742
BRP230.072.1 svadharmasyāvirodhena narair labhyaṃ dhanaṃ sadā |
BRP230.072.2 pratipādanīyaṃ pātreṣu yaṣṭavyaṃ ca yathāvidhi || 72 ||
BRP230.073.1 tasyārjane mahān kleśaḥ pālanena dvijottamāḥ |
BRP230.073.2 tathā sadviniyogāya vijñeyaṃ gahanaṃ nṛṇām || 73 ||
BRP230.074.1 ebhir anyais tathā kleśaiḥ puruṣā dvijasattamāḥ |
BRP230.074.2 nijāñ jayanti vai lokān prājāpatyādikān kramāt || 74 ||
BRP230.075.1 yoṣic chuśrūṣaṇād bhartuḥ karmaṇā manasā girā |
BRP230.075.2 etad viṣayam āpnoti tatsālokyaṃ yato dvijāḥ || 75 ||
BRP230.076.1 nātikleśena mahatā tān eva puruṣo yathā |
BRP230.076.2 tṛtīyaṃ vyāhṛtaṃ tena mayā sādhv iti yoṣitaḥ || 76 ||
BRP230.077.1 etad vaḥ kathitaṃ viprā yannimittam ihāgatāḥ |
BRP230.077.2 tat pṛcchadhvaṃ yathākāmam ahaṃ vakṣyāmi vaḥ sphuṭam || 77 ||
BRP230.078.1 alpenaiva prayatnena dharmaḥ sidhyati vai kalau |
BRP230.078.2 narair ātmaguṇāmbhobhiḥ kṣālitākhilakilbiṣaiḥ || 78 ||
BRP230.079.1 śūdraiś ca dvijaśuśrūṣātatparair munisattamāḥ |
BRP230.079.2 tathā strībhir anāyāsāt patiśuśrūṣayaiva hi || 79 ||
BRP230.080.1 tatas tritayam apy etan mama dhanyatamaṃ matam |
BRP230.080.2 dharmasaṃrādhane kleśo dvijātīnāṃ kṛtādiṣu || 80 ||
BRP230.081.1 tathā svalpena tapasā siddhiṃ yāsyanti mānavāḥ |
BRP230.081.2 dhanyā dharmaṃ cariṣyanti yugānte munisattamāḥ || 81 ||
BRP230.082.1 bhavadbhir yad abhipretaṃ tad etat kathitaṃ mayā |
BRP230.082.2 apṛṣṭenāpi dharmajñāḥ kim anyat kriyatāṃ dvijāḥ || 82 ||

Chapter 231: The end of a cycle of Yugas and the return of Kṛta-Yuga

SS 374-376

munaya ūcuḥ:

BRP231.001.1 āsannaṃ viprakṛṣṭaṃ vā yadi kālaṃ na vidmahe |
BRP231.001.2 tato dvāparavidhvaṃsaṃ yugāntaṃ spṛhayāmahe || 1 ||
BRP231.002.1 prāptā vayaṃ hi tat kālam anayā dharmatṛṣṇayā |
BRP231.002.2 ādadyāma paraṃ dharmaṃ sukham alpena karmaṇā || 2 ||
BRP231.003.1 santrāsodvegajananaṃ yugāntaṃ samupasthitam |
BRP231.003.2 pranaṣṭadharmaṃ dharmajña nimittair vaktum arhasi || 3 ||

vyāsa uvāca:

BRP231.004.1 arakṣitāro hartāro balibhāgasya pārthivāḥ |
BRP231.004.2 yugānte prabhaviṣyanti svarakṣaṇaparāyaṇāḥ || 4 ||
BRP231.005.1 akṣatriyāś ca rājāno viprāḥ śūdropajīvinaḥ |
BRP231.005.2 śūdrāś ca brāhmaṇācārā bhaviṣyanti yugakṣaye || 5 ||
BRP231.006.1 śrotriyāḥ kāṇḍapṛṣṭhāś ca niṣkarmāṇi havīṃṣi ca |
BRP231.006.2 ekapaṅktyām aśiṣyanti yugānte munisattamāḥ || 6 ||