90
BRP022.045.1 vastv ekam eva duḥkhāya sukhāyerṣyodayāya ca |
BRP022.045.2 kopāya ca yatas tasmād vastu duḥkhātmakaṃ kutaḥ || 45 ||
BRP022.046.1 tad eva prītaye bhūtvā punar duḥkhāya jāyate |
BRP022.046.2 tad eva kopālayataḥ prasādāya ca jāyate || 46 ||
BRP022.047.1 tasmād duḥkhātmakaṃ nāsti na ca kiñcit sukhātmakam |
BRP022.047.2 manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ || 47 ||
BRP022.048.1 jñānam eva paraṃ brahmājñānaṃ bandhāya ceṣyate |
BRP022.048.2 jñānātmakam idaṃ viśvaṃ na jñānād vidyate param || 48 ||
BRP022.049.1 vidyāvidye hi bho viprā jñānam evāvadhāryatām |
BRP022.049.2 evam etad mayākhyātaṃ bhavatāṃ maṇḍalaṃ bhuvaḥ || 49 ||
BRP022.050.1 pātālāni ca sarvāṇi tathaiva narakā dvijāḥ |
BRP022.050.2 samudrāḥ parvatāś caiva dvīpā varṣāṇi nimnagāḥ |
BRP022.050.3 saṅkṣepāt sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchatha || 50 ||

Chapter 23: Description of the heavenly worlds; Viṣṇu and his Śakti

SS 59-61

munaya ūcuḥ:

BRP023.001.1 kathitaṃ bhavatā sarvam asmākaṃ sakalaṃ tathā |
BRP023.001.2 bhuvarlokādikāṃl lokāñ śrotum icchāmahe vayam || 1 ||
BRP023.002.1 tathaiva grahasaṃsthānaṃ pramāṇāni yathā tathā |
BRP023.002.2 samācakṣva mahābhāga yathāval lomaharṣaṇa || 2 ||

lomaharṣaṇa uvāca:

BRP023.003.1 ravicandramasor yāvan mayūkhair avabhāsyate |
BRP023.003.2 sasamudrasaricchailā tāvatī pṛthivī smṛtā || 3 ||
BRP023.004.1 yāvatpramāṇā pṛthivī vistāraparimaṇḍalā |
BRP023.004.2 nabhas tāvatpramāṇaṃ hi vistāraparimaṇḍalam || 4 ||
BRP023.005.1 bhūmer yojanalakṣe tu sauraṃ viprās tu maṇḍalam |
BRP023.005.2 lakṣe divākarāc cāpi maṇḍalaṃ śaśinaḥ sthitam || 5 ||
BRP023.006.1 pūrṇe śatasahasre tu yojanānāṃ niśākarāt |
BRP023.006.2 nakṣatramaṇḍalaṃ kṛtsnam upariṣṭāt prakāśate || 6 ||
BRP023.007.1 dvilakṣe cottare viprā budho nakṣatramaṇḍalāt |
BRP023.007.2 tāvatpramāṇabhāge tu budhasyāpy uśanā sthitaḥ || 7 ||
BRP023.008.1 aṅgārako 'pi śukrasya tatpramāṇe vyavasthitaḥ |
BRP023.008.2 lakṣadvayena bhaumasya sthito devapurohitaḥ || 8 ||
BRP023.009.1 saurir bṛhaspater ūrdhvaṃ dvilakṣe samavasthitaḥ |
BRP023.009.2 saptarṣimaṇḍalaṃ tasmāl lakṣam ekaṃ dvijottamāḥ || 9 ||
BRP023.010.1 ṛṣibhyas tu sahasrāṇāṃ śatād ūrdhvaṃ vyavasthitaḥ |
BRP023.010.2 meḍhībhūtaḥ samastasya jyotiś cakrasya vai dhruvaḥ || 10 ||