748
BRP232.005.1 parārdhaṃ dviguṇaṃ yat tu prākṛtaḥ sa layo dvijāḥ |
BRP232.005.2 tadāvyakte 'khilaṃ vyaktaṃ sahetau layam eti vai || 5 ||
BRP232.006.1 nimeṣo mānuṣo yo 'yaṃ mātrāmātrapramāṇataḥ |
BRP232.006.2 taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhās tathā kalā || 6 ||
BRP232.007.1 nāḍikā tu pramāṇena kalā ca daśa pañca ca |
BRP232.007.2 unmānenāmbhasaḥ sā tu palāny ardhatrayodaśa || 7 ||
BRP232.008.1 hemamāṣaiḥ kṛtacchidrā caturbhiś caturaṅgulaiḥ |
BRP232.008.2 māgadhena pramāṇena jalaprasthas tu sa smṛtaḥ || 8 ||
BRP232.009.1 nāḍikābhyām atha dvābhyāṃ muhūrto dvijasattamāḥ |
BRP232.009.2 ahorātraṃ muhūrtās tu triṃśan māso dinais tathā || 9 ||
BRP232.010.1 māsair dvādaśabhir varṣam ahorātraṃ tu tad divi |
BRP232.010.2 tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām || 10 ||
BRP232.011.1 tais tu dvādaśasāhasraiś caturyugam udāhṛtam |
BRP232.011.2 caturyugasahasraṃ tu kathyate brahmaṇo dinam || 11 ||
BRP232.012.1 sa kalpas tatra manavaś caturdaśa dvijottamāḥ |
BRP232.012.2 tadante caiva bho viprā brahmanaimittiko layaḥ || 12 ||
BRP232.013.1 tasya svarūpam atyugraṃ dvijendrā gadato mama |
BRP232.013.2 śṛṇudhvaṃ prākṛtaṃ bhūyas tato vakṣyāmy ahaṃ layam || 13 ||
BRP232.014.1 caturyugasahasrānte kṣīṇaprāye mahītale |
BRP232.014.2 anāvṛṣṭir atīvogrā jāyate śatavārṣikī || 14 ||
BRP232.015.1 tato yāny alpasārāṇi tāni sattvāny anekaśaḥ |
BRP232.015.2 kṣayaṃ yānti muniśreṣṭhāḥ pārthivāny atipīḍanāt || 15 ||
BRP232.016.1 tataḥ sa bhagavān kṛṣṇo rudrarūpī tathāvyayaḥ |
BRP232.016.2 kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ || 16 ||
BRP232.017.1 tataḥ sa bhagavān viṣṇur bhānoḥ saptasu raśmiṣu |
BRP232.017.2 sthitaḥ pibaty aśeṣāṇi jalāni munisattamāḥ || 17 ||
BRP232.018.1 pītvāmbhāṃsi samastāni prāṇibhūtagatāni vai |
BRP232.018.2 śoṣaṃ nayati bho viprāḥ samastaṃ pṛthivītalam || 18 ||
BRP232.019.1 samudrān saritaḥ śailāñ śailaprasravaṇāni ca |
BRP232.019.2 pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam || 19 ||
BRP232.020.1 tatas tasyāpy abhāvena toyāhāropabṛṃhitāḥ |
BRP232.020.2 sahasraraśmayaḥ sapta jāyante tatra bhāskarāḥ || 20 ||
BRP232.021.1 adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ |
BRP232.021.2 dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvijāḥ || 21 ||
BRP232.022.1 dahyamānaṃ tu tair dīptais trailokyaṃ dīptabhāskaraiḥ |
BRP232.022.2 sādrinagārṇavābhogaṃ niḥsneham abhijāyate || 22 ||
BRP232.023.1 tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvijāḥ |
BRP232.023.2 bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ || 23 ||