716
BRP225.055.1 yadi mānuṣyatāṃ devi kadācit sanniyacchati |
BRP225.055.2 medhāvī dhāraṇāyuktaḥ prājñas tatrāpi jāyate || 55 ||
BRP225.056.1 eṣa devi satāṃ dharmo gantavyo bhūtikārakaḥ |
BRP225.056.2 nṛṇāṃ hitārthāya sadā mayā caivam udāhṛtaḥ || 56 ||

umovāca:

BRP225.057.1 apare svalpavijñānā dharmavidveṣiṇo narāḥ |
BRP225.057.2 brāhmaṇān vedaviduṣo necchanti parisarpitum || 57 ||
BRP225.058.1 vratavanto narāḥ kecic chraddhādamaparāyaṇāḥ |
BRP225.058.2 avratā bhraṣṭaniyamās tathānye rākṣasopamāḥ || 58 ||
BRP225.059.1 yajvānaś ca tathaivānye nirmohāś ca tathā pare |
BRP225.059.2 kena karmavipākena bhavantīha vadasva me || 59 ||

maheśvara uvāca:

BRP225.060.1 āgamālokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ |
BRP225.060.2 pramāṇenānuvartante dṛśyante ha dṛḍhavratāḥ || 60 ||
BRP225.061.1 adharmaṃ dharmam ity āhur ye ca mohavaśaṃ gatāḥ |
BRP225.061.2 avratā naṣṭamaryādās te narā brahmarākṣasāḥ || 61 ||
BRP225.062.1 ye vai kālakṛtodyogāt sambhavantīha mānavāḥ |
BRP225.062.2 nirhomā nirvaṣaṭkārās te bhavanti narādhamāḥ || 62 ||
BRP225.063.1 eṣa devi mayā sarvasaṃśayacchedanāya te |
BRP225.063.2 kuśalākuśalo nṝṇāṃ vyākhyāto dharmasāgaraḥ || 63 ||

Chapter 226: Dialogue between Śiva and the sages

SS 363-365

vyāsa uvāca:

BRP226.001.1 śrutvaivaṃ sā jaganmātā bhartur vacanam āditaḥ |
BRP226.001.2 hṛṣṭā babhūva suprītā vismitā ca tadā dvijāḥ || 1 ||
BRP226.002.1 ye tatrāsan munivarās tripurāreḥ samīpataḥ |
BRP226.002.2 tīrthayātrāprasaṅgena gatās tasmin girau dvijāḥ || 2 ||
BRP226.003.1 te 'pi sampūjya taṃ devaṃ śūlapāṇiṃ praṇamya ca |
BRP226.003.2 papracchuḥ saṃśayaṃ caiva lokānāṃ hitakāmyayā || 3 ||

munaya ūcuḥ:

BRP226.004.1 trilocana namas te 'stu dakṣakratuvināśana |
BRP226.004.2 pṛcchāmas tvāṃ jagannātha saṃśayaṃ hṛdi saṃsthitam || 4 ||
BRP226.005.1 saṃsāre 'smin mahāghore bhairave lomaharṣaṇe |
BRP226.005.2 bhramanti suciraṃ kālaṃ puruṣāś cālpamedhasaḥ || 5 ||
BRP226.006.1 yenopāyena mucyante janmasaṃsārabandhanāt |
BRP226.006.2 brūhi tac chrotum icchāmaḥ paraṃ kautūhalaṃ hi naḥ || 6 ||

maheśvara uvāca:

BRP226.007.1 karmapāśanibaddhānāṃ narāṇāṃ duḥkhabhāginām |
BRP226.007.2 nānyopāyaṃ prapaśyāmi vāsudevāt paraṃ dvijāḥ || 7 ||
BRP226.008.1 ye pūjayanti taṃ devaṃ śaṅkhacakragadādharam |
BRP226.008.2 vāṅmanaḥkarmabhiḥ samyak te yānti paramāṃ gatim || 8 ||