721
BRP227.020.1 manvantarapramāṇaṃ tu bhuktvā kālaṃ pṛthak pṛthak |
BRP227.020.2 bhuvanāni pṛthak teṣāṃ sarvabhogair alaṅkṛtāḥ || 20 ||
BRP227.021.1 tato 'ntarikṣaṃ lokaṃ te yānti sarvasukhapradam |
BRP227.021.2 tatra bhuktvā varān bhogān daśamanvantaraṃ dvijāḥ || 21 ||
BRP227.022.1 tasmād gandharvalokaṃ tu yānti vai vaiṣṇavā dvijāḥ |
BRP227.022.2 viṃśanmanvantaraṃ kālaṃ tatra bhuktvā manoramān || 22 ||
BRP227.023.1 bhogān ādityalokaṃ tu tasmād yānti supūjitāḥ |
BRP227.023.2 triṃśanmanvantaraṃ tatra bhogān bhuktvātidaivatān || 23 ||
BRP227.024.1 tasmād vrajanti te viprāś candralokaṃ sukhapradam |
BRP227.024.2 manvantarāṇāṃ te tatra catvāriṃśad guṇānvitam || 24 ||
BRP227.025.1 kālaṃ bhuktvā śubhān bhogāñ jarāmaraṇavarjitāḥ |
BRP227.025.2 tasmān nakṣatralokaṃ tu vimānaiḥ samalaṅkṛtam || 25 ||
BRP227.026.1 vrajanti te muniśreṣṭhā guṇaiḥ sarvair alaṅkṛtāḥ |
BRP227.026.2 manvantarāṇāṃ pañcāśad bhuktvā bhogān yathepsitān || 26 ||
BRP227.027.1 tasmād vrajanti te viprā devalokaṃ sudurlabham |
BRP227.027.2 ṣaṣṭimanvantaraṃ yāvat tatra bhuktvā sudurlabhān || 27 ||
BRP227.028.1 bhogān nānāvidhān viprā ṛgdvyaṣṭakasamanvitān |
BRP227.028.2 śakralokaṃ punas tasmād gacchanti surapūjitāḥ || 28 ||
BRP227.029.1 manvantarāṇāṃ tatraiva bhuktvā kālaṃ ca saptatim |
BRP227.029.2 bhogān uccāvacān divyān manasaḥ prītivardhanān || 29 ||
BRP227.030.1 tasmād vrajanti te lokaṃ prājāpatyam anuttamam |
BRP227.030.2 bhuktvā tatrepsitān bhogān sarvakāmaguṇānvitān || 30 ||
BRP227.031.1 manvantaram aśītiṃ ca kālaṃ sarvasukhapradam |
BRP227.031.2 tasmāt paitāmahaṃ lokaṃ yānti te vaiṣṇavā dvijāḥ || 31 ||
BRP227.032.1 manvantarāṇāṃ navati krīḍitvā tatra vai sukham |
BRP227.032.2 ihāgatya punas tasmād viprāṇāṃ pravare kule || 32 ||
BRP227.033.1 jāyante yogino viprā vedaśāstrārthapāragāḥ |
BRP227.033.2 evaṃ sarveṣu lokeṣu bhuktvā bhogān yathepsitān || 33 ||
BRP227.034.1 ihāgatya punar yānti upary upari ca kramāt |
BRP227.034.2 sambhave sambhave te tu śatavarṣaṃ dvijottamāḥ || 34 ||
BRP227.035.1 bhuktvā yathepsitān bhogān yānti lokāntaraṃ tataḥ |
BRP227.035.2 daśajanma yadā teṣāṃ krameṇaivaṃ prapūryate || 35 ||
BRP227.036.1 tadā lokaṃ harer divyaṃ brahmalokād vrajanti te |
BRP227.036.2 gatvā tatrākṣayān bhogān bhuktvā sarvaguṇānvitān || 36 ||
BRP227.037.1 manvantaraśataṃ yāvaj janmamṛtyuvivarjitāḥ |
BRP227.037.2 gacchanti bhuvanaṃ paścād vārāhasya dvijottamāḥ || 37 ||
BRP227.038.1 divyadehāḥ kuṇḍalino mahākāyā mahābalāḥ |
BRP227.038.2 krīḍanti tatra viprendrāḥ kṛtvā rūpaṃ caturbhujam || 38 ||
BRP227.039.1 daśa koṭisahasrāṇi varṣāṇāṃ dvijasattamāḥ |
BRP227.039.2 tiṣṭhanti śāśvate bhāve sarvair devair namaskṛtāḥ || 39 ||