693
BRP220.190.1 abhakṣyāṇi dvijātīnāṃ na deyāni pitṛṣv api |
BRP220.190.2 rohitaṃ śūkaraṃ kūrmaṃ godhāhaṃsaṃ ca varjayet || 190 ||
BRP220.191.1 cakravākaṃ ca madguṃ ca śalkahīnāṃś ca matsyakān |
BRP220.191.2 kuraraṃ ca nirasthiṃ ca vāsahātaṃ ca kukkuṭān || 191 ||
BRP220.192.1 kalaviṅkamayūrāṃś ca bhāradvājāṃś ca śārṅgakān |
BRP220.192.2 nakulolūkamārjārāṃl lopān anyān sudurgrahān || 192 ||
BRP220.193.1 ṭiṭṭibhān sārdhajambūkān vyāghrarkṣatarakṣukān |
BRP220.193.2 etān anyāṃś ca sanduṣṭān yo bhakṣayati durmatiḥ || 193 ||
BRP220.194.1 sa mahāpāpakārī tu rauravaṃ narakaṃ vrajet |
BRP220.194.2 pitṛṣv etāṃs tu yo dadyāt pāpātmā garhitāmiṣān || 194 ||
BRP220.195.1 sa svargasthān api pitṝn narake pātayiṣyati |
BRP220.195.2 kusumbhaśākaṃ jambīraṃ sigrukaṃ kovidārakam || 195 ||
BRP220.196.1 piṇyākaṃ vipruṣaṃ caiva masūraṃ gṛñjanaṃ śaṇam |
BRP220.196.2 kodravaṃ kokilākṣaṃ ca cukraṃ kambukapadmakam || 196 ||
BRP220.197.1 cakoraśyenamāṃsaṃ ca vartulālābutālinīm |
BRP220.197.2 phalaṃ tālatarūṇāṃ ca bhuktyā narakam ṛcchati || 197 ||
BRP220.198.1 dattvā pitṛṣu taiḥ sārdhaṃ vrajet pūyavahaṃ naraḥ |
BRP220.198.2 tasmāt sarvaprayatnena nāharet tu vicakṣaṇaḥ || 198 ||
BRP220.199.1 niṣiddhāni varāheṇa svayaṃ pitrartham ādarāt |
BRP220.199.2 varam evātmamāṃsasya bhakṣaṇaṃ munayaḥ kṛtam || 199 ||
BRP220.200.1 na tv eva hi niṣiddhānām ādānaṃ pumbhir ādarāt |
BRP220.200.2 ajñānād vā pramādād vā sakṛd etāni ca dvijāḥ || 200 ||
BRP220.201.1 bhakṣitāni niṣiddhāni prāyaścittaṃ tataś caret |
BRP220.201.2 phalamūladadhikṣīratakragomūtrayāvakaiḥ || 201 ||
BRP220.202.1 bhojyānnabhojyasambhukte pratyekaṃ dinasaptakam |
BRP220.202.2 evaṃ niṣiddhācaraṇe kṛte sakṛd api dvijaiḥ || 202 ||
BRP220.203.1 śuddhiṃ neyaṃ śarīraṃ tu viṣṇubhaktair viśeṣataḥ |
BRP220.203.2 niṣiddhaṃ varjayed dravyaṃ yathoktaṃ ca dvijottamāḥ || 203 ||
BRP220.204.1 samāhṛtya tataḥ śrāddhaṃ kartavyaṃ nijaśaktitaḥ |
BRP220.204.2 evaṃ vidhānataḥ śrāddhaṃ kṛtvā svavibhavocitam |
BRP220.204.3 ābrahmastambaparyantaṃ jagat prīṇāti mānavaḥ || 204 ||

munaya ūcuḥ:

BRP220.205.1 pitā jīvati yasyātha mṛtau dvau pitarau pituḥ |
BRP220.205.2 kathaṃ śrāddhaṃ hi kartavyam etad vistaraśo vada || 205 ||

vyāsa uvāca:

BRP220.206.1 yasmai dadyāt pitā śrāddhaṃ tasmai dadyāt sutaḥ svayam |
BRP220.206.2 evaṃ na hīyate dharmo laukiko vaidikas tathā || 206 ||

munaya ūcuḥ:

BRP220.207.1 mṛtaḥ pitā jīvati ca yasya brahman pitāmahaḥ |
BRP220.207.2 sa hi śrāddhaṃ kathaṃ kuryād etat tvaṃ vaktum arhasi || 207 ||