710

Chapter 224: On the effects of actions (dialogue between Śiva and Umā, cont.)

SS 360-362

umovāca:

BRP224.001.1 bhagavan sarvabhūteśa surāsuranamaskṛta |
BRP224.001.2 dharmādharme nṛṇāṃ deva brūhi me saṃśayaṃ vibho || 1 ||
BRP224.002.1 karmaṇā manasā vācā trividhair dehinaḥ sadā |
BRP224.002.2 badhyante bandhanaiḥ kair vā mucyante vā kathaṃ vada || 2 ||
BRP224.003.1 kena śīlena vai deva karmaṇā kīdṛśena vā |
BRP224.003.2 samācārair guṇaiḥ kair vā svargaṃ yāntīha mānavāḥ || 3 ||

śiva uvāca:

BRP224.004.1 devi dharmārthatattvajñe dharmanitye ume sadā |
BRP224.004.2 sarvaprāṇihitaḥ praśnaḥ śrūyatāṃ buddhivardhanaḥ || 4 ||
BRP224.005.1 satyadharmaratāḥ śāntāḥ sarvaliṅgavivarjitāḥ |
BRP224.005.2 nādharmeṇa na dharmeṇa badhyante chinnasaṃśayāḥ || 5 ||
BRP224.006.1 pralayotpattitattvajñāḥ sarvajñāḥ sarvadarśinaḥ |
BRP224.006.2 vītarāgā vimucyante puruṣāḥ karmabandhanaiḥ || 6 ||
BRP224.007.1 karmaṇā manasā vācā ye na hiṃsanti kiñcana |
BRP224.007.2 ye na majjanti kasmiṃścit te na badhnanti karmabhiḥ || 7 ||
BRP224.008.1 prāṇātipātād viratāḥ śīlavanto dayānvitāḥ |
BRP224.008.2 tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ || 8 ||
BRP224.009.1 sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu |
BRP224.009.2 tyaktahiṃsrasamācārās te narāḥ svargagāminaḥ || 9 ||
BRP224.010.1 parasvanirmamā nityaṃ paradāravivarjikāḥ |
BRP224.010.2 dharmalabdhārthabhoktāras te narāḥ svargagāminaḥ || 10 ||
BRP224.011.1 mātṛvat svasṛvac caiva nityaṃ duhitṛvac ca ye |
BRP224.011.2 paradāreṣu vartante te narāḥ svargagāminaḥ || 11 ||
BRP224.012.1 svadāraniratā ye ca ṛtukālābhigāminaḥ |
BRP224.012.2 agrāmyasukhabhogāś ca te narāḥ svargagāminaḥ || 12 ||
BRP224.013.1 stainyān nivṛttāḥ satataṃ santuṣṭāḥ svadhanena ca |
BRP224.013.2 svabhāgyāny upajīvanti te narāḥ svargagāminaḥ || 13 ||
BRP224.014.1 paradāreṣu ye nityaṃ cāritrāvṛtalocanāḥ |
BRP224.014.2 jitendriyāḥ śīlaparās te narāḥ svargagāminaḥ || 14 ||
BRP224.015.1 eṣa daivakṛto mārgaḥ sevitavyaḥ sadā naraiḥ |
BRP224.015.2 akaṣāyakṛtaś caiva mārgaḥ sevyaḥ sadā budhaiḥ || 15 ||
BRP224.016.1 avṛthāpakṛtaś caiva mārgaḥ sevyaḥ sadā budhaiḥ |
BRP224.016.2 dānakarmatapoyuktaḥ śīlaśaucadayātmakaḥ |
BRP224.016.3 svargamārgam abhīpsadbhir na sevyas tv ata uttaraḥ || 16 ||

umovāca:

BRP224.017.1 vācā tu badhyate yena mucyate hy athavā punaḥ |
BRP224.017.2 tāni karmāṇi me deva vada bhūtapate 'nagha || 17 ||

śiva uvāca:

BRP224.018.1 ātmahetoḥ parārthe vā adharmāśritam eva ca |
BRP224.018.2 ye mṛṣā na vadantīha te narāḥ svargagāminaḥ || 18 ||
711
BRP224.019.1 vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca |
BRP224.019.2 anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ || 19 ||
BRP224.020.1 ślakṣṇāṃ vāṇīṃ svacchavarṇāṃ madhurāṃ pāpavarjitām |
BRP224.020.2 svagatenābhibhāṣante te narāḥ svargagāminaḥ || 20 ||
BRP224.021.1 paruṣaṃ ye na bhāṣante kaṭukaṃ niṣṭhuraṃ tathā |
BRP224.021.2 na paiśunyaratāḥ santas te narāḥ svargagāminaḥ || 21 ||
BRP224.022.1 piśunaṃ na prabhāṣante mitrabhedakaraṃ tathā |
BRP224.022.2 parapīḍākaraṃ caiva te narāḥ svargagāminaḥ || 22 ||
BRP224.023.1 ye varjayanti paruṣaṃ paradrohaṃ ca mānavāḥ |
BRP224.023.2 sarvabhūtasamā dāntās te narāḥ svargagāminaḥ || 23 ||
BRP224.024.1 śaṭhapralāpād viratā viruddhaparivarjakāḥ |
BRP224.024.2 saumyapralāpino nityaṃ te narāḥ svargagāminaḥ || 24 ||
BRP224.025.1 na kopād vyāharante ye vācaṃ hṛdayadāriṇīm |
BRP224.025.2 śāntiṃ vindanti ye kruddhās te narāḥ svargagāminaḥ || 25 ||
BRP224.026.1 eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ |
BRP224.026.2 śubhasatyaguṇair nityaṃ varjanīyā mṛṣā budhaiḥ || 26 ||

umovāca:

BRP224.027.1 manasā badhyate yena karmaṇā puruṣaḥ sadā |
BRP224.027.2 tan me brūhi mahābhāga devadeva pinākadhṛk || 27 ||

maheśvara uvāca:

BRP224.028.1 mānaseneha dharmeṇa saṃyuktāḥ puruṣāḥ sadā |
BRP224.028.2 svargaṃ gacchanti kalyāṇi tan me kīrtayataḥ śṛṇu || 28 ||
BRP224.029.1 duṣpraṇītena manasā duṣpraṇītāntarākṛtiḥ |
BRP224.029.2 naro badhyeta yeneha śṛṇu vā taṃ śubhānane || 29 ||
BRP224.030.1 araṇye vijane nyastaṃ parasvaṃ dṛśyate yadā |
BRP224.030.2 manasāpi na gṛhṇanti te narāḥ svargagāminaḥ || 30 ||
BRP224.031.1 tathaiva paradārān ye kāmavṛttā rahogatāḥ |
BRP224.031.2 manasāpi na hiṃsanti te narāḥ svargagāminaḥ || 31 ||
BRP224.032.1 śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ |
BRP224.032.2 bhajanti maitryaṃ saṅgamya te narāḥ svargagāminaḥ || 32 ||
BRP224.033.1 śrutavanto dayāvantaḥ śucayaḥ satyasaṅgarāḥ |
BRP224.033.2 svair arthaiḥ parisantuṣṭās te narāḥ svargagāminaḥ || 33 ||
BRP224.034.1 avairā ye tv anāyāsā maitracittaratāḥ sadā |
BRP224.034.2 sarvabhūtadayāvantas te narāḥ svargagāminaḥ || 34 ||
BRP224.035.1 jñātavantaḥ kriyāvantaḥ kṣamāvantaḥ suhṛtpriyāḥ |
BRP224.035.2 dharmādharmavido nityaṃ te narāḥ svargagāminaḥ || 35 ||
BRP224.036.1 śubhānām aśubhānāṃ ca karmaṇāṃ phalasañcaye |
BRP224.036.2 nirākāṅkṣāś ca ye devi te narāḥ svargagāminaḥ || 36 ||
712
BRP224.037.1 pāpopetān varjayanti devadvijaparāḥ sadā |
BRP224.037.2 samutthānam anuprāptās te narāḥ svargagāminaḥ || 37 ||
BRP224.038.1 śubhaiḥ karmaphalair devi mayaite parikīrtitāḥ |
BRP224.038.2 svargamārgaparā bhūyaḥ kiṃ tvaṃ śrotum ihecchasi || 38 ||

umovāca:

BRP224.039.1 mahān me saṃśayaḥ kaścin martyān prati maheśvara |
BRP224.039.2 tasmāt tvaṃ nipuṇenādya mama vyākhyātum arhasi || 39 ||
BRP224.040.1 kenāyur labhate dīrghaṃ karmaṇā puruṣaḥ prabho |
BRP224.040.2 tapasā vāpi deveśa kenāyur labhate mahat || 40 ||
BRP224.041.1 kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ |
BRP224.041.2 vipākaṃ karmaṇāṃ deva vaktum arhasy anindita || 41 ||
BRP224.042.1 apare ca mahābhāgyā mandabhāgyās tathā pare |
BRP224.042.2 akulīnāḥ kulīnāś ca sambhavanti tathā pare || 42 ||
BRP224.043.1 durdarśāḥ kecid ābhānti narāḥ kāṣṭhamayā iva |
BRP224.043.2 priyadarśās tathā cānye darśanād eva mānavāḥ || 43 ||
BRP224.044.1 duṣprajñāḥ kecid ābhānti kecid ābhānti paṇḍitāḥ |
BRP224.044.2 mahāprajñās tathā cānye jñānavijñānabhāvinaḥ || 44 ||
BRP224.045.1 alpavācās tathā kecin mahāvācās tathā pare |
BRP224.045.2 dṛśyante puruṣā deva tato vyākhyātum arhasi || 45 ||

śiva uvāca:

BRP224.046.1 hanta te 'haṃ pravakṣyāmi devi karmaphalodayam |
BRP224.046.2 martyaloke naraḥ sarvo yena svaṃ phalam aśnute || 46 ||
BRP224.047.1 prāṇātipātī yogīndro daṇḍahasto naraḥ sadā |
BRP224.047.2 nityam udyataśastraś ca hanti bhūtagaṇān naraḥ || 47 ||
BRP224.048.1 nirdayaḥ sarvabhūtebhyo nityam udvegakārakaḥ |
BRP224.048.2 api kīṭapataṅgānām aśaraṇyaḥ sunirghṛṇaḥ || 48 ||
BRP224.049.1 evambhūto naro devi nirayaṃ pratipadyate |
BRP224.049.2 viparītas tu dharmātmā svarūpeṇābhijāyate || 49 ||
BRP224.050.1 nirayaṃ yāti hiṃsātmā yāti svargam ahiṃsakaḥ |
BRP224.050.2 yātanāṃ niraye raudrāṃ sakṛcchrāṃ labhate naraḥ || 50 ||
BRP224.051.1 yaḥ kaścin nirayāt tasmāt samuttarati karhicit |
BRP224.051.2 mānuṣyaṃ labhate vāpi hīnāyus tatra jāyate || 51 ||
BRP224.052.1 pāpena karmaṇā devi yukto hiṃsādibhir yataḥ |
BRP224.052.2 ahitaḥ sarvabhūtānāṃ hīnāyur upajāyate || 52 ||
BRP224.053.1 śubhena karmaṇā devi prāṇighātavivarjitaḥ |
BRP224.053.2 śubhena karmaṇā devi prāṇighātavivarjitaḥ |
BRP224.053.3 nikṣiptaśastro nirdaṇḍo na hiṃsati kadācana || 53 ||
713
BRP224.054.1 na ghātayati no hanti ghnantaṃ naivānumodate |
BRP224.054.2 sarvabhūteṣu sasneho yathātmani tathā pare || 54 ||
BRP224.055.1 īdṛśaḥ puruṣo nityaṃ devi devatvam aśnute |
BRP224.055.2 upapannān sukhān bhogān sadāśnāti mudā yutaḥ || 55 ||
BRP224.056.1 atha cen mānuṣe loke kadācid upapadyate |
BRP224.056.2 eṣa dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām |
BRP224.056.3 prāṇihiṃsāvimokṣeṇa brahmaṇā samudīritaḥ || 56 ||