720

Chapter 227: On the destiny of Vaiṣṇavas after death

SS 365-366

munaya ūcuḥ:

BRP227.001.1 aho kṛṣṇasya māhātmyaṃ śrutam asmābhir adbhutam |
BRP227.001.2 sarvapāpaharaṃ puṇyaṃ dhanyaṃ saṃsāranāśanam || 1 ||
BRP227.002.1 sampūjya vidhivad bhaktyā vāsudevaṃ mahāmune |
BRP227.002.2 kāṃ gatiṃ yānti manujā vāsudevārcane ratāḥ || 2 ||
BRP227.003.1 kiṃ prāpnuvanti te mokṣaṃ kiṃ vā svargaṃ mahāmune |
BRP227.003.2 athavā kiṃ muniśreṣṭha prāpnuvanty ubhayaṃ phalam || 3 ||
BRP227.004.1 chettum arhasi sarvajña saṃśayaṃ no hṛdi sthitam |
BRP227.004.2 chettā nānyo 'sti loke 'smiṃs tvadṛte munisattama || 4 ||

vyāsa uvāca:

BRP227.005.1 sādhu sādhu muniśreṣṭhā bhavadbhir yad udāhṛtam |
BRP227.005.2 śṛṇudhvam ānupūrvyeṇa vaiṣṇavānāṃ sukhāvaham || 5 ||
BRP227.006.1 dīkṣāmātreṇa kṛṣṇasya narā mokṣaṃ vrajanti vai |
BRP227.006.2 kiṃ punar ye sadā bhaktyā pūjayanty acyutaṃ dvijāḥ || 6 ||
BRP227.007.1 na teṣāṃ durlabhaḥ svargo mokṣaś ca munisattamāḥ |
BRP227.007.2 labhante vaiṣṇavāḥ kāmān yān yān vāñchanti durlabhān || 7 ||
BRP227.008.1 ratnaparvatam āruhya naro ratnaṃ yathādadet |
BRP227.008.2 svecchayā muniśārdūlās tathā kṛṣṇān manorathān || 8 ||
BRP227.009.1 kalpavṛkṣaṃ samāsādya phalāni svecchayā yathā |
BRP227.009.2 gṛhṇāti puruṣo viprās tathā kṛṣṇān manorathān || 9 ||
BRP227.010.1 śraddhayā vidhivat pūjya vāsudevaṃ jagadgurum |
BRP227.010.2 dharmārthakāmamokṣāṇāṃ prāpnuvanti narāḥ phalam || 10 ||
BRP227.011.1 ārādhya taṃ jagannāthaṃ viśuddhenāntarātmanā |
BRP227.011.2 prāpnuvanti narāḥ kāmān surāṇām api durlabhān || 11 ||
BRP227.012.1 ye 'rcayanti sadā bhaktyā vāsudevākhyam avyayam |
BRP227.012.2 na teṣāṃ durlabhaṃ kiñcid vidyate bhuvanatraye || 12 ||
BRP227.013.1 dhanyās te puruṣā loke ye 'rcayanti sadā harim |
BRP227.013.2 sarvapāpaharaṃ devaṃ sarvakāmaphalapradam || 13 ||
BRP227.014.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāntyajātayaḥ |
BRP227.014.2 sampūjya taṃ suravaraṃ prāpnuvanti parāṃ gatim || 14 ||
BRP227.015.1 tasmāc chṛṇudhvaṃ munayo yat pṛcchata mamānaghāḥ |
BRP227.015.2 pravakṣyāmi samāsena gatiṃ teṣāṃ mahātmanām || 15 ||
BRP227.016.1 tyaktvā mānuṣyakaṃ dehaṃ rogāyatanam adhruvam |
BRP227.016.2 jarāmaraṇasaṃyuktaṃ jalabudbudasannibham || 16 ||
BRP227.017.1 māṃsaśoṇitadurgandhaṃ viṣṭhāmūtrādibhir yutam |
BRP227.017.2 asthisthūṇam amedhyaṃ ca snāyucarmaśirānvitam || 17 ||
BRP227.018.1 kāmagena vimānena divyagandharvanādinā |
BRP227.018.2 taruṇādityavarṇena kiṅkiṇījālamālinā || 18 ||
BRP227.019.1 upagīyamānā gandharvair apsarobhir alaṅkṛtāḥ |
BRP227.019.2 vrajanti lokapālānāṃ bhavanaṃ tu pṛthak pṛthak || 19 ||