758
BRP235.022.1 mano yasyāntam abhyeti paramātmani cañcalam |
BRP235.022.2 santyajya viṣayāṃs tasya yogasiddhiḥ prakāśitā || 22 ||
BRP235.023.1 yadā nirviṣayaṃ cittaṃ pare brahmaṇi līyate |
BRP235.023.2 samādhau yogayuktasya tadābhyeti paraṃ padam || 23 ||
BRP235.024.1 asaṃsaktaṃ yadā cittaṃ yoginaḥ sarvakarmasu |
BRP235.024.2 bhavaty ānandam āsādya tadā nirvāṇam ṛcchati || 24 ||
BRP235.025.1 śuddhaṃ dhāmatrayātītaṃ turyākhyaṃ puruṣottamam |
BRP235.025.2 prāpya yogabalād yogī mucyate nātra saṃśayaḥ || 25 ||
BRP235.026.1 niḥspṛhaḥ sarvakāmebhyaḥ sarvatra priyadarśanaḥ |
BRP235.026.2 sarvatrānityabuddhis tu yogī mucyeta nānyathā || 26 ||
BRP235.027.1 indriyāṇi na seveta vairāgyeṇa ca yogavit |
BRP235.027.2 sadā cābhyāsayogena mucyate nātra saṃśayaḥ || 27 ||
BRP235.028.1 na ca padmāsanād yogo na nāsāgranirīkṣaṇāt |
BRP235.028.2 manasaś cendriyāṇāṃ ca saṃyogo yoga ucyate || 28 ||
BRP235.029.1 evaṃ mayā muniśreṣṭhā yogaḥ prokto vimuktidaḥ |
BRP235.029.2 saṃsāramokṣahetuś ca kim anyac chrotum icchatha || 29 ||

lomaharṣaṇa uvāca:

BRP235.030.1 śrutvā te vacanaṃ tasya sādhu sādhv iti cābruvan |
BRP235.030.2 vyāsaṃ praśasya sampūjya punaḥ praṣṭuṃ samudyatāḥ || 30 ||

Chapter 236: On Sāṅkhya and Yoga

SS 381-383

munaya ūcuḥ:

BRP236.001.1 tava vaktrābdhisambhūtam amṛtaṃ vāṅmayaṃ mune |
BRP236.001.2 pibatāṃ no dvijaśreṣṭha na tṛptir iha dṛśyate || 1 ||
BRP236.002.1 tasmād yogaṃ mune brūhi vistareṇa vimuktidam |
BRP236.002.2 sāṅkhyaṃ ca dvipadāṃ śreṣṭha śrotum icchāmahe vayam || 2 ||
BRP236.003.1 prajñāvāñ śrotriyo yajvā khyātaḥ prājño 'nasūyakaḥ |
BRP236.003.2 satyadharmamatir brahman kathaṃ brahmādhigacchati || 3 ||
BRP236.004.1 tapasā brahmacaryeṇa sarvatyāgena medhayā |
BRP236.004.2 sāṅkhye vā yadi vā yoga etat pṛṣṭo vadasva naḥ || 4 ||
BRP236.005.1 manasaś cendriyāṇāṃ ca yathaikāgryam avāpyate |
BRP236.005.2 yenopāyena puruṣas tat tvaṃ vyākhyātum arhasi || 5 ||

vyāsa uvāca:

BRP236.006.1 nānyatra jñānatapasor nānyatrendriyanigrahāt |
BRP236.006.2 nānyatra sarvasantyāgāt siddhiṃ vindati kaścana || 6 ||