikrayakārakāḥ || 126 ||
BRP214.127.1 abhakṣyabhakṣaṇaratā ye gacchanti sutāṃ snuṣām |
BRP214.127.2 mātaraṃ pitaraṃ caiva ye vadanti ca pauruṣam || 127 ||
BRP214.128.1 anye ye caiva nirdiṣṭā mahāpātakakāriṇaḥ |
BRP214.128.2 dakṣiṇena tu te sarve dvāreṇa praviśanti vai || 128 ||