87
BRP021.019.1 upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā |
BRP021.019.2 kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ || 19 ||
BRP021.020.1 saṅkarṣaṇātmako rudro niṣkramyātti jagattrayam |
BRP021.020.2 sa bibhracchikharībhūtam aśeṣaṃ kṣitimaṇḍalam || 20 ||
BRP021.021.1 āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ |
BRP021.021.2 tasya vīryaṃ prabhāvaś ca svarūpaṃ rūpam eva ca || 21 ||
BRP021.022.1 nahi varṇayituṃ śakyaṃ jñātuṃ vā tridaśair api |
BRP021.022.2 yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā || 22 ||
BRP021.023.1 āste kusumamāleva kas tadvīryaṃ vadiṣyati |
BRP021.023.2 yadā vijṛmbhate 'nanto madāghūrṇitalocanaḥ || 23 ||
BRP021.024.1 tadā calati bhūr eṣā sādritoyādhikānanā |
BRP021.024.2 gandharvāpsarasaḥ siddhāḥ kinnaroragavāraṇāḥ || 24 ||
BRP021.025.1 nāntaṃ guṇānāṃ gacchanti tato 'nanto 'yam avyayaḥ |
BRP021.025.2 yasya nāgavadhūhastair lāpitaṃ haricandanam || 25 ||
BRP021.026.1 muhuḥ śvāsānilāyastaṃ yāti dikpaṭavāsatām |
BRP021.026.2 yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ || 26 ||
BRP021.027.1 jñātavān sakalaṃ caiva nimittapaṭhitaṃ phalam |
BRP021.027.2 teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī |
BRP021.027.3 bibharti sakalāṃl lokān sadevāsuramānuṣān || 27 ||

Chapter 22: Description of hells

SS 57-59

lomaharṣaṇa uvāca:

BRP022.001.1 tataś cānantaraṃ viprā narakā rauravādayaḥ |
BRP022.001.2 pāpino yeṣu pātyante tāñ śṛṇudhvaṃ dvijottamāḥ || 1 ||
BRP022.002.1 rauravaḥ śaukaro rodhas tāno viśasanas tathā |
BRP022.002.2 mahājvālas taptakuḍyo mahālobho vimohanaḥ || 2 ||
BRP022.003.1 rudhirāndho vasātaptaḥ kṛmīśaḥ kṛmibhojanaḥ |
BRP022.003.2 asipattravanaṃ kṛṣṇo lālābhakṣaś ca dāruṇaḥ || 3 ||
BRP022.004.1 tathā pūyavahaḥ pāpo vahnijvālo hy adhaḥśirāḥ |
BRP022.004.2 sadaṃśaḥ kṛṣṇasūtraś ca tamaś cāvīcir eva ca || 4 ||
BRP022.005.1 śvabhojano 'thāpratiṣṭhomaāvīciś ca tathāparaḥ |
BRP022.005.2 ity evamādayaś cānye narakā bhṛśadāruṇāḥ || 5 ||
BRP022.006.1 yamasya viṣaye ghorāḥ śastrāgniviṣadarśinaḥ |
BRP022.006.2 patanti yeṣu puruṣāḥ pāpakarmaratāś ca ye || 6 ||
BRP022.007.1 kūṭasākṣī tathā samyak pakṣapātena yo vadet |
BRP022.007.2 yaś cānyad anṛtaṃ vakti sa naro yāti rauravam || 7 ||