673
BRP217.095.1 kṣaumaṃ ca vastram āhṛtya śaśo jantuḥ prajāyate |
BRP217.095.2 cūrṇaṃ tu hṛtvā puruṣo mṛto jāyeta barhiṇaḥ || 95 ||
BRP217.096.1 hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ |
BRP217.096.2 varṇakādīṃs tathā gandhāṃś corayitveha mānavaḥ || 96 ||
BRP217.097.1 cucchundaritvam āpnoti vipro lobhaparāyaṇaḥ |
BRP217.097.2 tatra jīvati varṣāṇi tato daśa ca pañca ca || 97 ||
BRP217.098.1 adharmasya kṣayaṃ kṛtvā tato jāyeta mānavaḥ |
BRP217.098.2 corayitvā payaś cāpi balākā samprajāyate || 98 ||
BRP217.099.1 yas tu corayate tailaṃ naro mohasamanvitaḥ |
BRP217.099.2 so 'pi viprā mṛto jantus tailapāyī prajāyate || 99 ||
BRP217.100.1 aśastraṃ puruṣaṃ hatvā saśastraḥ puruṣādhamaḥ |
BRP217.100.2 arthārthaṃ yadi vā vairī mṛto jāyeta vai kharaḥ || 100 ||
BRP217.101.1 kharo jīvati varṣe dve tataḥ śastreṇa vadhyate |
BRP217.101.2 sa mṛto mṛgayonau tu nityodvigno 'bhijāyate || 101 ||
BRP217.102.1 mṛgo vidhyeta śastreṇa gate saṃvatsare tataḥ |
BRP217.102.2 hato mṛgas tato mīnaḥ so 'pi jālena badhyate || 102 ||
BRP217.103.1 māse caturthe samprāpte śvāpadaḥ samprajāyate |
BRP217.103.2 śvāpado daśa varṣāṇi dvīpī varṣāṇi pañca ca || 103 ||
BRP217.104.1 tatas tu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ |
BRP217.104.2 adharmasya kṣayaṃ kṛtvā mānuṣatvam avāpnuyāt || 104 ||
BRP217.105.1 vādyaṃ hṛtvā tu puruṣo lomaśaḥ samprajāyate |
BRP217.105.2 tathā piṇyākasammiśram annaṃ yaś corayen naraḥ || 105 ||
BRP217.106.1 sa jāyate babhrusaṭo dāruṇo mūṣiko naraḥ |
BRP217.106.2 daśan vai mānuṣān nityaṃ pāpātmā sa dvijottamāḥ || 106 ||
BRP217.107.1 ghṛtaṃ hṛtvā tu durbuddhiḥ kāko madguḥ prajāyate |
BRP217.107.2 matsyamāṃsam atho hṛtvā kāko jāyeta mānavaḥ || 107 ||
BRP217.108.1 lavaṇaṃ corayitvā tu cirikākaḥ prajāyate |
BRP217.108.2 viśvāsena tu nikṣiptaṃ yo 'panihnoti mānavaḥ || 108 ||
BRP217.109.1 sa gatāyur naras tena matsyayonau prajāyate |
BRP217.109.2 matsyayonim anuprāpya mṛto jāyeta mānuṣaḥ || 109 ||
BRP217.110.1 mānuṣatvam anuprāpya kṣīṇāyur upajāyate |
BRP217.110.2 pāpāni tu naraḥ kṛtvā tiryag jāyeta bho dvijāḥ || 110 ||
BRP217.111.1 na cātmanaḥ pramāṇaṃ tu dharmaṃ jānāti kiñcana |
BRP217.111.2 ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā || 111 ||
BRP217.112.1 sukhaduḥkhasamāyuktā vyādhimanto bhavanty uta |
BRP217.112.2 asaṃvītāḥ prajāyante mlecchāś cāpi na saṃśayaḥ || 112 ||
BRP217.113.1 narāḥ pāpasamācārā lobhamohasamanvitāḥ |
BRP217.113.2 varjayanti hi pāpāni janmaprabhṛti ye narāḥ || 113 ||
BRP217.114.1 arogā rūpavantaś ca dhaninas te bhavanty uta |
BRP217.114.2 striyo 'py etena kalpena kṛtvā pāpam avāpnuyuḥ || 114 ||