747
BRP231.083.1 bhaviṣyanti ca kāmānām alābhād dharmaśīlinaḥ |
BRP231.083.2 kariṣyanti ca saṃskāraṃ svayaṃ ca kṣayapīḍitāḥ || 83 ||
BRP231.084.1 evaṃ śuśrūṣavo dāne satye prāṇyabhirakṣaṇe |
BRP231.084.2 tataḥ pādapravṛtte tu dharme śreyo nipatsyate || 84 ||
BRP231.085.1 teṣāṃ labdhānumānānāṃ guṇeṣu parivartatām |
BRP231.085.2 svādu kiṃ tv iti vijñāya dharma eva ca dṛśyate || 85 ||
BRP231.086.1 yathā hānikramaṃ prāptās tathā ṛddhikramaṃ gatāḥ |
BRP231.086.2 pragṛhīte tato dharme prapaśyanti kṛtaṃ yugam || 86 ||
BRP231.087.1 sādhuvṛttiḥ kṛtayuge kaṣāye hānir ucyate |
BRP231.087.2 eka eva tu kālo 'yaṃ hīnavarṇo yathā śaśī || 87 ||
BRP231.088.1 channaś ca tamasā somo yathā kaliyugaṃ tathā |
BRP231.088.2 muktaś ca tamasā soma evaṃ kṛtayugaṃ ca tat || 88 ||
BRP231.089.1 arthavādaḥ paraṃ brahma vedārtha iti taṃ viduḥ |
BRP231.089.2 aviviktam avijñātaṃ dāyādyam iha dhāryate || 89 ||
BRP231.090.1 iṣṭavādas tapo nāma tapo hi sthavirīkṛtaḥ |
BRP231.090.2 guṇaiḥ karmābhinirvṛttir guṇāḥ śudhyanti karmaṇā || 90 ||
BRP231.091.1 āśīs tu puruṣaṃ dṛṣṭvā deśakālānuvartinī |
BRP231.091.2 yuge yuge yathākālam ṛṣibhiḥ samudāhṛtā || 91 ||
BRP231.092.1 dharmārthakāmamokṣāṇāṃ devānāṃ ca pratikriyā |
BRP231.092.2 āśiṣaś ca śivāḥ puṇyās tathaivāyur yuge yuge || 92 ||
BRP231.093.1 tathā yugānāṃ parivartanāni |
BRP231.093.2 cirapravṛttāni vidhisvabhāvāt |
BRP231.093.3 kṣaṇaṃ na santiṣṭhati jīvalokaḥ |
BRP231.093.4 kṣayodayābhyāṃ parivartamānaḥ || 93 ||

Chapter 232: On the dissolution of things

SS 376-377

vyāsa uvāca:

BRP232.001.1 sarveṣām eva bhūtānāṃ trividhaḥ pratisañcaraḥ |
BRP232.001.2 naimittikaḥ prākṛtikas tathaivātyantiko mataḥ || 1 ||
BRP232.002.1 brāhmo naimittikas teṣāṃ kalpānte pratisañcaraḥ |
BRP232.002.2 ātyantiko vai mokṣaś ca prākṛto dviparārdhikaḥ || 2 ||

munaya ūcuḥ:

BRP232.003.1 parārdhasaṅkhyāṃ bhagavaṃs tvam ācakṣva yathoditām |
BRP232.003.2 dviguṇīkṛtayajjñeyaḥ prākṛtaḥ pratisañcaraḥ || 3 ||

vyāsa uvāca:

BRP232.004.1 sthānāt sthānaṃ daśaguṇam ekaikaṃ gaṇyate dvijāḥ |
BRP232.004.2 tato 'ṣṭādaśame bhāge parārdham abhidhīyate || 4 ||