739
BRP230.015.1 upavāsas tathāyāso vittotsargas tathā kalau |
BRP230.015.2 dharmo yathābhirucitair anuṣṭhānair anuṣṭhitaḥ || 15 ||
BRP230.016.1 vittena bhavitā puṃsāṃ svalpenaiva madaḥ kalau |
BRP230.016.2 strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati || 16 ||
BRP230.017.1 suvarṇamaṇiratnādau vastre copakṣayaṃ gate |
BRP230.017.2 kalau striyo bhaviṣyanti tadā keśair alaṅkṛtāḥ || 17 ||
BRP230.018.1 parityakṣyanti bhartāraṃ vittahīnaṃ tathā striyaḥ |
BRP230.018.2 bhartā bhaviṣyati kalau vittavān eva yoṣitām || 18 ||
BRP230.019.1 yo yo dadāti bahulaṃ sa sa svāmī tadā nṛṇām |
BRP230.019.2 svāmitvahetusambandho bhavitābhijanas tadā || 19 ||
BRP230.020.1 gṛhāntā dravyasaṅghātā dravyāntā ca tathā matiḥ |
BRP230.020.2 arthāś cāthopabhogāntā bhaviṣyanti tadā kalau || 20 ||
BRP230.021.1 striyaḥ kalau bhaviṣyanti svairiṇyo lalitaspṛhāḥ |
BRP230.021.2 anyāyāvāptavitteṣu puruṣeṣu spṛhālavaḥ || 21 ||
BRP230.022.1 abhyarthito 'pi suhṛdā svārthahāniṃ tu mānavaḥ |
BRP230.022.2 paṇasyārdhārdhamātre 'pi kariṣyati tadā dvijāḥ || 22 ||
BRP230.023.1 sadā sapauruṣaṃ ceto bhāvi vipra tadā kalau |
BRP230.023.2 kṣīrapradānasambandhi bhāti goṣu ca gauravam || 23 ||
BRP230.024.1 anāvṛṣṭibhayāt prāyaḥ prajāḥ kṣudbhayakātarāḥ |
BRP230.024.2 bhaviṣyanti tadā sarvā gaganāsaktadṛṣṭayaḥ || 24 ||
BRP230.025.1 mūlaparṇaphalāhārās tāpasā iva mānavāḥ |
BRP230.025.2 ātmānaṃ ghātayiṣyanti tadāvṛṣṭyābhiduḥkhitāḥ || 25 ||
BRP230.026.1 durbhikṣam eva satataṃ sadā kleśam anīśvarāḥ |
BRP230.026.2 prāpsyanti vyāhatasukhaṃ pramādān mānavāḥ kalau || 26 ||
BRP230.027.1 asnātabhojino nāgnidevatātithipūjanam |
BRP230.027.2 kariṣyanti kalau prāpte na ca piṇḍodakakriyām || 27 ||
BRP230.028.1 lolupā hrasvadehāś ca bahvannādanatatparāḥ |
BRP230.028.2 bahuprajālpabhāgyāś ca bhaviṣyanti kalau striyaḥ || 28 ||
BRP230.029.1 ubhābhyām atha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ |
BRP230.029.2 kurvatyo gurubhartṝṇām ājñāṃ bhetsyanty anāvṛtāḥ || 29 ||
BRP230.030.1 svapoṣaṇaparāḥ kruddhā dehasaṃskāravarjitāḥ |
BRP230.030.2 paruṣānṛtabhāṣiṇyo bhaviṣyanti kalau striyaḥ || 30 ||
BRP230.031.1 duḥśīlā duṣṭaśīleṣu kurvatyaḥ satataṃ spṛhām |
BRP230.031.2 asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ || 31 ||
BRP230.032.1 vedādānaṃ kariṣyanti vaḍavāś ca tathāvratāḥ |
BRP230.032.2 gṛhasthāś ca na hoṣyanti na dāsyanty ucitāny api || 32 ||
BRP230.033.1 bhaveyur vanavāsā vai grāmyāhāraparigrahāḥ |
BRP230.033.2 bhikṣavaś cāpi putrā hi snehasambandhayantrakāḥ || 33 ||