736
BRP229.067.1 sa cāpi vipras tridivaṃ cacāra |
BRP229.067.2 gandharvarājena samarcyamānaḥ |
BRP229.067.3 etat tavoktaṃ nanu bodhanāya |
BRP229.067.4 māyā madīyā nahi śakyate sā || 67 ||
BRP229.068.1 jñātuṃ bhavān icchati cet tato 'dya |
BRP229.068.2 evaṃ viśasvāpsu ca vetsi yena |
BRP229.068.3 evaṃ dvijātir hariṇā prabodhito |
BRP229.068.4 bhāvyarthayogān nimamajja toye || 68 ||
BRP229.069.1 kokāmukhe tāta tato hi kanyā |
BRP229.069.2 cāṇḍālaveśmany abhavad dvijaḥ saḥ |
BRP229.069.3 rūpānvitā śīlaguṇopapannā |
BRP229.069.4 avāpa sā yauvanam āsasāda || 69 ||
BRP229.070.1 cāṇḍālaputreṇa subāhunāpi |
BRP229.070.2 vivāhitā rūpavivarjitena |
BRP229.070.3 patir na tasyā hi mato babhūva |
BRP229.070.4 sā tasya caivābhimatā babhūva || 70 ||
BRP229.071.1 putradvayaṃ netrahīnaṃ babhūva |
BRP229.071.2 kanyā ca paścād badhirā tathānyā |
BRP229.071.3 patir daridras tv atha sāpi mugdhā |
BRP229.071.4 nadīgatā roditi tatra nityam || 71 ||
BRP229.072.1 gatā kadācit kalaśaṃ gṛhītvā |
BRP229.072.2 sāntar jalaṃ snātum atha praviṣṭā |
BRP229.072.3 yāvad dvijo 'sau punar eva tāvaj |
BRP229.072.4 jātaḥ kriyāyogarataḥ suśīlaḥ || 72 ||
BRP229.073.1 tasyāḥ sa bhartātha ciraṅgateti |
BRP229.073.2 draṣṭuṃ jagāmātha nadīṃ supuṇyām |
BRP229.073.3 dadarśa kumbhaṃ na ca tāṃ taṭasthāṃ |
BRP229.073.4 tato 'tiduḥkhāt praruroda nādayan || 73 ||
BRP229.074.1 tato 'ndhayugmaṃ badhirā ca kanyā |
BRP229.074.2 duḥkhānvitāsau samupājagāma |
BRP229.074.3 te vai rudantaṃ pitaraṃ ca dṛṣṭvā |
BRP229.074.4 duḥkhānvitā vai rurudur bhṛśārtāḥ || 74 ||
BRP229.075.1 tataḥ sa papraccha nadītaṭasthān |
BRP229.075.2 dvijān bhavadbhir yadi yoṣid ekā |
BRP229.075.3 dṛṣṭā tu toyārtham upādravantī |
BRP229.075.4 ākhyāta te procur imāṃ praviṣṭā || 75 ||
BRP229.076.1 nadīṃ na bhūyas tu samuttatāra |
BRP229.076.2 etāvad eveha samīhitaṃ naḥ |
BRP229.076.3 sa tadvaco ghorataraṃ niśamya |
BRP229.076.4 ruroda śokāśrupariplutākṣaḥ || 76 ||
BRP229.077.1 taṃ vai rudantaṃ sasutaṃ sakanyaṃ |
BRP229.077.2 dṛṣṭvāham ārtaḥ sutarāṃ babhūva |
BRP229.077.3 ārtiś ca me 'bhūd atha saṃsmṛtiś ca |
BRP229.077.4 cāṇḍālayoṣāham iti kṣitīśa || 77 ||