703
BRP221.164.1 tat kartavyam aśaṅkena yan na gopyaṃ mahājanaiḥ |
BRP221.164.2 evam ācarato viprāḥ puruṣasya gṛhe sataḥ || 164 ||
BRP221.165.1 dharmārthakāmaṃ samprāpya paratreha ca śobhanam |
BRP221.165.2 idaṃ rahasyam āyuṣyaṃ dhanyaṃ buddhivivardhanam || 165 ||
BRP221.166.1 sarvapāpaharaṃ puṇyaṃ śrīpuṣṭyārogyadaṃ śivam |
BRP221.166.2 yaśaḥkīrtipradaṃ nṝṇāṃ tejobalavivardhanam || 166 ||
BRP221.167.1 anuṣṭheyaṃ sadā pumbhiḥ svargasādhanam uttamam |
BRP221.167.2 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś ca munisattamāḥ || 167 ||
BRP221.168.1 jñātavyaṃ suprayatnena samyak śreyobhikāṅkṣibhiḥ |
BRP221.168.2 jñātvaiva yaḥ sadā kālam anuṣṭhānaṃ karoti vai || 168 ||
BRP221.169.1 sarvapāpavinirmuktaḥ svargaloke mahīyate |
BRP221.169.2 sārāt sārataraṃ cedam ākhyātaṃ dvijasattamāḥ || 169 ||
BRP221.170.1 śrutismṛtyuditaṃ dharmaṃ na deyaṃ yasya kasyacit |
BRP221.170.2 na nāstikāya dātavyaṃ na duṣṭamataye dvijāḥ |
BRP221.170.3 na dāmbhikāya mūrkhāya na kutarkapralāpine || 170 ||

Chapter 222: Rules for the conduct according to caste and stage of life

SS 356-358

munaya ūcuḥ:

BRP222.001.1 śrotum icchāmahe brahman varṇadharmān viśeṣataḥ |
BRP222.001.2 caturāśramadharmāṃś ca dvijavarya bravīhi tān || 1 ||

vyāsa uvāca:

BRP222.002.1 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca yathākramam |
BRP222.002.2 śṛṇudhvaṃ saṃyatā bhūtvā varṇadharmān mayoditān || 2 ||
BRP222.003.1 dānadayātapodevayajñasvādhyāyatatparaḥ |
BRP222.003.2 nityodakī bhaved vipraḥ kuryāc cāgniparigraham || 3 ||
BRP222.004.1 vṛttyarthaṃ yājayet tv anyān dvijān adhyāpayet tathā |
BRP222.004.2 kuryāt pratigrahādānaṃ yajñārthaṃ jñānato dvijāḥ || 4 ||
BRP222.005.1 sarvalokahitaṃ kuryān nāhitaṃ kasyacid dvijāḥ |
BRP222.005.2 maitrī samastasattveṣu brāhmaṇasyottamaṃ dhanam || 5 ||
BRP222.006.1 gavi ratne ca pārakye samabuddhir bhaved dvijāḥ |
BRP222.006.2 ṛtāv abhigamaḥ patnyāṃ śasyate vāsya bho dvijāḥ || 6 ||
BRP222.007.1 dānāni dadyād icchāto dvijebhyaḥ kṣatriyo 'pi hi |
BRP222.007.2 yajec ca vividhair yajñair adhīyīta ca bho dvijāḥ || 7 ||
BRP222.008.1 śastrājīvo mahīrakṣā pravarā tasya jīvikā |
BRP222.008.2 tasyāpi prathame kalpe pṛthivīparipālanam || 8 ||
BRP222.009.1 dharitrīpālanenaiva kṛtakṛtyā narādhipāḥ |
BRP222.009.2 bhavanti nṛpate rakṣā yato yajñādikarmaṇām || 9 ||
BRP222.010.1 duṣṭānāṃ śāsanād rājā śiṣṭānāṃ paripālanāt |
BRP222.010.2 prāpnoty abhimatāṃl lokān varṇasaṃsthāpako nṛpaḥ || 10 ||