723
BRP228.008.1 avantī nāma nagarī babhūva bhuvi viśrutā |
BRP228.008.2 tatrāste bhagavān viṣṇuḥ śaṅkhacakragadādharaḥ || 8 ||
BRP228.009.1 tasyā nagaryāḥ paryante cāṇḍālo gītikovidaḥ |
BRP228.009.2 sadvṛttyotpāditadhano bhṛtyānāṃ bharaṇe rataḥ || 9 ||
BRP228.010.1 viṣṇubhaktaḥ sa cāṇḍālo māsi māsi dṛḍhavrataḥ |
BRP228.010.2 ekādaśyāṃ samāgamya sopavāso 'tha gāyati || 10 ||
BRP228.011.1 gītikā viṣṇunāmāṅkāḥ prādurbhāvasamāśritāḥ |
BRP228.011.2 gāndhāraṣaḍjanaiṣādasvarapañcamadhaivataiḥ || 11 ||
BRP228.012.1 rātrijāgaraṇe viṣṇuṃ gāthābhir upagāyati |
BRP228.012.2 prabhāte ca praṇamyeśaṃ dvādaśyāṃ gṛham etya ca || 12 ||
BRP228.013.1 jāmātṛbhāgineyāṃś ca bhojayitvā sakanyakāḥ |
BRP228.013.2 tataḥ saparivāras tu paścād bhuṅkte dvijottamāḥ || 13 ||
BRP228.014.1 evaṃ tasyāsatas tatra kurvato viṣṇuprīṇanam |
BRP228.014.2 gītikābhir vicitrābhir vayaḥ pratigataṃ bahu || 14 ||
BRP228.015.1 ekadā caitramāse tu kṛṣṇaikādaśigocare |
BRP228.015.2 viṣṇuśuśrūṣaṇārthāya yayau vanam anuttamam || 15 ||
BRP228.016.1 vanajātāni puṣpāṇi grahītuṃ bhaktitatparaḥ |
BRP228.016.2 kṣiprātaṭe mahāraṇye vibhītakataror adhaḥ || 16 ||
BRP228.017.1 dṛṣṭaḥ sa rākṣasenātha gṛhītaś cāpi bhakṣitum |
BRP228.017.2 cāṇḍālas tam athovāca nādya bhakṣyas tvayā hy aham || 17 ||
BRP228.018.1 prātar bhokṣyasi kalyāṇa satyam eṣyāmy ahaṃ punaḥ |
BRP228.018.2 adya kāryaṃ mama mahat tasmān muñcasva rākṣasa || 18 ||
BRP228.019.1 śvaḥ satyena sameṣyāmi tataḥ khādasi mām iti |
BRP228.019.2 viṣṇuśuśrūṣaṇārthāya rātrijāgaraṇaṃ mayā |
BRP228.019.3 kāryaṃ na vratavighnaṃ me kartum arhasi rākṣasa || 19 ||

vyāsa uvāca:

BRP228.020.1 taṃ rākṣasaḥ pratyuvāca daśarātram abhojanam |
BRP228.020.2 mamābhūd adya ca bhavān mayā labdho mataṅgaja || 20 ||
BRP228.021.1 na mokṣye bhakṣayiṣyāmi kṣudhayā pīḍito bhṛśam |
BRP228.021.2 niśācaravacaḥ śrutvā mātaṅgas tam uvāca ha |
BRP228.021.3 sāntvayañ ślakṣṇayā vācā sa satyavacanair dṛḍhaiḥ || 21 ||

mātaṅga uvāca:

BRP228.022.1 satyamūlaṃ jagat sarvaṃ brahmarākṣasa tac chṛṇu |
BRP228.022.2 satyenāhaṃ śapiṣyāmi punarāgamanāya ca || 22 ||
BRP228.023.1 ādityaś candramā vahnir vāyur bhūr dyaur jalaṃ manaḥ |
BRP228.023.2 ahorātraṃ yamaḥ sandhye dve vidur naraceṣṭitam || 23 ||
BRP228.024.1 paradāreṣu yat pāpaṃ yat paradravyahāriṣu |
BRP228.024.2 yac ca brahmahanaḥ pāpaṃ surāpe gurutalpage || 24 ||
BRP228.025.1 vandhyāpateś ca yat pāpaṃ yat pāpaṃ vṛṣalīpateḥ |
BRP228.025.2 yac ca devalake pāpaṃ matsyamāṃsāśinaś ca yat || 25 ||
BRP228.026.1 kroḍamāṃsāśino yac ca kūrmamāṃsāśinaś ca yat |
BRP228.026.2 vṛthā māṃsāśino yac ca pṛṣṭhamāṃsāśinaś ca yat || 26 ||