737
BRP229.078.1 tato 'bravaṃ taṃ nṛpate mataṅgaṃ |
BRP229.078.2 kimartham ārtena hi rudyate tvayā |
BRP229.078.3 tasyā na lābho bhavitātimaurkhyād |
BRP229.078.4 ākranditeneha vṛthā hi kiṃ te || 78 ||
BRP229.079.1 sa mām uvācātmajayugmam andhaṃ |
BRP229.079.2 kanyā caikā badhireyaṃ tathaiva |
BRP229.079.3 kathaṃ dvijāte adhunārtam etam |
BRP229.079.4 āśvāsayiṣye 'py atha poṣayiṣye || 79 ||
BRP229.080.1 ity evam uktvā sa sutaiś ca sārdhaṃ |
BRP229.080.2 phūtkṛtya phūtkṛtya ca roditi sma |
BRP229.080.3 yathā yathā roditi sa śvapākas |
BRP229.080.4 tathā tathā me hy abhavat kṛtāpi || 80 ||
BRP229.081.1 tato 'ham ārtaṃ tu nivārya taṃ vai |
BRP229.081.2 svavaṃśavṛttāntam athācacakṣe |
BRP229.081.3 tataḥ sa duḥkhāt saha putrakaiḥ |
BRP229.081.4 saṃviveśa kokāmukham ārtarūpaḥ || 81 ||
BRP229.082.1 praviṣṭamātre salile mataṅgas |
BRP229.082.2 tīrthaprabhāvāc ca vimuktapāpaḥ |
BRP229.082.3 vimānam āruhya śaśiprakāśaṃ |
BRP229.082.4 yayau divaṃ tāta mamopapaśyataḥ || 82 ||
BRP229.083.1 tasmin praviṣṭe salile mṛte ca |
BRP229.083.2 mamārtir āsīd atimohakartrī |
BRP229.083.3/ tato 'tipuṇye nṛpavarya kokā BRP229.083.4 jale praviṣṭas tridivaṃ gataś ca || 83 ||
BRP229.084.1 bhūyo 'bhavaṃ vaiśyakule vyathārto |
BRP229.084.2 jātismaras tīrthavaraprasādāt |
BRP229.084.3 tato 'tinirviṇṇamanā gato 'haṃ |
BRP229.084.4 kokāmukhaṃ saṃyatavākyacittaḥ || 84 ||
BRP229.085.1 vrataṃ samāsthāya kalevaraṃ svaṃ |
BRP229.085.2 saṃśoṣayitvā divam āruroha |
BRP229.085.3 tasmāc cyutas tvadbhavane ca jāto |
BRP229.085.4 jātismaras tāta hariprasādāt || 85 ||
BRP229.086.1 so 'haṃ samārādhya murāridevaṃ |
BRP229.086.2 kokāmukhe tyaktaśubhāśubhecchaḥ |
BRP229.086.3 ity evam uktvā pitaraṃ praṇamya |
BRP229.086.4 gatvā ca kokāmukham agratīrtham |
BRP229.086.5 viṣṇuṃ samārādhya varāharūpam |
BRP229.086.6 avāpa siddhiṃ manujarṣabho 'sau || 86 ||
BRP229.087.1 itthaṃ sa kāmadamanaḥ sahaputrapautraḥ |
BRP229.087.2 kokāmukhe tīrthavare supuṇye |
BRP229.087.3 tyaktvā tanuṃ doṣamayīṃ tatas tu |
BRP229.087.4 gato divaṃ sūryasamair vimānaiḥ || 87 ||