682
BRP219.105.1 bhaviṣyati mahābhāgā dakṣasya duhitā svadhā |
BRP219.105.2 tatreyaṃ bhavatāṃ patnī bhaviṣyati varānanā || 105 ||
BRP219.106.1 kokānadīti vikhyātā girirājasamāśritā |
BRP219.106.2 tīrthakoṭimahāpuṇyā madrūpaparipālitā || 106 ||
BRP219.107.1 asyām adya prabhṛti vai nivatsyāmy aghanāśakṛt |
BRP219.107.2 varāhadarśanaṃ puṇyaṃ pūjanaṃ bhuktimuktidam || 107 ||
BRP219.108.1 kokāsalilapānaṃ ca mahāpātakanāśanam |
BRP219.108.2 tīrtheṣv āplavanaṃ puṇyam upavāsaś ca svargadaḥ || 108 ||
BRP219.109.1 dānam akṣayyam uditaṃ janmamṛtyujarāpaham |
BRP219.109.2 māghe māsy asite pakṣe bhavadbhir uḍupakṣaye || 109 ||
BRP219.110.1 kokāmukham upāgamya sthātavyaṃ dinapañcakam |
BRP219.110.2 tasmin kāle tu yaḥ śrāddhaṃ pitṝṇāṃ nirvapiṣyati || 110 ||
BRP219.111.1 prāguktaphalabhāgī sa bhaviṣyati na saṃśayaḥ |
BRP219.111.2 ekādaśīṃ dvādaśīṃ ca stheyam atra mayā sadā || 111 ||
BRP219.112.1 yas tatropavased dhīmān sa prāguktaphalaṃ labhet |
BRP219.112.2 tad vrajadhvaṃ mahābhāgāḥ sthānam iṣṭaṃ yatheṣṭataḥ || 112 ||
BRP219.113.1 aham apy atra vatsyāmīty uktvā so 'ntaradhīyata |
BRP219.113.2 gate varāhe pitaraḥ kokām āmantrya te yayuḥ || 113 ||
BRP219.114.1 kokāpi tīrthasahitā saṃsthitā girirājani |
BRP219.114.2 chāyā mahīmayī kroḍī piṇḍaprāśanabṛṃhitā || 114 ||
BRP219.115.1 garbham ādāya saśraddhā vārāhasyaiva sundarī |
BRP219.115.2 tato 'syāḥ prābhavat putro bhaumas tu narakāsuraḥ |
BRP219.115.3 prāgjyotiṣaṃ ca nagaram asya dattaṃ ca viṣṇunā || 115 ||
BRP219.116.1 evaṃ mayoktaṃ varadasya viṣṇoḥ |
BRP219.116.2 kokāmukhe divyavarāharūpam |
BRP219.116.3 śrutvā naras tyaktamalo vipāpmā |
BRP219.116.4 daśāśvamedheṣṭiphalaṃ labheta || 116 ||

Chapter 220: Prescriptions for ancestral rites; their effects

SS 341-348

munaya ūcuḥ:

BRP220.001.1 bhūyaḥ prabrūhi bhagavañ śrāddhakalpaṃ suvistarāt |
BRP220.001.2 kathaṃ kva ca kadā keṣu kais tad brūhi tapodhana || 1 ||

vyāsa uvāca:

BRP220.002.1 śṛṇudhvaṃ muniśārdūlāḥ śrāddhakalpaṃ suvistarāt |
BRP220.002.2 yathā yatra yadā yeṣu yair dravyais tad vadāmy aham || 2 ||
BRP220.003.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śrāddhaṃ svavaraṇoditam |
BRP220.003.2 kuladharmam anutiṣṭhadbhir dātavyaṃ mantrapūrvakam || 3 ||