92
BRP023.029.1 pradhāne 'vasthito vyāpī cetanātmanivedanaḥ |
BRP023.029.2 pradhānaṃ ca pumāṃś caiva sarvabhūtānubhūtayā || 29 ||
BRP023.030.1 viṣṇuśaktyā dvijaśreṣṭhā dhṛtau saṃśrayadharmiṇau |
BRP023.030.2 tayoḥ saiva pṛthagbhāve kāraṇaṃ saṃśrayasya ca || 30 ||
BRP023.031.1 kṣobhakāraṇabhūtā ca sargakāle dvijottamāḥ |
BRP023.031.2 yathā śaityaṃ jale vāto bibharti kaṇikāgatam || 31 ||
BRP023.032.1 jagac chaktis tathā viṣṇoḥ pradhānapuruṣātmakam |
BRP023.032.2 yathā ca pādapo mūlaskandhaśākhādisaṃyutaḥ || 32 ||
BRP023.033.1 ādyabījāt prabhavati bījāny anyāni vai tataḥ |
BRP023.033.2 prabhavanti tatas tebhyo bhavanty anye pare drumāḥ || 33 ||
BRP023.034.1 te 'pi tallakṣaṇadravyakāraṇānugatā dvijāḥ |
BRP023.034.2 evam avyākṛtāt pūrvaṃ jāyante mahadādayaḥ || 34 ||
BRP023.035.1 viśeṣāntās tatas tebhyaḥ sambhavanti surādayaḥ |
BRP023.035.2 tebhyaś ca putrās teṣāṃ tu putrāṇāṃ parame sutāḥ || 35 ||
BRP023.036.1 bījād vṛkṣapraroheṇa yathā nāpacayas taroḥ |
BRP023.036.2 bhūtānāṃ bhūtasargeṇa naivāsty apacayas tathā || 36 ||
BRP023.037.1 sannidhānād yathākāśakālādyāḥ kāraṇaṃ taroḥ |
BRP023.037.2 tathaivāpariṇāmena viśvasya bhagavān hariḥ || 37 ||
BRP023.038.1 vrīhibīje yathā mūlaṃ nālaṃ pattrāṅkurau tathā |
BRP023.038.2 kāṇḍakoṣās tathā puṣpaṃ kṣīraṃ tadvac ca taṇḍulaḥ || 38 ||
BRP023.039.1 tuṣāḥ kaṇāś ca santo vai yānty āvirbhāvam ātmanaḥ |
BRP023.039.2 prarohahetusāmagryam āsādya munisattamāḥ || 39 ||
BRP023.040.1 tathā karmasv anekeṣu devādyās tanavaḥ sthitāḥ |
BRP023.040.2 viṣṇuśaktiṃ samāsādya praroham upayānti vai || 40 ||
BRP023.041.1 sa ca viṣṇuḥ paraṃ brahma yataḥ sarvam idaṃ jagat |
BRP023.041.2 jagac ca yo yatra cedaṃ yasmin vilayam eṣyati || 41 ||
BRP023.042.1 tad brahma paramaṃ dhāma sadasat paramaṃ padam |
BRP023.042.2 yasya sarvam abhedena jagad etac carācaram || 42 ||
BRP023.043.1 sa eva mūlaprakṛtir vyaktarūpī jagac ca saḥ |
BRP023.043.2 tasminn eva layaṃ sarvaṃ yāti tatra ca tiṣṭhati || 43 ||
BRP023.044.1 kartā kriyāṇāṃ sa ca ijyate kratuḥ |
BRP023.044.2 sa eva tatkarmaphalaṃ ca tasya yat |
BRP023.044.3 yugādi yasmāc ca bhaved aśeṣato |
BRP023.044.4 harer na kiñcid vyatiriktam asti tat || 44 ||