657
BRP215.032.1 pānāni ca sugandhīni śītalāny udakāni ca |
BRP215.032.2 tān yācamānāṃs te yāmyā bhartsayantas tadābruvan |
BRP215.032.3 vacobhiḥ paruṣair bhīmāḥ krodharaktāntalocanāḥ || 32 ||

yāmyā ūcuḥ:

BRP215.033.1 na bhavadbhir hutaṃ kāle na dattaṃ brāhmaṇeṣu ca |
BRP215.033.2 prasabhaṃ dīyamānaṃ ca vāritaṃ ca dvijātiṣu || 33 ||
BRP215.034.1 tasya pāpasya ca phalaṃ bhavatāṃ samupāgatam |
BRP215.034.2 nāgnau dagdhaṃ jale naṣṭaṃ na hṛtaṃ nṛpataskaraiḥ || 34 ||
BRP215.035.1 kuto vā sāmprataṃ vipre yan na dattaṃ purādhamāḥ |
BRP215.035.2 yair dattāni tu dānāni sādhubhiḥ sāttvikāni tu || 35 ||
BRP215.036.1 teṣām ete pradṛśyante kalpitā hy annaparvatāḥ |
BRP215.036.2 bhakṣyabhojyāś ca peyāś ca lehyāś coṣyāś ca saṃvṛtāḥ || 36 ||
BRP215.037.1 na yūyam abhilapsyadhve na dattaṃ ca kathañcana |
BRP215.037.2 yais tu dattaṃ hutaṃ ceṣṭaṃ brāhmaṇāś caiva pūjitāḥ || 37 ||
BRP215.038.1 teṣām annaṃ samānīya iha nikṣipyate sadā |
BRP215.038.2 parasvaṃ katham asmābhir dātuṃ śakyeta nārakāḥ || 38 ||

vyāsa uvāca:

BRP215.039.1 kiṅkarāṇāṃ vacaḥ śrutvā niḥspṛhāḥ kṣuttṛṣārditāḥ |
BRP215.039.2 tatas te dāruṇaiś cāstraiḥ pīḍyante yamakiṅkaraiḥ || 39 ||
BRP215.040.1 mudgarair lohadaṇḍaiś ca śaktitomarapaṭṭiśaiḥ |
BRP215.040.2 parighair bhindipālaiś ca gadāparaśubhiḥ śaraiḥ || 40 ||
BRP215.041.1 pṛṣṭhato hanyamānyāś ca yamadūtaiḥ sunirdayaiḥ |
BRP215.041.2 agrataḥ siṃhavyāghrādyair bhakṣyante pāpakāriṇaḥ || 41 ||
BRP215.042.1 na praveṣṭuṃ na nirgantuṃ labhante duḥkhitā bhṛśam |
BRP215.042.2 svakarmopahatāḥ pāpāḥ krandamānāḥ sudāruṇāḥ || 42 ||
BRP215.043.1 tatra sampīḍya subhṛśaṃ praveśaṃ yamakiṅkaraiḥ |
BRP215.043.2 nīyante pāpinas tatra yatra tiṣṭhet svayaṃ yamaḥ || 43 ||
BRP215.044.1 dharmātmā dharmakṛd devaḥ sarvasaṃyamano yamaḥ |
BRP215.044.2 evaṃ pathātikaṣṭena prāptāḥ pretapuraṃ narāḥ || 44 ||
BRP215.045.1 prajñāpitās tadā dūtair niveśyante yamāgrataḥ |
BRP215.045.2 tatas te pāpakarmāṇas taṃ paśyanti bhayānakam || 45 ||
BRP215.046.1 pāpāpaviddhanayanā viparītātmabuddhayaḥ |
BRP215.046.2 daṃṣṭrākarālavadanaṃ bhrukūṭīkuṭilekṣaṇam || 46 ||
BRP215.047.1 ūrdhvakeśaṃ mahāśmaśruṃ prasphuradadharottaram |
BRP215.047.2 aṣṭādaśabhujaṃ kruddhaṃ nīlāñjanacayopamam || 47 ||
BRP215.048.1 sarvāyudhodyatakaraṃ tīvradaṇḍena saṃyutam |
BRP215.048.2 mahāmahiṣam ārūḍhaṃ dīptāgnisamalocanam || 48 ||
BRP215.049.1 raktamālyāmbaradharaṃ mahāmegham ivocchritam |
BRP215.049.2 pralayāmbudanirghoṣaṃ pibann iva mahodadhim || 49 ||
BRP215.050.1 grasantam iva trailokyam udgirantam ivānalam |
BRP215.050.2 mṛtyuṃ ca tatsamīpasthaṃ kālānalasamaprabham || 50 ||