731
BRP228.152.1 evaṃ purā satyatapā dvijātis |
BRP228.152.2 tīrthe prasiddhe sa hi rūpasañjñe |
BRP228.152.3 ārādhya janmany atha cārcya viṣṇum |
BRP228.152.4 avāpya bhogān atha muktim eti || 152 ||

Chapter 229: Episodes illustrating the manifestations of Viṣṇu's Māyā

SS 369-371

munaya ūcuḥ:

BRP229.001.1 śrutaṃ phalaṃ gītikāyā asmābhiḥ suprajāgare |
BRP229.001.2 kṛṣṇasya yena cāṇḍālo gato 'sau paramāṃ gatim || 1 ||
BRP229.002.1 yathā viṣṇau bhaved bhaktis tan no brūhi mahāmate |
BRP229.002.2 tapasā karmaṇā yena śrotum icchāma sāmpratam || 2 ||

vyāsa uvāca:

BRP229.003.1 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmy anupūrvaśaḥ |
BRP229.003.2 yathā kṛṣṇe bhaved bhaktiḥ puruṣasya mahāphalā || 3 ||
BRP229.004.1 saṃsāre 'smin mahāghore sarvabhūtabhayāvahe |
BRP229.004.2 mahāmohakare nṝṇāṃ nānāduḥkhaśatākule || 4 ||
BRP229.005.1 tiryagyonisahasreṣu jāyamānaḥ punaḥ punaḥ |
BRP229.005.2 kathañcil labhate janma dehī mānuṣyakaṃ dvijāḥ || 5 ||
BRP229.006.1 mānuṣatve 'pi vipratvaṃ vipratve 'pi vivekitā |
BRP229.006.2 vivekād dharmabuddhis tu buddhyā tu śreyasāṃ grahaḥ || 6 ||
BRP229.007.1 yāvat pāpakṣayaṃ puṃsāṃ na bhavej janma sañcitam |
BRP229.007.2 tāvan na jāyate bhaktir vāsudeve jaganmaye || 7 ||
BRP229.008.1 tasmād vakṣyāmi bho viprā bhaktiḥ kṛṣṇe yathā bhavet |
BRP229.008.2 anyadeveṣu yā bhaktiḥ puruṣasyeha jāyate || 8 ||
BRP229.009.1 karmaṇā manasā vācā tadgatenāntarātmanā |
BRP229.009.2 tena tasya bhaved bhaktir yajane munisattamāḥ || 9 ||
BRP229.010.1 sa karoti tato viprā bhaktiṃ cāgneḥ samāhitaḥ |
BRP229.010.2 tuṣṭe hutāśane tasya bhaktir bhavati bhāskare || 10 ||
BRP229.011.1 pūjāṃ karoti satatam ādityasya tato dvijāḥ |
BRP229.011.2 prasanne bhāskare tasya bhaktir bhavati śaṅkare || 11 ||
BRP229.012.1 pūjāṃ karoti vidhivat sa tu śambhoḥ prayatnataḥ |
BRP229.012.2 tuṣṭe trilocane tasya bhaktir bhavati keśave || 12 ||
BRP229.013.1 sampūjya taṃ jagannāthaṃ vāsudevākhyam avyayam |
BRP229.013.2 tato bhuktiṃ ca muktiṃ ca sa prāpnoti dvijottamāḥ || 13 ||

munaya ūcuḥ:

BRP229.014.1 avaiṣṇavā narā ye tu dṛśyante ca mahāmune |
BRP229.014.2 kiṃ te viṣṇuṃ nārcayanti brūhi tatkāraṇaṃ dvija || 14 ||

vyāsa uvāca:

BRP229.015.1 dvau bhūtasargau vikhyātau loke 'smin munisattamāḥ |
BRP229.015.2 āsuraś ca tathā daivaḥ purā sṛṣṭaḥ svayambhuvā || 15 ||