713
BRP224.054.1 na ghātayati no hanti ghnantaṃ naivānumodate |
BRP224.054.2 sarvabhūteṣu sasneho yathātmani tathā pare || 54 ||
BRP224.055.1 īdṛśaḥ puruṣo nityaṃ devi devatvam aśnute |
BRP224.055.2 upapannān sukhān bhogān sadāśnāti mudā yutaḥ || 55 ||
BRP224.056.1 atha cen mānuṣe loke kadācid upapadyate |
BRP224.056.2 eṣa dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām |
BRP224.056.3 prāṇihiṃsāvimokṣeṇa brahmaṇā samudīritaḥ || 56 ||

Chapter 225: On rebirth (dialogue between Śiva and Umā, cont.)

SS 362-363

umovāca:

BRP225.001.1 kiṃśīlaḥ kiṃsamācāraḥ puruṣaḥ kaiś ca karmabhiḥ |
BRP225.001.2 svargaṃ samabhipadyeta sampradānena kena vā || 1 ||

maheśvara uvāca:

BRP225.002.1 dātā brāhmaṇasatkartā dīnārtakṛpaṇādiṣu |
BRP225.002.2 bhakṣabhojyānnapānānāṃ vāsasāṃ ca mahāmatiḥ || 2 ||
BRP225.003.1 pratiśrayān sabhāḥ kuryāt prapāḥ puṣkariṇīs tathā |
BRP225.003.2 nityakādīni karmāṇi karoti prayataḥ śuciḥ || 3 ||
BRP225.004.1 āsanaṃ śayanaṃ yānaṃ gṛhaṃ ratnaṃ dhanaṃ tathā |
BRP225.004.2 sasyajātāni sarvāṇi sakṣetrāṇy atha yoṣitaḥ || 4 ||
BRP225.005.1 supraśāntamanā nityaṃ yaḥ prayacchati mānavaḥ |
BRP225.005.2 evambhūto naro devi devaloke 'bhijāyate || 5 ||
BRP225.006.1 tatroṣya suciraṃ kālaṃ bhuktvā bhogān anuttamān |
BRP225.006.2 sahāpsarobhir mudito ramitvā nandanādiṣu || 6 ||
BRP225.007.1 tasmāc cyuto maheśāni mānuṣeṣūpajāyate |
BRP225.007.2 mahābhāgakule devi dhanadhānyasamācite || 7 ||
BRP225.008.1 tatra kāmaguṇaiḥ sarvaiḥ samupeto mudānvitaḥ |
BRP225.008.2 mahākāryo mahābhogo dhanī bhavati mānavaḥ || 8 ||
BRP225.009.1 ete devi mahābhāgāḥ prāṇino dānaśālinaḥ |
BRP225.009.2 brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ || 9 ||
BRP225.010.1 apare mānavā devi pradānakṛpaṇā dvijāḥ |
BRP225.010.2 ye 'nnāni na prayacchanti vidyamāne 'py abuddhayaḥ || 10 ||
BRP225.011.1 dīnāndhakṛpaṇān dṛṣṭvā bhikṣukān atithīn api |
BRP225.011.2 yācyamānā nivartante jihvālobhasamanvitāḥ || 11 ||
BRP225.012.1 na dhanāni na vāsāṃsi na bhogān na ca kāñcanam |
BRP225.012.2 na gāś ca nānnavikṛtiṃ prayacchanti kadācana || 12 ||
BRP225.013.1 apralubdhāś ca ye lubdhā nāstikā dānavarjitaḥ |
BRP225.013.2 evambhūtā narā devi nirayaṃ yānty abuddhayaḥ || 13 ||
BRP225.014.1 te vai manuṣyatāṃ yānti yadā kālasya paryayāt |
BRP225.014.2 dhanarikte kule janma labhante svalpabuddhayaḥ || 14 ||
BRP225.015.1 kṣutpipāsāparītāś ca sarvalokabahiṣkṛtāḥ |
BRP225.015.2 nirāśāḥ sarvabhogebhyo jīvanty adharmajīvikāḥ || 15 ||