648
BRP213.160.1 yatra śālvaṃ ca caidyaṃ ca kaṃsaṃ dvividam eva ca |
BRP213.160.2 ariṣṭaṃ vṛṣabhaṃ keśiṃ pūtanāṃ daityadārikām || 160 ||
BRP213.161.1 nāgaṃ kuvalayāpīḍaṃ cāṇūraṃ muṣṭikaṃ tathā |
BRP213.161.2 daityān mānuṣadehena sūdayām āsa vīryavān || 161 ||
BRP213.162.1 chinnaṃ bāhusahasraṃ ca bāṇasyādbhutakarmaṇaḥ |
BRP213.162.2 narakaś ca hataḥ saṅkhye yavanaś ca mahābalaḥ || 162 ||
BRP213.163.1 hṛtāni ca mahīpānāṃ sarvaratnāni tejasā |
BRP213.163.2 durācārāś ca nihitāḥ pārthivā ye mahītale || 163 ||
BRP213.164.1 eṣa lokahitārthāya prādurbhāvo mahātmanaḥ |
BRP213.164.2 kalkī viṣṇuyaśā nāma śambhalagrāmasambhavaḥ || 164 ||
BRP213.165.1 sarvalokahitārthāya bhūyo devo mahāyaśāḥ |
BRP213.165.2 ete cānye ca bahavo divyā devagaṇair vṛtāḥ || 165 ||
BRP213.166.1 prādurbhāvāḥ purāṇeṣu gīyante brahmavādibhiḥ |
BRP213.166.2 yatra devā vimuhyanti prādurbhāvānukīrtane || 166 ||
BRP213.167.1 purāṇaṃ vartate yatra vedaśrutisamāhitam |
BRP213.167.2 etad uddeśamātreṇa prādurbhāvānukīrtanam || 167 ||
BRP213.168.1 kīrtitaṃ kīrtanīyasya sarvalokaguror vibhoḥ |
BRP213.168.2 prīyante pitaras tasya prādurbhāvānukīrtanāt || 168 ||
BRP213.169.1 viṣṇor amitavīryasya yaḥ śṛṇoti kṛtāñjaliḥ || 169 ||
BRP213.170.1 etāś ca yogeśvarayogamāyāḥ |
BRP213.170.2 śrutvā naro mucyati sarvapāpaiḥ |
BRP213.170.3 ṛddhiṃ samṛddhiṃ vipulāṃś ca bhogān |
BRP213.170.4 prāpnoti śīghraṃ bhagavatprasādāt || 170 ||
BRP213.171.1 evaṃ mayā muniśreṣṭhā viṣṇor amitatejasaḥ |
BRP213.171.2 sarvapāpaharāḥ puṇyāḥ prādurbhāvāḥ prakīrtitāḥ || 171 ||

Chapter 214: The path to Yama's world; the gates to his city

SS 324-326

munaya ūcuḥ:

BRP214.001.1 na tṛptim adhigacchāmaḥ puṇyadharmāmṛtasya ca |
BRP214.001.2 mune tvanmukhagītasya tathā kautūhalaṃ hi naḥ || 1 ||
BRP214.002.1 utpattiṃ pralayaṃ caiva bhūtānāṃ karmaṇo gatim |
BRP214.002.2 vetsi sarvaṃ mune tena pṛcchāmas tvāṃ mahāmatim || 2 ||
BRP214.003.1 śrūyate yamalokasya mārgaḥ paramadurgamaḥ |
BRP214.003.2 duḥkhakleśakaraḥ śaśvat sarvabhūtabhayāvahaḥ || 3 ||
BRP214.004.1 kathaṃ tena narā yānti mārgeṇa yamasādanam |
BRP214.004.2 pramāṇaṃ caiva mārgasya brūhi no vadatāṃ vara || 4 ||
BRP214.005.1 mune pṛcchāma sarvajña brūhi sarvam aśeṣataḥ |
BRP214.005.2 kathaṃ narakaduḥkhāni nāpnuvanti narān mune || 5 ||
BRP214.006.1 kenopāyena dānena dharmeṇa niyamena ca |
BRP214.006.2 mānuṣasya ca yāmyasya lokasya kiyad antaram || 6 ||