710

Chapter 224: On the effects of actions (dialogue between Śiva and Umā, cont.)

SS 360-362

umovāca:

BRP224.001.1 bhagavan sarvabhūteśa surāsuranamaskṛta |
BRP224.001.2 dharmādharme nṛṇāṃ deva brūhi me saṃśayaṃ vibho || 1 ||
BRP224.002.1 karmaṇā manasā vācā trividhair dehinaḥ sadā |
BRP224.002.2 badhyante bandhanaiḥ kair vā mucyante vā kathaṃ vada || 2 ||
BRP224.003.1 kena śīlena vai deva karmaṇā kīdṛśena vā |
BRP224.003.2 samācārair guṇaiḥ kair vā svargaṃ yāntīha mānavāḥ || 3 ||

śiva uvāca:

BRP224.004.1 devi dharmārthatattvajñe dharmanitye ume sadā |
BRP224.004.2 sarvaprāṇihitaḥ praśnaḥ śrūyatāṃ buddhivardhanaḥ || 4 ||
BRP224.005.1 satyadharmaratāḥ śāntāḥ sarvaliṅgavivarjitāḥ |
BRP224.005.2 nādharmeṇa na dharmeṇa badhyante chinnasaṃśayāḥ || 5 ||
BRP224.006.1 pralayotpattitattvajñāḥ sarvajñāḥ sarvadarśinaḥ |
BRP224.006.2 vītarāgā vimucyante puruṣāḥ karmabandhanaiḥ || 6 ||
BRP224.007.1 karmaṇā manasā vācā ye na hiṃsanti kiñcana |
BRP224.007.2 ye na majjanti kasmiṃścit te na badhnanti karmabhiḥ || 7 ||
BRP224.008.1 prāṇātipātād viratāḥ śīlavanto dayānvitāḥ |
BRP224.008.2 tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ || 8 ||
BRP224.009.1 sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu |
BRP224.009.2 tyaktahiṃsrasamācārās te narāḥ svargagāminaḥ || 9 ||
BRP224.010.1 parasvanirmamā nityaṃ paradāravivarjikāḥ |
BRP224.010.2 dharmalabdhārthabhoktāras te narāḥ svargagāminaḥ || 10 ||
BRP224.011.1 mātṛvat svasṛvac caiva nityaṃ duhitṛvac ca ye |
BRP224.011.2 paradāreṣu vartante te narāḥ svargagāminaḥ || 11 ||
BRP224.012.1 svadāraniratā ye ca ṛtukālābhigāminaḥ |
BRP224.012.2 agrāmyasukhabhogāś ca te narāḥ svargagāminaḥ || 12 ||
BRP224.013.1 stainyān nivṛttāḥ satataṃ santuṣṭāḥ svadhanena ca |
BRP224.013.2 svabhāgyāny upajīvanti te narāḥ svargagāminaḥ || 13 ||
BRP224.014.1 paradāreṣu ye nityaṃ cāritrāvṛtalocanāḥ |
BRP224.014.2 jitendriyāḥ śīlaparās te narāḥ svargagāminaḥ || 14 ||
BRP224.015.1 eṣa daivakṛto mārgaḥ sevitavyaḥ sadā naraiḥ |
BRP224.015.2 akaṣāyakṛtaś caiva mārgaḥ sevyaḥ sadā budhaiḥ || 15 ||
BRP224.016.1 avṛthāpakṛtaś caiva mārgaḥ sevyaḥ sadā budhaiḥ |
BRP224.016.2 dānakarmatapoyuktaḥ śīlaśaucadayātmakaḥ |
BRP224.016.3 svargamārgam abhīpsadbhir na sevyas tv ata uttaraḥ || 16 ||

umovāca:

BRP224.017.1 vācā tu badhyate yena mucyate hy athavā punaḥ |
BRP224.017.2 tāni karmāṇi me deva vada bhūtapate 'nagha || 17 ||

śiva uvāca:

BRP224.018.1 ātmahetoḥ parārthe vā adharmāśritam eva ca |
BRP224.018.2 ye mṛṣā na vadantīha te narāḥ svargagāminaḥ || 18 ||