725
BRP228.045.1 dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ |
BRP228.045.2 mahatā tu prayatnena śarīraṃ pālayed budhaḥ || 45 ||
BRP228.046.1 jīvadharmārthasukhaṃ |
BRP228.046.2 naras tathāpnoti mokṣagatim agryām |
BRP228.046.3 jīvan kīrtim upaiti ca |
BRP228.046.4 bhavati mṛtasya kā kathā loke || 46 ||
BRP228.047.1 mātaṅgas tad vacaḥ śrutvā pratyuvācātha hetumat || 47 ||

mātaṅga uvāca:

BRP228.048.1 bhadra satyaṃ puraskṛtya gacchāmi śapathāḥ kṛtāḥ || 48 ||

vyāsa uvāca:

BRP228.049.1 taṃ bhūyaḥ pratyuvācātha kim evaṃ mūḍhadhīr bhavān |
BRP228.049.2 kiṃ na śrutaṃ tvayā sādho manunā yad udīritam || 49 ||
BRP228.050.1 gostrīdvijānāṃ parirakṣaṇārthaṃ |
BRP228.050.2 vivāhakāle surataprasaṅge |
BRP228.050.3 prāṇātyaye sarvadhanāpahāre |
BRP228.050.4 pañcānṛtāny āhur apātakāni || 50 ||
BRP228.051.1 dharmavākyaṃ na ca strīṣu na vivāhe tathā ripau |
BRP228.051.2 vañcane cārthahānau ca svanāśe 'nṛtake tathā |
BRP228.051.3 evaṃ tad vākyam ākarṇya mātaṅgaḥ pratyuvāca ha || 51 ||

mātaṅga uvāca:

BRP228.052.1 maivaṃ vadasva bhadraṃ te satyaṃ lokeṣu pūjyate |
BRP228.052.2 satyenāvāpyate saukhyaṃ yat kiñcij jagatīgatam || 52 ||
BRP228.053.1 satyenārkaḥ pratapati satyenāpo rasātmikāḥ |
BRP228.053.2 jvalaty agniś ca satyena vāti satyena mārutaḥ || 53 ||
BRP228.054.1 dharmārthakāmasamprāptir mokṣaprāptiś ca durlabhā |
BRP228.054.2 satyena jāyate puṃsāṃ tasmāt satyaṃ na santyajet || 54 ||
BRP228.055.1 satyaṃ brahma paraṃ loke satyaṃ yajñeṣu cottamam |
BRP228.055.2 satyaṃ svargasamāyātaṃ tasmāt satyaṃ na santyajet || 55 ||

vyāsa uvāca:

BRP228.056.1 ity uktvā so 'tha mātaṅgas taṃ prakṣipya narottamam |
BRP228.056.2 jagāma tatra yatrāste prāṇihā brahmarākṣasaḥ || 56 ||
BRP228.057.1 tam āgataṃ samīkṣyāsau cāṇḍālaṃ brahmarākṣasaḥ |
BRP228.057.2 vismayotphullanayanaḥ śiraḥkampaṃ tam abravīt || 57 ||

brahmarākṣasa uvāca:

BRP228.058.1 sādhu sādhu mahābhāga satyavākyānupālaka |
BRP228.058.2 na mātaṅgam ahaṃ manye bhavantaṃ satyalakṣaṇam || 58 ||
BRP228.059.1 karmaṇānena manye tvāṃ brāhmaṇaṃ śucim avyayam |
BRP228.059.2 yat kiñcit tvāṃ bhadramukhaṃ pravakṣye dharmasaṃśrayam |
BRP228.059.3 kiṃ tatra bhavatā rātrau kṛtaṃ viṣṇugṛhe vada || 59 ||