702
BRP221.145.1 tadvac ca sūtikāśaucadūṣitau puruṣāv api |
BRP221.145.2 yasya cānudinaṃ hānir gṛhe nityasya karmaṇaḥ || 145 ||
BRP221.146.1 yaś ca brāhmaṇasantyaktaḥ kilbiṣāśī narādhamaḥ |
BRP221.146.2 nityasya karmaṇo hāniṃ na kurvīta kadācana || 146 ||
BRP221.147.1 tasya tv akaraṇaṃ vakṣye kevalaṃ mṛtajanmasu |
BRP221.147.2 daśāhaṃ brāhmaṇas tiṣṭhed dānahomavivarjitaḥ || 147 ||
BRP221.148.1 kṣatriyo dvādaśāhaṃ ca vaiśyo māsārdham eva ca |
BRP221.148.2 śūdraś ca māsam āsīta nijakarmavivarjitaḥ || 148 ||
BRP221.149.1 tataḥ paraṃ nijaṃ karma kuryuḥ sarve yathocitam |
BRP221.149.2 pretāya salilaṃ deyaṃ bahir gatvā tu gotrakaiḥ || 149 ||
BRP221.150.1 prathame 'hni caturthe ca saptame navame tathā |
BRP221.150.2 tasyāsthisañcayaḥ kāryaś caturthe 'hani gotrakaiḥ || 150 ||
BRP221.151.1 ūrdhvaṃ sañcayanāt teṣām aṅgasparśo vidhīyate |
BRP221.151.2 gotrakais tu kriyāḥ sarvāḥ kāryāḥ sañcayanāt param || 151 ||
BRP221.152.1 sparśa eva sapiṇḍānāṃ mṛtāhani tathobhayoḥ |
BRP221.152.2 anvartham icchayā śastrarajjubandhanavahniṣu || 152 ||
BRP221.153.1 viṣapratāpādimṛte prāyānāśakayor api |
BRP221.153.2 bāle deśāntarasthe ca tathā pravrajite mṛte || 153 ||
BRP221.154.1 sadyaḥ śaucaṃ manuṣyāṇāṃ tryaham uktam aśaucakam |
BRP221.154.2 sapiṇḍānāṃ sapiṇḍas tu mṛte 'nyasmin mṛto yadi || 154 ||
BRP221.155.1 pūrvaśaucaṃ samākhyātaṃ kāryās tatra dinakriyāḥ |
BRP221.155.2 eṣa eva vidhir dṛṣṭo janmany api hi sūtake || 155 ||
BRP221.156.1 sapiṇḍānāṃ sapiṇḍeṣu yathāvat sodakeṣu ca |
BRP221.156.2 putre jāte pituḥ snānaṃ sacailasya vidhīyate || 156 ||
BRP221.157.1 tatrāpi yadi vānyasminn anuyātas tataḥ param |
BRP221.157.2 tatrāpi śuddhir uditā pūrvajanmavato dinaiḥ || 157 ||
BRP221.158.1 daśadvādaśamāsārdhamāsasaṅkhyair dinair gataiḥ |
BRP221.158.2 svāḥ svāḥ karmakriyāḥ kuryuḥ sarve varṇā yathāvidhi || 158 ||
BRP221.159.1 pretam uddiśya kartavyam ekoddiṣṭam ataḥ param |
BRP221.159.2 dānāni caiva deyāni brāhmaṇebhyo manīṣibhiḥ || 159 ||
BRP221.160.1 yad yad iṣṭatamaṃ loke yac cāsya dayitaṃ gṛhe |
BRP221.160.2 tat tad guṇavate deyaṃ tad evākṣayam icchatā || 160 ||
BRP221.161.1 pūrṇais tu divasaiḥ spṛṣṭvā salilaṃ vāhanāyudhaiḥ |
BRP221.161.2 dattapretodapiṇḍāś ca sarve varṇāḥ kṛtakriyāḥ || 161 ||
BRP221.162.1 kuryuḥ samagrāḥ śucinaḥ paratreha ca bhūtaye |
BRP221.162.2 adhyetavyā trayī nityaṃ bhavitavyaṃ vipaścitā || 162 ||
BRP221.163.1 dharmato dhanam āhāryaṃ yaṣṭavyaṃ cāpi yatnataḥ |
BRP221.163.2 yena prakupito nātmā jugupsām eti bho dvijāḥ || 163 ||