Chapter 221: On the proper conduct

SS 349-356

vyāsa uvāca:

BRP221.001.1 evaṃ samyag gṛhasthena devatāḥ pitaras tathā |
BRP221.001.2 sampūjyā havyakavyābhyām annenātithibāndhavāḥ || 1 ||
BRP221.002.1 bhūtāni bhṛtyāḥ sakalāḥ paśupakṣipipīlikāḥ |
BRP221.002.2 bhikṣavo yācamānāś ca ye cānye pānthakā gṛhe || 2 ||
BRP221.003.1 sadācāraratā viprāḥ sādhunā gṛhamedhinā |
BRP221.003.2 pāpaṃ bhuṅkte samullaṅghya nityanaimittikīḥ kriyāḥ || 3 ||

munaya ūcuḥ:

BRP221.004.1 kathitaṃ bhavatā vipra nityanaimittikaṃ ca yat |
BRP221.004.2 nityaṃ naimittikaṃ kāmyaṃ trividhaṃ karma pauruṣam || 4 ||
BRP221.005.1 sadācāraṃ mune śrotum icchāmo vadatas tava |
BRP221.005.2 yaṃ kurvan sukham āpnoti paratreha ca mānavaḥ || 5 ||

vyāsa uvāca:

BRP221.006.1 gṛhasthena sadā kāryam ācāraparirakṣaṇam |
BRP221.006.2 na hy ācāravihīnasya bhadram atra paratra vā || 6 ||
BRP221.007.1 yajñadānatapāṃsīha puruṣasya na bhūtaye |
BRP221.007.2 bhavanti yaḥ sadācāraṃ samullaṅghya pravartate || 7 ||
BRP221.008.1 durācāro hi puruṣo nehāyur vindate mahat |
BRP221.008.2 kāryo dharmaḥ sadācāra ācārasyaiva lakṣaṇam || 8 ||
BRP221.009.1 tasya svarūpaṃ vakṣyāmi sadācārasya bho dvijāḥ |
BRP221.009.2 ātmanaikamanā bhūtvā tathaiva paripālayet || 9 ||
695
BRP221.010.1 trivargasādhane yatnaḥ kartavyo gṛhamedhinā |
BRP221.010.2 tatsaṃsiddhau gṛhasthasya siddhir atra paratra ca || 10 ||
BRP221.011.1 pādenāpy asya pāratryaṃ kuryāc chreyaḥ svam ātmavān |
BRP221.011.2 ardhena cātmabharaṇaṃ nityanaimittikāni ca || 11 ||
BRP221.012.1 pādenaiva tathāpy asya mūlabhūtaṃ vivardhayet |
BRP221.012.2 evam ācarato viprā arthaḥ sāphalyam ṛcchati || 12 ||
BRP221.013.1 tadvat pāpaniṣedhārthaṃ dharmaḥ kāryo vipaścitā |
BRP221.013.2 paratrārthas tathaivānyaḥ kāryo 'traiva phalapradaḥ || 13 ||
BRP221.014.1 pratyavāyabhayāt kāmas tathānyaś cāvirodhavān |
BRP221.014.2 dvidhā kāmo 'pi racitas trivargāyāvirodhakṛt || 14 ||
BRP221.015.1 parasparānubandhāṃś ca sarvān etān vicintayet |
BRP221.015.2 viparītānubandhāṃś ca budhyadhvaṃ tān dvijottamāḥ || 15 ||
BRP221.016.1 dharmo dharmānubandhārtho dharmo nātmārthapīḍakaḥ |
BRP221.016.2 ubhābhyāṃ ca dvidhā kāmaṃ tena tau ca dvidhā punaḥ || 16 ||
BRP221.017.1 brāhme muhūrte budhyeta dharmārthāv anucintayet |
BRP221.017.2 samutthāya tathācamya prasnāto niyataḥ śuciḥ || 17 ||
BRP221.018.1 pūrvāṃ sandhyāṃ sanakṣatrāṃ paścimāṃ sadivākarām |
BRP221.018.2 upāsīta yathānyāyaṃ naināṃ jahyād anāpadi || 18 ||
BRP221.019.1 asatpralāpam anṛtaṃ vākpāruṣyaṃ ca varjayet |
BRP221.019.2 asacchāstram asadvādam asatsevāṃ ca vai dvijāḥ || 19 ||
BRP221.020.1 sāyamprātas tathā homaṃ kurvīta niyatātmavān |
BRP221.020.2 nodayāstamane caivam udīkṣeta vivasvataḥ || 20 ||
BRP221.021.1 keśaprasādhanādarśadantadhāvanam añjanam |
BRP221.021.2 pūrvāhṇa eva kāryāṇi devatānāṃ ca tarpaṇam || 21 ||
BRP221.022.1 grāmāvasathatīrthānāṃ kṣetrāṇāṃ caiva vartmani |
BRP221.022.2 na viṇmūtram anuṣṭheyaṃ na ca kṛṣṭe na govraje || 22 ||
BRP221.023.1 nagnāṃ parastriyaṃ nekṣen na paśyed ātmanaḥ śakṛt |
BRP221.023.2 udakyādarśanasparśam evaṃ sambhāṣaṇaṃ tathā || 23 ||
BRP221.024.1 nāpsu mūtraṃ purīṣaṃ vā maithunaṃ vā samācaret |
BRP221.024.2 nādhitiṣṭhec chakṛnmūtre keśabhasmasapālikāḥ || 24 ||
BRP221.025.1 tuṣāṅgāraviśīrṇāni rajjuvastrādikāni ca |
BRP221.025.2 nādhitiṣṭhet tathā prājñaḥ pathi vastrāṇi vā bhuvi || 25 ||
BRP221.026.1 pitṛdevamanuṣyāṇāṃ bhūtānāṃ ca tathārcanam |
BRP221.026.2 kṛtvā vibhavataḥ paścād gṛhastho bhoktum arhati || 26 ||
BRP221.027.1 prāṅmukhodaṅmukho vāpi svācānto vāgyataḥ śuciḥ |
BRP221.027.2 bhuñjīta cānnaṃ taccitto hy antarjānuḥ sadā naraḥ || 27 ||
BRP221.028.1 upaghātam ṛte doṣān nānnasyodīrayed budhaḥ |
BRP221.028.2 pratyakṣalavaṇaṃ varjyam annam ucchiṣṭam eva ca || 28 ||
696
BRP221.029.1 na gacchan na ca tiṣṭhan vai viṇmūtrotsargam ātmavān |
BRP221.029.2 kurvīta caivam ucchiṣṭaṃ na kiñcid api bhakṣayet || 29 ||
BRP221.030.1 ucchiṣṭo nālapet kiñcit svādhyāyaṃ ca vivarjayet |
BRP221.030.2 na paśyec ca raviṃ cenduṃ nakṣatrāṇi ca kāmataḥ || 30 ||
BRP221.031.1 bhinnāsanaṃ ca śayyāṃ ca bhājanaṃ ca vivarjayet |
BRP221.031.2 gurūṇām āsanaṃ deyam abhyutthānādisatkṛtam || 31 ||
BRP221.032.1 anukūlaṃ tathālāpam abhikurvīta buddhimān |
BRP221.032.2 tatrānugamanaṃ kuryāt pratikūlaṃ na sañcaret || 32 ||
BRP221.033.1 naikavastraś ca bhuñjīta na kuryād devatārcanam |
BRP221.033.2 nāvāhayed dvijān agnau homaṃ kurvīta buddhimān || 33 ||
BRP221.034.1 na snāyīta naro nagno na śayīta kadācana |
BRP221.034.2 na pāṇibhyām ubhābhyāṃ tu kaṇḍūyeta śiras tathā || 34 ||
BRP221.035.1 na cābhīkṣṇaṃ śiraḥsnānaṃ kāryaṃ niṣkāraṇaṃ budhaiḥ |
BRP221.035.2 śiraḥsnātaś ca tailena nāṅgaṃ kiñcid upaspṛśet || 35 ||
BRP221.036.1 anadhyāyeṣu sarveṣu svādhyāyaṃ ca vivarjayet |
BRP221.036.2 brāhmaṇānalagosūryān nāvamanyet kadācana || 36 ||
BRP221.037.1 udaṅmukho divā rātrāv utsargaṃ dakṣiṇāmukhaḥ |
BRP221.037.2 ābādhāsu yathākāmaṃ kuryān mūtrapurīṣayoḥ || 37 ||
BRP221.038.1 duṣkṛtaṃ na guror brūyāt kruddhaṃ cainaṃ prasādayet |
BRP221.038.2 parivādaṃ na śṛṇuyād anyeṣām api kurvatām || 38 ||
BRP221.039.1 panthā deyo brāhmaṇānāṃ rājño duḥkhāturasya ca |
BRP221.039.2 vidyādhikasya garbhiṇyā rogārtasya mahīyataḥ || 39 ||
BRP221.040.1 mūkāndhabadhirāṇāṃ ca mattasyonmattakasya ca |
BRP221.040.2 devālayaṃ caidyataruṃ tathaiva ca catuṣpatham || 40 ||
BRP221.041.1 vidyādhikaṃ guruṃ caiva budhaḥ kuryāt pradakṣiṇam |
BRP221.041.2 upānadvastramālyādi dhṛtam anyair na dhārayet || 41 ||
BRP221.042.1 caturdaśyāṃ tathāṣṭamyāṃ pañcadaśyāṃ ca parvasu |
BRP221.042.2 tailābhyaṅgaṃ tathā bhogaṃ yoṣitaś ca vivarjayet || 42 ||
BRP221.043.1 notkṣiptabāhujaṅghaś ca prājñas tiṣṭhet kadācana |
BRP221.043.2 na cāpi vikṣipet pādau pādaṃ pādena nākramet || 43 ||
BRP221.044.1 puṃścalyāḥ kṛtakāryasya bālasya patitasya ca |
BRP221.044.2 marmābhighātam ākrośaṃ paiśunyaṃ ca vivarjayet || 44 ||
BRP221.045.1 dambhābhimānaṃ taikṣṇyaṃ ca na kurvīta vicakṣaṇaḥ |
BRP221.045.2 mūrkhonmattavyasanino virūpān api vā tathā || 45 ||
BRP221.046.1 nyūnāṅgāṃś cādhanāṃś caiva nopahāsena dūṣayet |
BRP221.046.2 parasya daṇḍaṃ nodyacchec chikṣārthaṃ śiṣyaputrayoḥ || 46 ||
BRP221.047.1 tadvan nopaviśet prājñaḥ pādenākṛṣya cāsanam |
BRP221.047.2 saṃyāvaṃ kṛśaraṃ māṃsaṃ nātmārtham upasādhayet || 47 ||
BRP221.048.1 sāyaṃ prātaś ca bhoktavyaṃ kṛtvā cātithipūjanam |
BRP221.048.2 prāṅmukhodaṅmukho vāpi vāgyato dantadhāvanam || 48 ||
697
BRP221.049.1 kurvīta satataṃ viprā varjayed varjyavīrudham |
BRP221.049.2 nodakśirāḥ svapej jātu na ca pratyakśirā naraḥ || 49 ||
BRP221.050.1 śiras tv āgastyām ādhāya śayītātha purandarīm |
BRP221.050.2 na tu gandhavatīṣv apsu śayīta na tathoṣasi || 50 ||
BRP221.051.1 uparāge paraṃ snānam ṛte dinam udāhṛtam |
BRP221.051.2 apamṛjyān na vastrāntair gātrāṇy ambarapāṇibhiḥ || 51 ||
BRP221.052.1 na cāvadhūnayet keśān vāsasī na ca nirdhunet |
BRP221.052.2 anulepanam ādadyān nāsnātaḥ karhicid budhaḥ || 52 ||
BRP221.053.1 na cāpi raktavāsāḥ syāc citrāsitadharo 'pi vā |
BRP221.053.2 na ca kuryād viparyāsaṃ vāsasor nāpi bhūṣayoḥ || 53 ||
BRP221.054.1 varjyaṃ ca vidaśaṃ vastram atyantopahataṃ ca yat |
BRP221.054.2 kīṭakeśāvapannaṃ ca tathā śvabhir avekṣitam || 54 ||
BRP221.055.1 avalīḍhaṃ śunā caiva sāroddharaṇadūṣitam |
BRP221.055.2 pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ varjyamāṃsaṃ ca varjayet || 55 ||
BRP221.056.1 na bhakṣayec ca satataṃ pratyakṣaṃ lavaṇaṃ naraḥ |
BRP221.056.2 varjyaṃ ciroṣitaṃ viprāḥ śuṣkaṃ paryuṣitaṃ ca yat || 56 ||
BRP221.057.1 piṣṭaśākekṣupayasāṃ vikārā dvijasattamāḥ |
BRP221.057.2 tathā māṃsavikārāś ca naiva varjyāś ciroṣitāḥ || 57 ||
BRP221.058.1 udayāstamane bhānoḥ śayanaṃ ca vivarjayet |
BRP221.058.2 nāsnāto naiva saṃviṣṭo na caivānyamanā naraḥ || 58 ||
BRP221.059.1 na caiva śayane norvyām upaviṣṭo na śabdakṛt |
BRP221.059.2 preṣyāṇām apradāyātha na bhuñjīta kadācana || 59 ||
BRP221.060.1 bhuñjīta puruṣaḥ snātaḥ sāyamprātar yathāvidhi |
BRP221.060.2 paradārā na gantavyāḥ puruṣeṇa vipaścitā || 60 ||
BRP221.061.1 iṣṭāpūrtāyuṣāṃ hantrī paradāragatir nṛṇām |
BRP221.061.2 nahīdṛśam anāyuṣyaṃ loke kiñcana vidyate || 61 ||
BRP221.062.1 yādṛśaṃ puruṣasyeha paradārābhimarśanam |
BRP221.062.2 devāgnipitṛkāryāṇi tathā gurvabhivādanam || 62 ||
BRP221.063.1 kurvīta samyag ācamya tadvad annabhujikriyām |
BRP221.063.2 aphenaśabdagandhābhir adbhir acchābhir ādarāt || 63 ||
BRP221.064.1 ācāmec caiva tadvac ca prāṅmukhodaṅmukho 'pi vā |
BRP221.064.2 antarjalād āvasathād valmīkān mūṣikāsthalāt || 64 ||
BRP221.065.1 kṛtaśaucāvaśiṣṭāś ca varjayet pañca vai mṛdaḥ |
BRP221.065.2 prakṣālya hastau pādau ca samabhyukṣya samāhitaḥ || 65 ||
BRP221.066.1 antarjānus tathācāmet triś catur vāpi vai naraḥ |
BRP221.066.2 parimṛjya dvir āvartya khāni mūrdhānam eva ca || 66 ||
BRP221.067.1 samyag ācamya toyena kriyāṃ kurvīta vai śuciḥ |
BRP221.067.2 kṣute 'valīḍhe vāte ca tathā niṣṭhīvanādiṣu || 67 ||
BRP221.068.1 kuryād ācamanaṃ sparśe vāspṛṣṭasyārkadarśanam |
BRP221.068.2 kurvītālambhanaṃ cāpi dakṣiṇaśravaṇasya ca || 68 ||
698
BRP221.069.1 yathāvibhavato hy etat pūrvābhāve tataḥ param |
BRP221.069.2 na vidyamāne pūrvokta uttaraprāptir iṣyate || 69 ||
BRP221.070.1 na kuryād dantasaṅgharṣaṃ nātmano dehatāḍanam |
BRP221.070.2 svāpe 'dhvani tathā bhuñjan svādhyāyaṃ ca vivarjayet || 70 ||
BRP221.071.1 sandhyāyāṃ maithunaṃ cāpi tathā prasthānam eva ca |
BRP221.071.2 tathāparāhṇe kurvīta śraddhayā pitṛtarpaṇam || 71 ||
BRP221.072.1 śiraḥsnānaṃ ca kurvīta daivaṃ pitryam athāpi ca |
BRP221.072.2 prāṅmukhodaṅmukho vāpi śmaśrukarma ca kārayet || 72 ||
BRP221.073.1 vyaṅginīṃ varjayet kanyāṃ kulajāṃ vāpy arogiṇīm |
BRP221.073.2 udvahet pitṛmātroś ca saptamīṃ pañcamīṃ tathā || 73 ||
BRP221.074.1 rakṣed dārāṃs tyajed īrṣyāṃ tathāhni svapnamaithune |
BRP221.074.2 paropatāpakaṃ karma jantupīḍāṃ ca sarvadā || 74 ||
BRP221.075.1 udakyā sarvavarṇānāṃ varjyā rātricatuṣṭayam |
BRP221.075.2 strījanmaparihārārthaṃ pañcamīṃ cāpi varjayet || 75 ||
BRP221.076.1 tataḥ ṣaṣṭhyāṃ vrajed rātryāṃ jyeṣṭhayugmāsu rātriṣu |
BRP221.076.2 yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu || 76 ||
BRP221.077.1 vidharmiṇo vai parvādau sandhyākāleṣu ṣaṇḍhakāḥ |
BRP221.077.2 kṣurakarmaṇi riktāṃ vai varjayīta vicakṣaṇaḥ || 77 ||
BRP221.078.1 bruvatām avinītānāṃ na śrotavyaṃ kadācana |
BRP221.078.2 na cotkṛṣṭāsanaṃ deyam anutkṛṣṭasya cādarāt || 78 ||
BRP221.079.1 kṣurakarmaṇi cānte ca strīsambhoge ca bho dvijāḥ |
BRP221.079.2 snāyīta cailavān prājñaḥ kaṭabhūmim upetya ca || 79 ||
BRP221.080.1 devavedadvijātīnāṃ sādhusatyamahātmanām |
BRP221.080.2 guroḥ pativratānāṃ ca brahmayajñatapasvinām || 80 ||
BRP221.081.1 parivādaṃ na kurvīta parihāsaṃ ca bho dvijāḥ |
BRP221.081.2 dhavalāmbarasaṃvītaḥ sitapuṣpavibhūṣitaḥ || 81 ||
BRP221.082.1 sadā māṅgalyaveṣaḥ syān na vāmāṅgalyavān bhavet |
BRP221.082.2 noddhatonmattamūḍhaiś ca nāvinītaiś ca paṇḍitaḥ || 82 ||
BRP221.083.1 gacchen maitrīm aśīlena na vayojātidūṣitaiḥ |
BRP221.083.2 na cātivyayaśīlaiś ca puruṣair naiva vairibhiḥ || 83 ||
BRP221.084.1 kāryākṣamair ninditair na na caiva viṭasaṅgibhiḥ |
BRP221.084.2 nisvair na vādaikaparair naraiś cānyais tathādhamaiḥ || 84 ||
BRP221.085.1 suhṛddīkṣitabhūpālasnātakaśvaśuraiḥ saha |
BRP221.085.2 uttiṣṭhed vibhavāc cainān arcayed gṛham āgatān || 85 ||
BRP221.086.1 yathāvibhavato viprāḥ pratisaṃvatsaroṣitān |
BRP221.086.2 samyag gṛhe 'rcanaṃ kṛtvā yathāsthānam anukramāt || 86 ||
BRP221.087.1 sampūjayet tathā vahnau pradadyāc cāhutīḥ kramāt |
BRP221.087.2 prathamāṃ brahmaṇe dadyāt prajānāṃ pataye tataḥ || 87 ||
699
BRP221.088.1 tṛtīyāṃ caiva gṛhyebhyaḥ kaśyapāya tathāparām |
BRP221.088.2 tato 'numataye dadyād dadyād bahubaliṃ tataḥ || 88 ||
BRP221.089.1 pūrvaṃ khyātā mayā yā tu nityakramavidhau kriyā |
BRP221.089.2 vaiśvadevaṃ tataḥ kuryād vadata śṛṇuta dvijāḥ || 89 ||
BRP221.090.1 yathāsthānavibhāgaṃ tu devān uddiśya vai pṛthak |
BRP221.090.2 parjanyāpodharitrīṇāṃ dadyāt tu maṇike trayam || 90 ||
BRP221.091.1 vāyave ca pratidiśaṃ digbhyaḥ prācyādiṣu kramāt |
BRP221.091.2 brahmaṇe cāntarikṣāya sūryāya ca yathākramāt || 91 ||
BRP221.092.1 viśvebhyaś caiva devebhyo viśvabhūtebhya eva ca |
BRP221.092.2 uṣase bhūtapataye dadyād vottarataḥ śuciḥ || 92 ||
BRP221.093.1 svadhā ca nama ity uktvā pitṛbhyaś caiva dakṣiṇe |
BRP221.093.2 kṛtvāpasavyaṃ vāyavyāṃ yakṣmaitat taiti saṃvadan || 93 ||
BRP221.094.1 annāvaśeṣamiśraṃ vai toyaṃ dadyād yathāvidhi |
BRP221.094.2 devānāṃ ca tataḥ kuryād brāhmaṇānāṃ namaskriyām || 94 ||
BRP221.095.1 aṅguṣṭhottarato rekhā pāṇer yā dakṣiṇasya ca |
BRP221.095.2 etad brāhmam iti khyātaṃ tīrtham ācamanāya vai || 95 ||
BRP221.096.1 tarjanyaṅguṣṭhayor antaḥ pitryaṃ tīrtham udāhṛtam |
BRP221.096.2 pitṝṇāṃ tena toyāni dadyān nāndīmukhād ṛte || 96 ||
BRP221.097.1 aṅgulyagre tathā daivaṃ tena divyakriyāvidhiḥ |
BRP221.097.2 tīrthaṃ kaniṣṭhikāmūle kāyaṃ tatra prajāpateḥ || 97 ||
BRP221.098.1 evam ebhiḥ sadā tīrthair vidhānaṃ pitṛbhiḥ saha |
BRP221.098.2 sadā kāryāṇi kurvīta nānyatīrthaḥ kadācana || 98 ||
BRP221.099.1 brāhmeṇācamanaṃ śastaṃ paitryaṃ pitryeṇa sarvadā |
BRP221.099.2 devatīrthena devānāṃ prājāpatyaṃ jitena ca || 99 ||
BRP221.100.1 nāndīmukhānāṃ kurvīta prājñaḥ piṇḍodakakriyām |
BRP221.100.2 prājāpatyena tīrthena yac ca kiñcit prajāpateḥ || 100 ||
BRP221.101.1 yugapaj jalam agniṃ ca bibhṛyān na vicakṣaṇaḥ |
BRP221.101.2 gurudevapitṝn viprān na ca pādau prasārayet || 101 ||
BRP221.102.1 nācakṣīta dhayantīṃ gāṃ jalaṃ nāñjalinā pibet |
BRP221.102.2 śaucakāleṣu sarveṣu guruṣv alpeṣu vā punaḥ |
BRP221.102.3 na vilambeta medhāvī na mukhenānalaṃ dhamet || 102 ||
BRP221.103.1 tatra viprā na vastavyaṃ yatra nāsti catuṣṭayam |
BRP221.103.2 ṛṇapradātā vaidyaś ca śrotriyaḥ sajalā nadī || 103 ||
BRP221.104.1 jitabhṛtyo nṛpo yatra balavān dharmatatparaḥ |
BRP221.104.2 tatra nityaṃ vaset prājñaḥ kutaḥ kunṛpatau sukham || 104 ||
BRP221.105.1 paurāḥ susaṃhatā yatra satataṃ nyāyavartinaḥ |
BRP221.105.2 śāntāmatsariṇo lokās tatra vāsaḥ sukhodayaḥ || 105 ||
BRP221.106.1 yasmin kṛṣīvalā rāṣṭre prāyaśo nātimāninaḥ |
BRP221.106.2 yatrauṣadhāny aśeṣāṇi vaset tatra vicakṣaṇaḥ || 106 ||
700
BRP221.107.1 tatra viprā na vastavyaṃ yatraitat tritayaṃ sadā |
BRP221.107.2 jigīṣuḥ pūrvavairaś ca janaś ca satatotsavaḥ || 107 ||
BRP221.108.1 vasen nityaṃ suśīleṣu sahacāriṣu paṇḍitaḥ |
BRP221.108.2 yatrāpradhṛṣyo nṛpatir yatra sasyapradā mahī || 108 ||
BRP221.109.1 ity etat kathitaṃ viprā mayā vo hitakāmyayā |
BRP221.109.2 ataḥparaṃ pravakṣyāmi bhakṣyabhojyavidhikriyām || 109 ||
BRP221.110.1 bhojyam annaṃ paryuṣitaṃ snehāktaṃ cirasambhṛtam |
BRP221.110.2 asnehā api godhūmayavagorasavikriyāḥ || 110 ||
BRP221.111.1 śaśakaḥ kacchapo godhā śvāvin matsyo 'tha śalyakaḥ |
BRP221.111.2 bhakṣyāś caite tathā varjyau grāmaśūkarakukkuṭau || 111 ||
BRP221.112.1 pitṛdevādiśeṣaṃ ca śrāddhe brāhmaṇakāmyayā |
BRP221.112.2 prokṣitaṃ cauṣadhārthaṃ ca khādan māṃsaṃ na duṣyati || 112 ||
BRP221.113.1 śaṅkhāśmasvarṇarūpyāṇāṃ rajjūnām atha vāsasām |
BRP221.113.2 śākamūlaphalānāṃ ca tathā vidalacarmaṇām || 113 ||
BRP221.114.1 maṇivastrapravālānāṃ tathā muktāphalasya ca |
BRP221.114.2 pātrāṇāṃ camasānāṃ ca ambunā śaucam iṣyate || 114 ||
BRP221.115.1 tathāśmakānāṃ toyena aśmasaṅgharṣaṇena ca |
BRP221.115.2 sasnehānāṃ ca pātrāṇāṃ śuddhir uṣṇena vāriṇā || 115 ||
BRP221.116.1 śūrpāṇām ajinānāṃ ca muśalolūkhalasya ca |
BRP221.116.2 saṃhatānāṃ ca vastrāṇāṃ prokṣaṇāt sañcayasya ca || 116 ||
BRP221.117.1 valkalānām aśeṣāṇām ambumṛcchaucam iṣyate |
BRP221.117.2 āvikānāṃ samastānāṃ keśānāṃ caivam iṣyate || 117 ||
BRP221.118.1 siddhārthakānāṃ kalkena tilakalkena vā punaḥ |
BRP221.118.2 śodhanaṃ caiva bhavati upaghātavatāṃ sadā || 118 ||
BRP221.119.1 tathā kārpāsikānāṃ ca śuddhiḥ syāj jalabhasmanā |
BRP221.119.2 dārudantāsthiśṛṅgāṇāṃ takṣaṇāc chuddhir iṣyate || 119 ||
BRP221.120.1 punaḥ pākena bhāṇḍānāṃ pārthivānām amedhyatā |
BRP221.120.2 śuddhaṃ bhaikṣyaṃ kāruhastaḥ paṇyaṃ yoṣinmukhaṃ tathā || 120 ||
BRP221.121.1 rathyāgamanavijñānaṃ dāsavargeṇa saṃskṛtam |
BRP221.121.2 prākpraśastaṃ cirātītam anekāntaritaṃ laghu || 121 ||
BRP221.122.1 antaḥ prabhūtaṃ bālaṃ ca vṛddhāntaraviceṣṭitam |
BRP221.122.2 karmāntāgāraśālāś ca stanadvayaṃ śuci striyāḥ || 122 ||
BRP221.123.1 śucayaś ca tathaivāpaḥ sravantyo gandhavarjitāḥ |
BRP221.123.2 bhūmir viśudhyate kālād dāhamārjanagokulaiḥ || 123 ||
BRP221.124.1 lepād ullekhanāt sekād veśma sammārjanādinā |
BRP221.124.2 keśakīṭāvapanne ca goghrāte makṣikānvite || 124 ||
BRP221.125.1 mṛdambu bhasma cāpy anne prakṣeptavyaṃ viśuddhaye |
BRP221.125.2 audumbarāṇām amlena vāriṇā trapusīsayoḥ || 125 ||
701
BRP221.126.1 bhasmāmbubhiś ca kāṃsyānāṃ śuddhiḥ plāvo dravasya ca |
BRP221.126.2 amedhyāktasya mṛttoyair gandhāpaharaṇena ca || 126 ||
BRP221.127.1 anyeṣāṃ caiva dravyāṇāṃ varṇagandhāṃś ca hārayet |
BRP221.127.2 śuci māṃsaṃ tu cāṇḍālakravyādair vinipātitam || 127 ||
BRP221.128.1 rathyāgataṃ ca tailādi śuci gotṛptidaṃ payaḥ |
BRP221.128.2 rajo 'gnir aśvagochāyā raśmayaḥ pavano mahī || 128 ||
BRP221.129.1 vipluṣo makṣikādyāś ca duṣṭasaṅgād adoṣiṇaḥ |
BRP221.129.2 ajāśvaṃ mukhato medhyaṃ na gor vatsasya cānanam || 129 ||
BRP221.130.1 mātuḥ prasravaṇe medhyaṃ śakuniḥ phalapātane |
BRP221.130.2 āsanaṃ śayanaṃ yānaṃ taṭau nadyās tṛṇāni ca || 130 ||
BRP221.131.1 somasūryāṃśupavanaiḥ śudhyante tāni paṇyavat |
BRP221.131.2 rathyāpasarpaṇe snāne kṣutpānānāṃ ca karmasu || 131 ||
BRP221.132.1 ācāmeta yathānyāyaṃ vāsasaḥ paridhāpane |
BRP221.132.2 spṛṣṭānām atha saṃsparśair dvirathyākardamāmbhasi || 132 ||
BRP221.133.1 pakveṣṭakacitānāṃ ca medhyatā vāyusaṃśrayāt |
BRP221.133.2 prabhūtopahatād annād agram uddhṛtya santyajet || 133 ||
BRP221.134.1 śeṣasya prokṣaṇaṃ kuryād ācamyādbhis tathā mṛdā |
BRP221.134.2 upavāsas trirātraṃ tu duṣṭabhaktāśino bhavet || 134 ||
BRP221.135.1 ajñāne jñānapūrve tu taddoṣopaśame na tu |
BRP221.135.2 udakyāṃ vāvalagnāṃ ca sūtikāntyāvasāyinaḥ || 135 ||
BRP221.136.1 spṛṣṭvā snāyīta śaucārthaṃ tathaiva mṛtahāriṇaḥ |
BRP221.136.2 nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati || 136 ||
BRP221.137.1 ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā |
BRP221.137.2 na laṅghayet tathaivātha ṣṭhīvanodvartanāni ca || 137 ||
BRP221.138.1 gṛhād ucchiṣṭaviṇmūtraṃ pādāmbhas tat kṣiped bahiḥ |
BRP221.138.2 pañcapiṇḍān anuddhṛtya na snāyāt paravāriṇi || 138 ||
BRP221.139.1 snāyīta devakhāteṣu gaṅgāhradasaritsu ca |
BRP221.139.2 nodyānādau vikāleṣu prājñas tiṣṭhet kadācana || 139 ||
BRP221.140.1 nālapej janavidviṣṭān vīrahīnās tathā striyaḥ |
BRP221.140.2 devatāpitṛsacchāstrayajvisannyāsinindakaiḥ || 140 ||
BRP221.141.1 kṛtvā tu sparśanālāpaṃ śudhyaty arkāvalokanāt |
BRP221.141.2 avalokya tathodakyāṃ sannyastaṃ patitaṃ śavam || 141 ||
BRP221.142.1 vidharmisūtikāṣaṇḍhavivastrāntyāvasāyinaḥ |
BRP221.142.2 mṛtaniryātakāṃś caiva paradāraratāś ca ye || 142 ||
BRP221.143.1 etad eva hi kartavyaṃ prājñaiḥ śodhanam ātmanaḥ |
BRP221.143.2 abhojyabhikṣupākhaṇḍamārjārakharakukkuṭān || 143 ||
BRP221.144.1 patitāpaviddhacāṇḍālamṛtāhārāṃś ca dharmavit |
BRP221.144.2 saṃspṛśya śudhyate snānād udakyāgrāmaśūkarau || 144 ||
702
BRP221.145.1 tadvac ca sūtikāśaucadūṣitau puruṣāv api |
BRP221.145.2 yasya cānudinaṃ hānir gṛhe nityasya karmaṇaḥ || 145 ||
BRP221.146.1 yaś ca brāhmaṇasantyaktaḥ kilbiṣāśī narādhamaḥ |
BRP221.146.2 nityasya karmaṇo hāniṃ na kurvīta kadācana || 146 ||
BRP221.147.1 tasya tv akaraṇaṃ vakṣye kevalaṃ mṛtajanmasu |
BRP221.147.2 daśāhaṃ brāhmaṇas tiṣṭhed dānahomavivarjitaḥ || 147 ||
BRP221.148.1 kṣatriyo dvādaśāhaṃ ca vaiśyo māsārdham eva ca |
BRP221.148.2 śūdraś ca māsam āsīta nijakarmavivarjitaḥ || 148 ||
BRP221.149.1 tataḥ paraṃ nijaṃ karma kuryuḥ sarve yathocitam |
BRP221.149.2 pretāya salilaṃ deyaṃ bahir gatvā tu gotrakaiḥ || 149 ||
BRP221.150.1 prathame 'hni caturthe ca saptame navame tathā |
BRP221.150.2 tasyāsthisañcayaḥ kāryaś caturthe 'hani gotrakaiḥ || 150 ||
BRP221.151.1 ūrdhvaṃ sañcayanāt teṣām aṅgasparśo vidhīyate |
BRP221.151.2 gotrakais tu kriyāḥ sarvāḥ kāryāḥ sañcayanāt param || 151 ||
BRP221.152.1 sparśa eva sapiṇḍānāṃ mṛtāhani tathobhayoḥ |
BRP221.152.2 anvartham icchayā śastrarajjubandhanavahniṣu || 152 ||
BRP221.153.1 viṣapratāpādimṛte prāyānāśakayor api |
BRP221.153.2 bāle deśāntarasthe ca tathā pravrajite mṛte || 153 ||
BRP221.154.1 sadyaḥ śaucaṃ manuṣyāṇāṃ tryaham uktam aśaucakam |
BRP221.154.2 sapiṇḍānāṃ sapiṇḍas tu mṛte 'nyasmin mṛto yadi || 154 ||
BRP221.155.1 pūrvaśaucaṃ samākhyātaṃ kāryās tatra dinakriyāḥ |
BRP221.155.2 eṣa eva vidhir dṛṣṭo janmany api hi sūtake || 155 ||
BRP221.156.1 sapiṇḍānāṃ sapiṇḍeṣu yathāvat sodakeṣu ca |
BRP221.156.2 putre jāte pituḥ snānaṃ sacailasya vidhīyate || 156 ||
BRP221.157.1 tatrāpi yadi vānyasminn anuyātas tataḥ param |
BRP221.157.2 tatrāpi śuddhir uditā pūrvajanmavato dinaiḥ || 157 ||
BRP221.158.1 daśadvādaśamāsārdhamāsasaṅkhyair dinair gataiḥ |
BRP221.158.2 svāḥ svāḥ karmakriyāḥ kuryuḥ sarve varṇā yathāvidhi || 158 ||
BRP221.159.1 pretam uddiśya kartavyam ekoddiṣṭam ataḥ param |
BRP221.159.2 dānāni caiva deyāni brāhmaṇebhyo manīṣibhiḥ || 159 ||
BRP221.160.1 yad yad iṣṭatamaṃ loke yac cāsya dayitaṃ gṛhe |
BRP221.160.2 tat tad guṇavate deyaṃ tad evākṣayam icchatā || 160 ||
BRP221.161.1 pūrṇais tu divasaiḥ spṛṣṭvā salilaṃ vāhanāyudhaiḥ |
BRP221.161.2 dattapretodapiṇḍāś ca sarve varṇāḥ kṛtakriyāḥ || 161 ||
BRP221.162.1 kuryuḥ samagrāḥ śucinaḥ paratreha ca bhūtaye |
BRP221.162.2 adhyetavyā trayī nityaṃ bhavitavyaṃ vipaścitā || 162 ||
BRP221.163.1 dharmato dhanam āhāryaṃ yaṣṭavyaṃ cāpi yatnataḥ |
BRP221.163.2 yena prakupito nātmā jugupsām eti bho dvijāḥ || 163 ||
703
BRP221.164.1 tat kartavyam aśaṅkena yan na gopyaṃ mahājanaiḥ |
BRP221.164.2 evam ācarato viprāḥ puruṣasya gṛhe sataḥ || 164 ||
BRP221.165.1 dharmārthakāmaṃ samprāpya paratreha ca śobhanam |
BRP221.165.2 idaṃ rahasyam āyuṣyaṃ dhanyaṃ buddhivivardhanam || 165 ||
BRP221.166.1 sarvapāpaharaṃ puṇyaṃ śrīpuṣṭyārogyadaṃ śivam |
BRP221.166.2 yaśaḥkīrtipradaṃ nṝṇāṃ tejobalavivardhanam || 166 ||
BRP221.167.1 anuṣṭheyaṃ sadā pumbhiḥ svargasādhanam uttamam |
BRP221.167.2 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś ca munisattamāḥ || 167 ||
BRP221.168.1 jñātavyaṃ suprayatnena samyak śreyobhikāṅkṣibhiḥ |
BRP221.168.2 jñātvaiva yaḥ sadā kālam anuṣṭhānaṃ karoti vai || 168 ||
BRP221.169.1 sarvapāpavinirmuktaḥ svargaloke mahīyate |
BRP221.169.2 sārāt sārataraṃ cedam ākhyātaṃ dvijasattamāḥ || 169 ||
BRP221.170.1 śrutismṛtyuditaṃ dharmaṃ na deyaṃ yasya kasyacit |
BRP221.170.2 na nāstikāya dātavyaṃ na duṣṭamataye dvijāḥ |
BRP221.170.3 na dāmbhikāya mūrkhāya na kutarkapralāpine || 170 ||