649
BRP214.007.1 kathaṃ ca svargatiṃ yānti narakaṃ kena karmaṇā |
BRP214.007.2 svargasthānāni kiyanti kiyanti narakāṇi ca || 7 ||
BRP214.008.1 kathaṃ sukṛtino yānti kathaṃ duṣkṛtakāriṇaḥ |
BRP214.008.2 kiṃ rūpaṃ kiṃ pramāṇaṃ vā ko varṇas tūbhayor api |
BRP214.008.3 jīvasya nīyamānasya yamalokaṃ bravīhi naḥ || 8 ||

vyāsa uvāca:

BRP214.009.1 śṛṇudhvaṃ muniśārdūlā vadato mama suvratāḥ |
BRP214.009.2 saṃsāracakram ajaraṃ sthitir yasya na vidyate || 9 ||
BRP214.010.1 so 'haṃ vadāmi vaḥ sarvaṃ yamamārgasya nirṇayam |
BRP214.010.2 utkrāntikālād ārabhya yathā nānyo vadiṣyati || 10 ||
BRP214.011.1 svarūpaṃ caiva mārgasya yan māṃ pṛcchatha sattamāḥ |
BRP214.011.2 yamalokasya cādhvānam antaraṃ mānuṣasya ca || 11 ||
BRP214.012.1 yojanānāṃ sahasrāṇi ṣaḍaśītis tad antaram |
BRP214.012.2 taptatāmram ivātaptaṃ tad adhvānam udāhṛtam || 12 ||
BRP214.013.1 tad avaśyaṃ hi gantavyaṃ prāṇibhir jīvasañjñakaiḥ |
BRP214.013.2 puṇyān puṇyakṛto yānti pāpān pāpakṛto 'dhamāḥ || 13 ||
BRP214.014.1 dvāviṃśatiś ca narakā yamasya viṣaye sthitāḥ |
BRP214.014.2 yeṣu duṣkṛtakarmāṇo vipacyante pṛthak pṛthak || 14 ||
BRP214.015.1 narako rauravo raudraḥ śūkaras tāla eva ca |
BRP214.015.2 kumbhīpāko mahāghoraḥ śālmalo 'tha vimohanaḥ || 15 ||
BRP214.016.1 kīṭādaḥ kṛmibhakṣaś ca nālābhakṣo bhramas tathā |
BRP214.016.2 nadyaḥ pūyavahāś cānyā rudhirāmbhas tathaiva ca || 16 ||
BRP214.017.1 agnijvālo mahāghoraḥ sandaṃśaḥ śunabhojanaḥ |
BRP214.017.2 ghorā vaitaraṇī caiva asipattravanaṃ tathā || 17 ||
BRP214.018.1 na tatra vṛkṣacchāyā vā na taḍāgāḥ sarāṃsi ca |
BRP214.018.2 na vāpyo dīrghikā vāpi na kūpo na prapā sabhā || 18 ||
BRP214.019.1 na maṇḍapo nāyatanaṃ na nadyo na ca parvatāḥ |
BRP214.019.2 na kiñcid āśramasthānaṃ vidyate tatra vartmani || 19 ||
BRP214.020.1 yatra viśramate śrāntaḥ puruṣo atīvakarṣitaḥ |
BRP214.020.2 avaśyam eva gantavyaḥ sa sarvais tu mahāpathaḥ || 20 ||
BRP214.021.1 prāpte kāle tu santyajya suhṛdbandhudhanādikam |
BRP214.021.2 jarāyujāṇḍajāś caiva svedajāś codbhijās tathā || 21 ||
BRP214.022.1 jaṅgamājaṅgamāś caiva gamiṣyanti mahāpatham |
BRP214.022.2 devāsuramanuṣyaiś ca vaivasvatavaśānugaiḥ || 22 ||
BRP214.023.1 strīpunnapuṃsakaiś caiva pṛthivyāṃ jīvasañjñitaiḥ |
BRP214.023.2 pūrvāhṇe cāparāhṇe vā madhyāhne vā tathā punaḥ || 23 ||
BRP214.024.1 sandhyākāle 'rdharātre vā pratyūṣe vāpy upasthite |
BRP214.024.2 vṛddhair vā madhyamair vāpi yauvanasthais tathaiva ca || 24 ||
BRP214.025.1 garbhavāse 'tha bālye vā gantavyaḥ sa mahāpathaḥ |
BRP214.025.2 pravāsasthair gṛhasthair vā parvatasthaiḥ sthale 'pi vā || 25 ||