663
BRP215.139.1 prāpnoti narake ghore yamalokeṣu yātanām |
BRP215.139.2 na śṛṇvanti narā mūḍhā dharmoktaṃ sādhu bhāṣitam || 139 ||
BRP215.140.1 dṛṣṭaṃ keneti pratyakṣaṃ pratyuktyaivaṃ vadanti te |
BRP215.140.2 divā rātrau prayatnena pāpaṃ kurvanti ye narāḥ || 140 ||
BRP215.141.1 nācaranti hi te dharmaṃ pramādenāpi mohitāḥ |
BRP215.141.2 ihaiva phalabhoktāraḥ paratra vimukhāś ca ye || 141 ||
BRP215.142.1 te patanti sughoreṣu narakeṣu narādhamāḥ |
BRP215.142.2 dāruṇo narake vāsaḥ svargavāsaḥ sukhapradaḥ |
BRP215.142.3 naraiḥ samprāpyate tatra karma kṛtvā śubhāśubham || 142 ||

Chapter 216: Reward of the righteous in Yama's world

SS 330-331

munaya ūcuḥ:

BRP216.001.1 aho 'tiduḥkhaṃ ghoraṃ ca yamamārge tvayoditam |
BRP216.001.2 narakāṇi ca ghorāṇi dvāraṃ yāmyaṃ ca sattama || 1 ||
BRP216.002.1 asty upāyo na vā brahman yamamārge 'tibhīṣaṇe |
BRP216.002.2 brūhi yena narā yānti sukhena yamasādanam || 2 ||

vyāsa uvāca:

BRP216.003.1 iha ye dharmasaṃyuktās tv ahiṃsāniratā narāḥ |
BRP216.003.2 guruśuśrūṣaṇe yuktā devabrāhmaṇapūjakāḥ || 3 ||
BRP216.004.1 yasmin manuṣyalokās te sabhāryāḥ sasutās tathā |
BRP216.004.2 tam adhvānaṃ ca gacchanti yathā tat kathayāmi vaḥ || 4 ||
BRP216.005.1 vimānair vividhair divyaiḥ kāñcanadhvajaśobhitaiḥ |
BRP216.005.2 dharmarājapuraṃ yānti sevamānāpsarogaṇaiḥ || 5 ||
BRP216.006.1 brāhmaṇebhyas tu dānāni nānārūpāṇi bhaktitaḥ |
BRP216.006.2 ye prayacchanti te yānti sukhenaiva mahāpathe || 6 ||
BRP216.007.1 annaṃ ye tu prayacchanti brāhmaṇebhyaḥ susaṅkṛtam |
BRP216.007.2 śrotriyebhyo viśeṣeṇa bhaktyā paramayā yutāḥ || 7 ||
BRP216.008.1 taruṇībhir varastrībhiḥ sevyamānāḥ prayatnataḥ |
BRP216.008.2 dharmarājapuraṃ yānti vimānair abhyalaṅkṛtaiḥ || 8 ||
BRP216.009.1 ye ca satyaṃ prabhāṣante bahir antaś ca nirmalāḥ |
BRP216.009.2 te 'pi yānty amaraprakhyā vimānair yamamandiram || 9 ||
BRP216.010.1 godānāni pavitrāṇi viṣṇum uddiśya sādhuṣu |
BRP216.010.2 ye prayacchanti dharmajñāḥ kṛśeṣu kṛśavṛttiṣu || 10 ||
BRP216.011.1 te yānti divyavarṇābhair vimānair maṇicitritaiḥ |
BRP216.011.2 dharmarājapuraṃ śrīmān sevyamānāpsarogaṇaiḥ || 11 ||
BRP216.012.1 upānadyugalaṃ chattraṃ śayyāsanam athāpi vā |
BRP216.012.2 ye prayacchanti vastrāṇi tathaivābharaṇāni ca || 12 ||
BRP216.013.1 te yānty aśvai rathaiś caiva kuñjaraiś cāpy alaṅkṛtāḥ |
BRP216.013.2 dharmarājapuraṃ divyaṃ chattraiḥ sauvarṇarājataiḥ || 13 ||