738
BRP229.088.1 evaṃ mayoktā parameśvarasya |
BRP229.088.2 māyā surāṇām api durvicintyā |
BRP229.088.3 svapnendrajālapratimā murārer |
BRP229.088.4 yayā jagan moham upaiti viprāḥ || 88 ||

Chapter 230: On the conditions during Kali-Yuga

SS 371-374

munaya ūcuḥ:

BRP230.001.1 asmābhis tu śrutaṃ vyāsa yat tvayā samudāhṛtam |
BRP230.001.2 prādurbhāvāśritaṃ puṇyaṃ māyā viṣṇoś ca durvidā || 1 ||
BRP230.002.1 śrotum icchāmahe tvatto yathāvad upasaṃhṛtim |
BRP230.002.2 mahāpralayasañjñāṃ ca kalpānte ca mahāmune || 2 ||

vyāsa uvāca:

BRP230.003.1 śrūyatāṃ bho muniśreṣṭhā yathāvad anusaṃhṛtiḥ |
BRP230.003.2 kalpānte prākṛte caiva pralaye jāyate yathā || 3 ||
BRP230.004.1 ahorātraṃ pitṝṇāṃ tu māso 'bdaṃ tridivaukasām |
BRP230.004.2 caturyugasahasre tu brahmaṇo 'har dvijottamāḥ || 4 ||
BRP230.005.1 kṛtaṃ tretā dvāparaṃ ca kaliś ceti caturyugam |
BRP230.005.2 daivair varṣasahasrais tu tad dvādaśābhir ucyate || 5 ||
BRP230.006.1 caturyugāṇy aśeṣāṇi sadṛśāni svarūpataḥ |
BRP230.006.2 ādyaṃ kṛtayugaṃ proktaṃ munayo 'ntyaṃ tathā kalim || 6 ||
BRP230.007.1 ādye kṛtayuge sargo brahmaṇā kriyate yataḥ |
BRP230.007.2 kriyate copasaṃhāras tathānte 'pi kalau yuge || 7 ||

munaya ūcuḥ:

BRP230.008.1 kaleḥ svarūpaṃ bhagavan vistarād vaktum arhasi |
BRP230.008.2 dharmaś catuṣpād bhagavān yasmin vaikalyam ṛcchati || 8 ||

vyāsa uvāca:

BRP230.009.1 kalisvarūpaṃ bho viprā yat pṛcchadhvaṃ mamānaghāḥ |
BRP230.009.2 nibodhadhvaṃ samāsena vartate yan mahattaram || 9 ||
BRP230.010.1 varṇāśramācāravatī pravṛttir na kalau nṛṇām |
BRP230.010.2 na sāma+ṛgyajurvedaviniṣpādanahaitukī || 10 ||
BRP230.011.1 vivāhā na kalau dharmā na śiṣyā gurusaṃsthitāḥ |
BRP230.011.2 na putrā dhārmikāś caiva na ca vahnikriyākramaḥ || 11 ||
BRP230.012.1 yatra tatra kule jāto balī sarveśvaraḥ kalau |
BRP230.012.2 sarvebhya eva varṇebhyo naraḥ kanyopajīvanaḥ || 12 ||
BRP230.013.1 yena tenaiva yogena dvijātir dīkṣitaḥ kalau |
BRP230.013.2 yaiva saiva ca viprendrāḥ prāyaścittakriyā kalau || 13 ||
BRP230.014.1 sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvijāḥ |
BRP230.014.2 devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ || 14 ||