Chapter 225: On rebirth (dialogue between Śiva and Umā, cont.)

SS 362-363

umovāca:

BRP225.001.1 kiṃśīlaḥ kiṃsamācāraḥ puruṣaḥ kaiś ca karmabhiḥ |
BRP225.001.2 svargaṃ samabhipadyeta sampradānena kena vā || 1 ||

maheśvara uvāca:

BRP225.002.1 dātā brāhmaṇasatkartā dīnārtakṛpaṇādiṣu |
BRP225.002.2 bhakṣabhojyānnapānānāṃ vāsasāṃ ca mahāmatiḥ || 2 ||
BRP225.003.1 pratiśrayān sabhāḥ kuryāt prapāḥ puṣkariṇīs tathā |
BRP225.003.2 nityakādīni karmāṇi karoti prayataḥ śuciḥ || 3 ||
BRP225.004.1 āsanaṃ śayanaṃ yānaṃ gṛhaṃ ratnaṃ dhanaṃ tathā |
BRP225.004.2 sasyajātāni sarvāṇi sakṣetrāṇy atha yoṣitaḥ || 4 ||
BRP225.005.1 supraśāntamanā nityaṃ yaḥ prayacchati mānavaḥ |
BRP225.005.2 evambhūto naro devi devaloke 'bhijāyate || 5 ||
BRP225.006.1 tatroṣya suciraṃ kālaṃ bhuktvā bhogān anuttamān |
BRP225.006.2 sahāpsarobhir mudito ramitvā nandanādiṣu || 6 ||
BRP225.007.1 tasmāc cyuto maheśāni mānuṣeṣūpajāyate |
BRP225.007.2 mahābhāgakule devi dhanadhānyasamācite || 7 ||
BRP225.008.1 tatra kāmaguṇaiḥ sarvaiḥ samupeto mudānvitaḥ |
BRP225.008.2 mahākāryo mahābhogo dhanī bhavati mānavaḥ || 8 ||
BRP225.009.1 ete devi mahābhāgāḥ prāṇino dānaśālinaḥ |
BRP225.009.2 brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ || 9 ||
BRP225.010.1 apare mānavā devi pradānakṛpaṇā dvijāḥ |
BRP225.010.2 ye 'nnāni na prayacchanti vidyamāne 'py abuddhayaḥ || 10 ||
BRP225.011.1 dīnāndhakṛpaṇān dṛṣṭvā bhikṣukān atithīn api |
BRP225.011.2 yācyamānā nivartante jihvālobhasamanvitāḥ || 11 ||
BRP225.012.1 na dhanāni na vāsāṃsi na bhogān na ca kāñcanam |
BRP225.012.2 na gāś ca nānnavikṛtiṃ prayacchanti kadācana || 12 ||
BRP225.013.1 apralubdhāś ca ye lubdhā nāstikā dānavarjitaḥ |
BRP225.013.2 evambhūtā narā devi nirayaṃ yānty abuddhayaḥ || 13 ||
BRP225.014.1 te vai manuṣyatāṃ yānti yadā kālasya paryayāt |
BRP225.014.2 dhanarikte kule janma labhante svalpabuddhayaḥ || 14 ||
BRP225.015.1 kṣutpipāsāparītāś ca sarvalokabahiṣkṛtāḥ |
BRP225.015.2 nirāśāḥ sarvabhogebhyo jīvanty adharmajīvikāḥ || 15 ||
714
BRP225.016.1 alpabhogakule jātā alpabhogaratā narāḥ |
BRP225.016.2 anena karmaṇā devi bhavanty adhanino narāḥ || 16 ||
BRP225.017.1 apare dambhino nityaṃ māninaḥ parato ratāḥ |
BRP225.017.2 āsanārhasya ye pīṭhaṃ na yacchanty alpacetasaḥ || 17 ||
BRP225.018.1 mārgārhasya ca ye mārgaṃ na prayacchanty abuddhayaḥ |
BRP225.018.2 arghārhān na ca saṃskārair arcayanti yathāvidhi || 18 ||
BRP225.019.1 pādyam ācamanīyaṃ vā prayacchanty abhibuddhayaḥ |
BRP225.019.2 śubhaṃ cābhimataṃ premṇā guruṃ nābhivadanti ye || 19 ||
BRP225.020.1 abhimānapravṛddhena lobhena samam āsthitāḥ |
BRP225.020.2 sammānyāṃś cāvamanyante vṛddhān paribhavanti ca || 20 ||
BRP225.021.1 evaṃvidhā narā devi sarve nirayagāminaḥ |
BRP225.021.2 te ced yadi narās tasmān nirayād uttaranti ca || 21 ||
BRP225.022.1 varṣapūgais tato janma labhante kutsite kule |
BRP225.022.2 śvapākapulkasādīnāṃ kutsitānām acetasām || 22 ||
BRP225.023.1 kuleṣu te 'bhijāyante guruvṛddhopatāpinaḥ |
BRP225.023.2 na dambhī na ca mānī yo devatātithipūjakaḥ || 23 ||
BRP225.024.1 lokapūjyo namaskartā prasūto madhuraṃ vacaḥ |
BRP225.024.2 sarvakarmapriyakaraḥ sarvabhūtapriyaḥ sadā || 24 ||
BRP225.025.1 adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇīpradaḥ sadā |
BRP225.025.2 svāgatenaiva sarveṣāṃ bhūtānām avihiṃsakaḥ || 25 ||
BRP225.026.1 yathārthaṃ satkriyāpūrvam arcayann avatiṣṭhate |
BRP225.026.2 mārgārhāya dadan mārgaṃ gurum abhyarcayan sadā || 26 ||
BRP225.027.1 atithipragraharatas tathābhyāgatapūjakaḥ |
BRP225.027.2 evambhūto naro devi svargatiṃ pratipadyate || 27 ||
BRP225.028.1 tato mānuṣyam āsādya viśiṣṭakulajo bhavet |
BRP225.028.2 tatrāsau vipulair bhogaiḥ sarvaratnasamāyutaḥ || 28 ||
BRP225.029.1 yathārhadātā cārheṣu dharmacaryāparo bhavet |
BRP225.029.2 sammataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ || 29 ||
BRP225.030.1 svakarmaphalam āpnoti svayam eva naraḥ sadā |
BRP225.030.2 eṣa dharmo mayā prokto vidhātrā svayam īritaḥ || 30 ||
BRP225.031.1 yas tu raudrasamācāraḥ sarvasattvabhayaṅkaraḥ |
BRP225.031.2 hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena vā punaḥ || 31 ||
BRP225.032.1 loṣṭaiḥ stambhair upāyair vā jantūn bādheta śobhane |
BRP225.032.2 hiṃsārthaṃ niṣkṛtiprajñaḥ prodvejayati caiva hi || 32 ||
BRP225.033.1 upakrāmati jantūṃś ca udvegajananaḥ sadā |
BRP225.033.2 evaṃ śīlasamācāro nirayaṃ pratipadyate || 33 ||
BRP225.034.1 sa cen manuṣyatāṃ gacched yadi kālasya paryayāt |
BRP225.034.2 bahvābādhāparikliṣṭe kule jayati so 'dhame || 34 ||
BRP225.035.1 lokadviṣṭo 'dhamaḥ puṃsāṃ svayaṃ karmakṛtaiḥ phalaiḥ |
BRP225.035.2 eṣa devi manuṣyeṣu boddhavyo jñātibandhuṣu || 35 ||
715
BRP225.036.1 aparaḥ sarvabhūtāni dayāvān anupaśyati |
BRP225.036.2 maitrī dṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ || 36 ||
BRP225.037.1 nodvejayati bhūtāni na ca hanti dayāparaḥ |
BRP225.037.2 hastapādaiś ca niyatair viśvāsyaḥ sarvajantuṣu || 37 ||
BRP225.038.1 na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca |
BRP225.038.2 udvejayati bhūtāni śubhakarmā dayāparaḥ || 38 ||
BRP225.039.1 evaṃ śīlasamācāraḥ svarge samupajāyate |
BRP225.039.2 tatrāsau bhavane divye mudā vasati devavat || 39 ||
BRP225.040.1 sa cet svargakṣayān martyo manuṣyeṣūpajāyate |
BRP225.040.2 alpāyāso nirātaṅkaḥ sa jātaḥ sukham edhate || 40 ||
BRP225.041.1 sukhabhāgī nirāyāso nirudvegaḥ sadā naraḥ |
BRP225.041.2 eṣa devi satāṃ mārgo bādhā yatra na vidyate || 41 ||

umovāca:

BRP225.042.1 ime manuṣyā dṛśyante ūhāpohaviśāradāḥ |
BRP225.042.2 jñānavijñānasampannāḥ prajñāvanto 'rthakovidāḥ || 42 ||
BRP225.043.1 duṣprajñāś cāpare deva jñānavijñānavarjitāḥ |
BRP225.043.2 kena karmavipākena prajñāvān puruṣo bhavet || 43 ||
BRP225.044.1 alpaprajño virūpākṣa kathaṃ bhavati mānavaḥ |
BRP225.044.2 evaṃ tvaṃ saṃśayaṃ chindhi sarvadharmabhṛtāṃ vara || 44 ||
BRP225.045.1 jātyandhāś cāpare deva rogārtāś cāpare tathā |
BRP225.045.2 narāḥ klībāś ca dṛśyante kāraṇaṃ brūhi tatra vai || 45 ||

maheśvara uvāca:

BRP225.046.1 brāhmaṇān vedaviduṣaḥ siddhān dharmavidas tathā |
BRP225.046.2 paripṛcchanty aharahaḥ kuśalākuśalaṃ sadā || 46 ||
BRP225.047.1 varjayanto 'śubhaṃ karma sevamānāḥ śubhaṃ tathā |
BRP225.047.2 labhante svargatiṃ nityam iha loke yathāsukham || 47 ||
BRP225.048.1 sa cen manuṣyatāṃ yāti medhāvī tatra jāyate |
BRP225.048.2 śrutaṃ yajñānugaṃ yasya kalyāṇam upajāyate || 48 ||
BRP225.049.1 paradāreṣu ye cāpi cakṣur duṣṭaṃ prayuñjate |
BRP225.049.2 tena duṣṭasvabhāvena jātyandhās te bhavanti hi || 49 ||
BRP225.050.1 manasāpi praduṣṭena nagnāṃ paśyanti ye striyam |
BRP225.050.2 rogārtās te bhavantīha narā duṣkṛtakāriṇaḥ || 50 ||
BRP225.051.1 ye tu mūḍhā durācārā viyonau maithune ratāḥ |
BRP225.051.2 puruṣeṣu suduṣprajñāḥ klībatvam upayānti te || 51 ||
BRP225.052.1 paśūṃś ca ye vai badhnanti ye caiva gurutalpagāḥ |
BRP225.052.2 prakīrṇamaithunā ye ca klībā jāyanti vai narāḥ || 52 ||

umovāca:

BRP225.053.1 avadyaṃ kiṃ tu vai karma niravadyaṃ tathaiva ca |
BRP225.053.2 śreyaḥ kurvann avāpnoti mānavo devasattama || 53 ||

maheśvara uvāca:

BRP225.054.1 śreyāṃsaṃ mārgam anvicchan sadā yaḥ pṛcchati dvijān |
BRP225.054.2 dharmānveṣī guṇākāṅkṣī sa svargaṃ samupāśnute || 54 ||
716
BRP225.055.1 yadi mānuṣyatāṃ devi kadācit sanniyacchati |
BRP225.055.2 medhāvī dhāraṇāyuktaḥ prājñas tatrāpi jāyate || 55 ||
BRP225.056.1 eṣa devi satāṃ dharmo gantavyo bhūtikārakaḥ |
BRP225.056.2 nṛṇāṃ hitārthāya sadā mayā caivam udāhṛtaḥ || 56 ||

umovāca:

BRP225.057.1 apare svalpavijñānā dharmavidveṣiṇo narāḥ |
BRP225.057.2 brāhmaṇān vedaviduṣo necchanti parisarpitum || 57 ||
BRP225.058.1 vratavanto narāḥ kecic chraddhādamaparāyaṇāḥ |
BRP225.058.2 avratā bhraṣṭaniyamās tathānye rākṣasopamāḥ || 58 ||
BRP225.059.1 yajvānaś ca tathaivānye nirmohāś ca tathā pare |
BRP225.059.2 kena karmavipākena bhavantīha vadasva me || 59 ||

maheśvara uvāca:

BRP225.060.1 āgamālokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ |
BRP225.060.2 pramāṇenānuvartante dṛśyante ha dṛḍhavratāḥ || 60 ||
BRP225.061.1 adharmaṃ dharmam ity āhur ye ca mohavaśaṃ gatāḥ |
BRP225.061.2 avratā naṣṭamaryādās te narā brahmarākṣasāḥ || 61 ||
BRP225.062.1 ye vai kālakṛtodyogāt sambhavantīha mānavāḥ |
BRP225.062.2 nirhomā nirvaṣaṭkārās te bhavanti narādhamāḥ || 62 ||
BRP225.063.1 eṣa devi mayā sarvasaṃśayacchedanāya te |
BRP225.063.2 kuśalākuśalo nṝṇāṃ vyākhyāto dharmasāgaraḥ || 63 ||