656
BRP215.012.1 kvacid vālukayā vyāptam ākaṇṭhāntaḥpraveśayā |
BRP215.012.2 kvacid duṣṭāmbunā vyāptaṃ kvacit karṣāgninā punaḥ || 12 ||
BRP215.013.1 kvacit siṃhair vṛkair vyāghrair daśakīṭaiś ca dāruṇaiḥ |
BRP215.013.2 kvacin mahājalaukābhiḥ kvacid ajagaraiḥ punaḥ || 13 ||
BRP215.014.1 makṣikābhiś ca raudrābhiḥ kvacit sarpaviṣolbaṇaiḥ |
BRP215.014.2 kvacid duṣṭagajaiś caiva balonmattaiḥ pramāthibhiḥ || 14 ||
BRP215.015.1 panthānam ullikhadbhiś ca tīkṣṇaśṛṅgair mahāvṛṣaiḥ |
BRP215.015.2 mahāśṛṅgaiś ca mahiṣair uṣṭrair mattaiś ca khādanaiḥ || 15 ||
BRP215.016.1 ḍākinībhiś ca raudrābhir vikarālaiś ca rākṣasaiḥ |
BRP215.016.2 vyādhibhiś ca mahāraudraiḥ pīḍyamānā vrajanti te || 16 ||
BRP215.017.1 mahādhūlivimiśreṇa mahācaṇḍena vāyunā |
BRP215.017.2 mahāpāṣāṇavarṣeṇa hanyamānā nirāśrayāḥ || 17 ||
BRP215.018.1 kvacid vidyunnipātena dīryamāṇā vrajanti te |
BRP215.018.2 mahatā bāṇavarṣeṇa bhidyamānāś ca sarvaśaḥ || 18 ||
BRP215.019.1 patadbhir vajranirghātair ulkāpātaiḥ sudāruṇaiḥ |
BRP215.019.2 pradīptāṅgāravarṣeṇa dahyamānā viśanti ca || 19 ||
BRP215.020.1 mahatā pāṃśuvarṣeṇa pūryamāṇā rudanti ca |
BRP215.020.2 meghāravaiḥ sughoraiś ca vitrāsyante muhur muhuḥ || 20 ||
BRP215.021.1 niḥśeṣāḥ śaravarṣeṇa cūrṇyamāṇāś ca sarvataḥ |
BRP215.021.2 mahākṣārāmbudhārābhiḥ sicyamānā vrajanti ca || 21 ||
BRP215.022.1 mahāśītena marutā rūkṣeṇa paruṣeṇa ca |
BRP215.022.2 samantād dīryamāṇāś ca śuṣyante saṅkucanti ca || 22 ||
BRP215.023.1 itthaṃ mārgeṇa puruṣāḥ pātheyarahitena ca |
BRP215.023.2 nirālambena durgeṇa nirjalena samantataḥ || 23 ||
BRP215.024.1 atiśrameṇa mahatā nirgatenāśramāya vai |
BRP215.024.2 nīyante dehinaḥ sarve ye mūḍhāḥ pāpakarmiṇaḥ || 24 ||
BRP215.025.1 yamadūtair mahāghorais tadājñākāribhir balāt |
BRP215.025.2 ekākinaḥ parādhīnā mitrabandhuvivarjitāḥ || 25 ||
BRP215.026.1 śocantaḥ svāni karmāṇi rudanti ca muhur muhuḥ |
BRP215.026.2 pretībhūtā niṣiddhās te śuṣkakaṇṭhauṣṭhatālukāḥ || 26 ||
BRP215.027.1 kṛśāṅgā bhītabhītāś ca dahyamānāḥ kṣudhāgninā |
BRP215.027.2 baddhāḥ śṛṅkhalayā kecit kecid uttānapādayoḥ || 27 ||
BRP215.028.1 ākṛṣyante śuṣyamāṇā yamadūtair balotkaṭaiḥ |
BRP215.028.2 narā adhomukhāś cānye kṛṣyamāṇāḥ suduḥkhitāḥ || 28 ||
BRP215.029.1 annapānīyarahitā yācamānāḥ punaḥ punaḥ |
BRP215.029.2 dehi dehīti bhāṣantaḥ sāśrugadgadayā girā || 29 ||
BRP215.030.1 kṛtāñjalipuṭā dīnāḥ kṣuttṛṣṇāparipīḍitāḥ |
BRP215.030.2 bhakṣyān uccāvacān dṛṣṭvā bhojyān peyāṃś ca puṣkalān || 30 ||
BRP215.031.1 sugandhadravyasaṃyuktān yācamānāḥ punaḥ punaḥ |
BRP215.031.2 dadhikṣīraghṛtonmiśraṃ dṛṣṭvā śālyodanaṃ tathā || 31 ||