678
BRP219.034.1 tvaṃ pitā jagataḥ śambho nānyaḥ śaktaḥ prabādhitum |
BRP219.034.2 niśācaragaṇaṃ bhīmam atas tvāṃ śaraṇaṃ gatāḥ || 34 ||
BRP219.035.1 tvannāmasaṅkīrtanato niśācarā |
BRP219.035.2 dravanti bhūtāny apayānti cārayaḥ |
BRP219.035.3 nāśaṃ tathā samprati yānti viṣṇo |
BRP219.035.4 dharmādi satyaṃ bhavatīha mukhyam || 35 ||

vyāsa uvāca:

BRP219.036.1 itthaṃ stutaḥ sa pitṛbhir dharaṇīdharas tu |
BRP219.036.2 tuṣṭas tadāviṣkṛtadivyamūrtiḥ |
BRP219.036.3 kokāmukhe pitṛgaṇaṃ salile nimagnaṃ |
BRP219.036.4 devo dadarśa śirasātha śilāṃ vahantam || 36 ||
BRP219.037.1 taṃ dṛṣṭvā salile magnaṃ kroḍarūpī janārdanaḥ |
BRP219.037.2 bhītaṃ pitṛgaṇaṃ viṣṇur uddhartuṃ matir ādadhe || 37 ||
BRP219.038.1 daṃṣṭrāgreṇa samāhatya śilāṃ cikṣepa śūkaraḥ |
BRP219.038.2 pitṝn ādāya ca vibhur ujjahāra śilātalāt || 38 ||
BRP219.039.1 varāhadaṃṣṭrāsaṃlagnāḥ pitaraḥ kanakojjvalāḥ |
BRP219.039.2 kokāmukhe gatabhayāḥ kṛtā devena viṣṇunā || 39 ||
BRP219.040.1 uddhṛtya ca pitṝn devo viṣṇutīrthe tu śūkaraḥ |
BRP219.040.2 dadau samāhitas tebhyo viṣṇur lohārgale jalam || 40 ||
BRP219.041.1 tataḥ svaromasambhūtān kuśān ādāya keśavaḥ |
BRP219.041.2 svedodbhavāṃs tilāṃś caiva cakre colmukam uttamam || 41 ||
BRP219.042.1 jyotiḥ sūryaprabhaṃ kṛtvā pātraṃ tīrthaṃ ca kāmikam |
BRP219.042.2 sthitaḥ koṭivaṭasyādho vāri gaṅgādharaṃ śuci || 42 ||
BRP219.043.1 tuṅgakūṭāt samādāya yajñīyān oṣadhīrasān |
BRP219.043.2 madhukṣīrarasān gandhān puṣpadhūpānulepanān || 43 ||
BRP219.044.1 ādāya dhenuṃ saraso ratnāny ādāya cārṇavāt |
BRP219.044.2 daṃṣṭrayollikhya dharaṇīm abhyukṣya salilena ca || 44 ||
BRP219.045.1 gharmodbhavenopalipya kuśair ullikhya tāṃ punaḥ |
BRP219.045.2 pariṇīyolmukenainām abhyukṣya ca punaḥ punaḥ || 45 ||
BRP219.046.1 kuśān ādāya prāgagrāṃl lomakūpāntarasthitān |
BRP219.046.2 ṛṣīn āhūya papraccha kariṣye pitṛtarpaṇam || 46 ||
BRP219.047.1 tair apy ukte kuruṣveti viśvān devāṃs tato vibhuḥ |
BRP219.047.2 āhūya mantratas teṣāṃ viṣṭarāṇi dadau prabhuḥ || 47 ||
BRP219.048.1 āhūya mantratas teṣāṃ vedoktavidhinā hariḥ |
BRP219.048.2 akṣatair daivatārakṣāṃ cakre cakragadādharaḥ || 48 ||
BRP219.049.1 akṣatās tu yavauṣadhyaḥ sarvadevāṃśasambhavāḥ |
BRP219.049.2 rakṣanti sarvatra diśo rakṣārthaṃ nirmitā hi te || 49 ||