741
BRP230.054.1 śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau |
BRP230.054.2 śālādyāhāribhāryāś ca suhṛdo munisattamāḥ || 54 ||
BRP230.055.1 kasya mātā pitā kasya yadā karmātmakaḥ pumān |
BRP230.055.2 iti codāhariṣyanti śvaśurānugatā narāḥ || 55 ||
BRP230.056.1 vāṅmanaḥkāyajair doṣair abhibhūtāḥ punaḥ punaḥ |
BRP230.056.2 narāḥ pāpāny anudinaṃ kariṣyanty alpamedhasaḥ || 56 ||
BRP230.057.1 niḥsatyānām aśaucānāṃ nirhrīkāṇāṃ tathā dvijāḥ |
BRP230.057.2 yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati || 57 ||
BRP230.058.1 niḥsvādhyāyavaṣaṭkāre svadhāsvāhāvivarjite |
BRP230.058.2 tadā praviralo vipraḥ kaścil loke bhaviṣyati || 58 ||
BRP230.059.1 tatrālpenaiva kālena puṇyaskandham anuttamam |
BRP230.059.2 karoti yaḥ kṛtayuge kriyate tapasā hi yaḥ || 59 ||

munaya ūcuḥ:

BRP230.060.1 kasmin kāle 'lpako dharmo dadāti sumahāphalam |
BRP230.060.2 vaktum arhasy aśeṣeṇa śrotuṃ vāñchā pravartate || 60 ||

vyāsa uvāca:

BRP230.061.1 dhanye kalau bhaved viprās tv alpakleśair mahat phalam |
BRP230.061.2 tathā bhavetāṃ strīśūdrau dhanyau cānyan nibodhata || 61 ||
BRP230.062.1 yat kṛte daśabhir varṣais tretāyāṃ hāyanena tat |
BRP230.062.2 dvāpare tac ca māsena ahorātreṇa tat kalau || 62 ||
BRP230.063.1 tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ |
BRP230.063.2 prāpnoti puruṣas tena kalau sādhv iti bhāṣitum || 63 ||
BRP230.064.1 dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan |
BRP230.064.2 yad āpnoti tad āpnoti kalau saṅkīrtya keśavam || 64 ||
BRP230.065.1 dharmotkarṣam atīvātra prāpnoti puruṣaḥ kalau |
BRP230.065.2 svalpāyāsena dharmajñās tena tuṣṭo 'smy ahaṃ kalau || 65 ||
BRP230.066.1 vratacaryāparair grāhyā vedāḥ pūrvaṃ dvijātibhiḥ |
BRP230.066.2 tatas tu dharmasamprāptair yaṣṭavyaṃ vidhivad dhanaiḥ || 66 ||
BRP230.067.1 vṛthā kathā vṛthā bhojyaṃ vṛthā svaṃ ca dvijanmanām |
BRP230.067.2 patanāya tathā bhāvyaṃ tais tu saṃyatibhiḥ saha || 67 ||
BRP230.068.1 asamyakkaraṇe doṣās teṣāṃ sarveṣu vastuṣu |
BRP230.068.2 bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ || 68 ||
BRP230.069.1 pāratantryāt samasteṣu teṣāṃ kāryeṣu vai tataḥ |
BRP230.069.2 lokān kleśena mahatā yajanti vinayānvitāḥ || 69 ||
BRP230.070.1 dvijaśuśrūṣaṇenaiva pākayajñādhikāravān |
BRP230.070.2 nijaṃ jayati vai lokaṃ śūdro dhanyataras tataḥ || 70 ||
BRP230.071.1 bhakṣyābhakṣyeṣu nāśāsti yeṣāṃ pāpeṣu vā yataḥ |
BRP230.071.2 niyamo muniśārdūlās tenāsau sādhv itīritam || 71 ||