658
BRP215.051.1 pralayānalasaṅkāśaṃ kṛtāntaṃ ca bhayānakam |
BRP215.051.2 mārīcogrā mahāmārī kālarātrī ca dāruṇā || 51 ||
BRP215.052.1 vividhā vyādhayaḥ kaṣṭā nānārūpā bhayāvahāḥ |
BRP215.052.2 śaktiśūlāṅkuśadharāḥ pāśacakrāsidhāriṇaḥ || 52 ||
BRP215.053.1 vajradaṇḍadharā raudrāḥ kṣuratūṇadhanurdharāḥ |
BRP215.053.2 asaṅkhyātā mahāvīryāḥ krūrāś cāñjanasaprabhāḥ || 53 ||
BRP215.054.1 sarvāyudhodyatakarā yamadūtā bhayānakāḥ |
BRP215.054.2 anena parivāreṇa mahāghoreṇa saṃvṛtam || 54 ||
BRP215.055.1 yamaṃ paśyanti pāpiṣṭhāś citraguptaṃ vibhīṣaṇam |
BRP215.055.2 nirbhartsayati cātyarthaṃ yamas tān pāpakāriṇaḥ || 55 ||
BRP215.056.1 citraguptas tu bhagavān dharmavākyaiḥ prabodhayan || 56 ||

citragupta uvāca:

BRP215.057.1 bho bho duṣkṛtakarmāṇaḥ paradravyāpahāriṇaḥ |
BRP215.057.2 garvitā rūpavīryeṇa paradāravimardakāḥ || 57 ||
BRP215.058.1 yat svayaṃ kriyate karma tat svayaṃ bhujyate punaḥ |
BRP215.058.2 tat kim ātmopaghātārthaṃ bhavadbhir duṣkṛtaṃ kṛtam || 58 ||
BRP215.059.1 idānīṃ kiṃ nu śocadhvaṃ pīḍyamānāḥ svakarmabhiḥ |
BRP215.059.2 bhuñjadhvaṃ svāni duḥkhāni nahi doṣo 'sti kasyacit || 59 ||
BRP215.060.1 ya ete pṛthivīpālāḥ samprāptā matsamīpataḥ |
BRP215.060.2 svakīyaiḥ karmabhir ghorair duṣprajñā balagarvitāḥ || 60 ||
BRP215.061.1 bho bho nṛpā durācārāḥ prajāvidhvaṃsakāriṇaḥ |
BRP215.061.2 alpakālasya rājyasya kṛte kiṃ duṣkṛtaṃ kṛtam || 61 ||
BRP215.062.1 rājyalobhena mohena balād anyāyataḥ prajāḥ |
BRP215.062.2 yad daṇḍitāḥ phalaṃ tasya bhuñjadhvam adhunā nṛpāḥ || 62 ||
BRP215.063.1 kuto rājyaṃ kalatraṃ ca yadartham aśubhaṃ kṛtam |
BRP215.063.2 tat sarvaṃ samparityajya yūyam ekākinaḥ sthitāḥ || 63 ||
BRP215.064.1 paśyāmo na balaṃ sarvaṃ yena vidhvaṃsitāḥ prajāḥ |
BRP215.064.2 yamadūtaiḥ pāṭyamānā adhunā kīdṛśaṃ phalam || 64 ||

vyāsa uvāca:

BRP215.065.1 evaṃ bahuvidhair vākyair upālabdhā yamena te |
BRP215.065.2 śocantaḥ svāni karmāṇi tūṣṇīṃ tiṣṭhanti pārthivāḥ || 65 ||
BRP215.066.1 iti karma samādiśya nṛpāṇāṃ dharmarāṭ svayam |
BRP215.066.2 tatpātakaviśuddhyartham idaṃ vacanam abravīt || 66 ||

yama uvāca:

BRP215.067.1 bho bhoś caṇḍa mahācaṇḍa gṛhītvā nṛpatīn imān |
BRP215.067.2 viśodhayadhvaṃ pāpebhyaḥ krameṇa narakāgniṣu || 67 ||

vyāsa uvāca:

BRP215.068.1 tataḥ śīghraṃ samutthāya nṛpān saṅgṛhya pādayoḥ |
BRP215.068.2 bhrāmayitvā tu vegena kṣiptvā cordhvaṃ pragṛhya ca || 68 ||
BRP215.069.1 tattatpāpapramāṇena yamadūtāḥ śilātale |
BRP215.069.2 āsphoṭayanti tarasā vajreṇeva mahādrumam || 69 ||