676

Chapter 219: On ancestral rites

SS 336-340

munaya ūcuḥ:

BRP219.001.1 paralokagatānāṃ tu svakarmasthānavāsinām |
BRP219.001.2 teṣāṃ śrāddhaṃ kathaṃ jñeyaṃ putraiś cānyaiś ca bandhubhiḥ || 1 ||

vyāsa uvāca:

BRP219.002.1 namaskṛtya jagannāthaṃ vārāhaṃ lokabhāvanam |
BRP219.002.2 śṛṇudhvaṃ sampravakṣyāmi śrāddhakalpaṃ yathoditam || 2 ||
BRP219.003.1 purā kokājale magnān pitṝn uddhṛtavān vibhuḥ |
BRP219.003.2 śrāddhaṃ kṛtvā tadā devo yathā tatra dvijottamāḥ || 3 ||

munaya ūcuḥ:

BRP219.004.1 kimarthaṃ te tu kokāyāṃ nimagnāḥ pitaro 'mbhasi |
BRP219.004.2 kathaṃ tenoddhṛtās te vai vārāheṇa dvijottama || 4 ||
BRP219.005.1 tasmin kokāmukhe tīrthe bhuktimuktiphalaprade |
BRP219.005.2 śrotum icchāmahe brūhi paraṃ kautūhalaṃ hi naḥ || 5 ||

vyāsa uvāca:

BRP219.006.1 tretādvāparayoḥ sandhau pitaro divyamānuṣāḥ |
BRP219.006.2 purā merugireḥ pṛṣṭhe viśvair devaiḥ saha sthitāḥ || 6 ||
BRP219.007.1 teṣāṃ samupaviṣṭānāṃ pitṝṇāṃ somasambhavā |
BRP219.007.2 kanyā kāntimatī divyā purataḥ prāñjaliḥ sthitā |
BRP219.007.3 tām ūcuḥ pitaro divyā ye tatrāsan samāgatāḥ || 7 ||

pitara ūcuḥ:

BRP219.008.1 kāsi bhadre prabhuḥ ko vā bhavatyā vaktum arhasi || 8 ||

vyāsa uvāca:

BRP219.009.1 sā provāca pitṝn devān kalā cāndramasīti ha |
BRP219.009.2 prabhutve bhavatām eva varayāmi yadīcchatha || 9 ||
BRP219.010.1 ūrjā nāmāsti prathamaṃ svadhā ca tadanantaram |
BRP219.010.2 bhavadbhiś cādyaiva kṛtaṃ nāma koketi bhāvitam || 10 ||
BRP219.011.1 te hi tasyā vacaḥ śrutvā pitaro divyamānuṣāḥ |
BRP219.011.2 tasyā mukhaṃ nirīkṣanto na tṛptim adhijagmire || 11 ||
BRP219.012.1 viśvedevāś ca tāñ jñātvā kanyāmukhanirīkṣakān |
BRP219.012.2 yogacyutān nirīkṣyaiva vihāya tridivaṃ gatāḥ || 12 ||
BRP219.013.1 bhagavān api śītāṃśur ūrjāṃ nāpaśyad ātmajām |
BRP219.013.2 samākulamanā dadhyau kva gateti mahāyaśāḥ || 13 ||
BRP219.014.1 sa viveda tadā somaḥ prāptāṃ pitṝṃś ca kāmataḥ |
BRP219.014.2 taiś cāvalokitāṃ hārdāt svīkṛtāṃ ca tapobalāt || 14 ||
BRP219.015.1 tataḥ krodhaparītātmā pitṝñ śaśadharo dvijāḥ |
BRP219.015.2 śaśāpa nipatiṣyadhvaṃ yogabhraṣṭā vicetasaḥ || 15 ||
BRP219.016.1 yasmād adattāṃ matkanyāṃ kāmayadhvaṃ subāliśāḥ |
BRP219.016.2 yasmād dhṛtavatī ceyaṃ patīn pitṛmatī satī || 16 ||