724
BRP228.027.1 kṛtaghne mitraghātake yat pāpaṃ didhiṣūpatau |
BRP228.027.2 sūtakasya ca yat pāpaṃ yat pāpaṃ krūrakarmaṇaḥ || 27 ||
BRP228.028.1 kṛpaṇasya ca yat pāpaṃ yac ca vandhyātither api |
BRP228.028.2 amāvāsyāṣṭamī ṣaṣṭhī kṛṣṇaśuklacaturdaśī || 28 ||
BRP228.029.1 tāsu yad gamanāt pāpaṃ yad vipro vrajati striyam |
BRP228.029.2 rajasvalāṃ tathā paścāc chrāddhaṃ kṛtvā striyaṃ vrajet || 29 ||
BRP228.030.1 sarvasvasnātabhojyānāṃ yat pāpaṃ malabhojane |
BRP228.030.2 mitrabhāryāṃ gacchatāṃ ca yat pāpaṃ piśunasya ca || 30 ||
BRP228.031.1 dambhamāyānurakte ca yat pāpaṃ madhughātinaḥ |
BRP228.031.2 brāhmaṇasya pratiśrutya yat pāpaṃ tadayacchataḥ || 31 ||
BRP228.032.1 yac ca kanyānṛte pāpaṃ yac ca gośvatarānṛte |
BRP228.032.2 strībālahantur yat pāpaṃ yac ca mithyābhibhāṣiṇaḥ || 32 ||
BRP228.033.1 devavedadvijanṛpaputramitrasatīstriyaḥ |
BRP228.033.2 yac ca nindayatāṃ pāpaṃ gurumithyāpacārataḥ || 33 ||
BRP228.034.1 agnityāgiṣu yat pāpam agnidāyiṣu yad vane |
BRP228.034.2 gṛheṣṭyā pātake yac ca yad goghne yad dvijādhame || 34 ||
BRP228.035.1 yat pāpaṃ parivitte ca yat pāpaṃ parivedinaḥ |
BRP228.035.2 tayor dātṛgrahītroś ca yat pāpaṃ bhrūṇaghātinaḥ || 35 ||
BRP228.036.1 kiṃ cātra bahubhiḥ proktaiḥ śapathais tava rākṣasa |
BRP228.036.2 śrūyatāṃ śapathaṃ bhīmaṃ durvācyam api kathyate || 36 ||
BRP228.037.1 svakanyājīvinaḥ pāpaṃ gūḍhasatyena sākṣiṇaḥ |
BRP228.037.2 ayājyayājake ṣaṇḍhe yat pāpaṃ śravaṇe 'dhame || 37 ||
BRP228.038.1 pravrajyāvasite yac ca brahmacāriṇi kāmuke |
BRP228.038.2 etais tu pāpair lipye 'haṃ yadi naiṣyāmi te 'ntikam || 38 ||

vyāsa uvāca:

BRP228.039.1 mātaṅgavacanaṃ śrutvā vismito brahmarākṣasaḥ |
BRP228.039.2 prāha gacchasva satyena samayaṃ caiva pālaya || 39 ||
BRP228.040.1 ity uktaḥ kuṇapāśena śvapākaḥ kusumāni tu |
BRP228.040.2 samādāyāgamac caiva viṣṇoḥ sa nilayaṃ gataḥ || 40 ||
BRP228.041.1 tāni prādād brāhmaṇāya so 'pi prakṣālya cāmbhasā |
BRP228.041.2 viṣṇum abhyarcya nilayaṃ jagāma sa tapodhanāḥ || 41 ||
BRP228.042.1 so 'pi mātaṅgadāyādaḥ sopavāsas tu tāṃ niśām |
BRP228.042.2 gāyan hi bāhyabhūmiṣṭhaḥ prajāgaram upākarot || 42 ||
BRP228.043.1 prabhātāyāṃ tu śarvaryāṃ snātvā devaṃ namasya ca |
BRP228.043.2 satyaṃ sa samayaṃ kartuṃ pratasthe yatra rākṣasaḥ || 43 ||
BRP228.044.1 taṃ vrajantaṃ pathi naraḥ prāha bhadra kva gacchasi |
BRP228.044.2 sa tathākathayat sarvaṃ so 'py enaṃ punar abravīt || 44 ||