762
BRP236.065.1 na prahṛṣyeta lābheṣu nālābheṣu ca cintayet |
BRP236.065.2 samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ || 65 ||
BRP236.066.1 evaṃ svasthātmanaḥ sādhoḥ sarvatra samadarśinaḥ |
BRP236.066.2 ṣaṇ māsān nityayuktasya śabdabrahmābhivartate || 66 ||
BRP236.067.1 vedanārtān parān dṛṣṭvā samaloṣṭāśmakāñcanaḥ |
BRP236.067.2 evaṃ tu nirato mārgaṃ viramen na vimohitaḥ || 67 ||
BRP236.068.1 api varṇāvakṛṣṭas tu nārī vā dharmakāṅkṣiṇī |
BRP236.068.2 tāv apy etena mārgeṇa gacchetāṃ paramāṃ gatim || 68 ||
BRP236.069.1 ajaṃ purāṇam ajaraṃ sanātanaṃ |
BRP236.069.2 yam indriyātigam agocaraṃ dvijāḥ |
BRP236.069.3 avekṣya cemāṃ parameṣṭhisāmyatāṃ |
BRP236.069.4 prayānty anāvṛttigatiṃ manīṣiṇaḥ || 69 ||

Chapter 237: On the opposition of action and knowledge

SS 384-387

munaya ūcuḥ:

BRP237.001.1 yady evaṃ vedavacanaṃ kuru karma tyajeti ca |
BRP237.001.2 kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā || 1 ||
BRP237.002.1 etad vai śrotum icchāmas tad bhavān prabravītu naḥ |
BRP237.002.2 etad anyonyavairūpyaṃ vartate pratikūlataḥ || 2 ||

vyāsa uvāca:

BRP237.003.1 śṛṇudhvaṃ muniśārdūlā yat pṛcchadhvaṃ samāsataḥ |
BRP237.003.2 karmavidyāmayau cobhau vyākhyāsyāmi kṣarākṣarau || 3 ||
BRP237.004.1 yāṃ diśaṃ vidyayā yānti yāṃ gacchanti ca karmaṇā |
BRP237.004.2 śṛṇudhvaṃ sāmprataṃ viprā gahanaṃ hy etad uttaram || 4 ||
BRP237.005.1 asti dharma iti yuktaṃ nāsti tatraiva yo vadet |
BRP237.005.2 yakṣasya sādṛśyam idaṃ yakṣasyedaṃ bhaved atha || 5 ||
BRP237.006.1 dvāv imāv atha panthānau yatra vedāḥ pratiṣṭhitāḥ |
BRP237.006.2 pravṛttilakṣaṇo dharmo nivṛtto vā vibhāṣitaḥ || 6 ||
BRP237.007.1 karmaṇā badhyate jantur vidyayā ca vimucyate |
BRP237.007.2 tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ || 7 ||
BRP237.008.1 karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ |
BRP237.008.2 vidyayā jāyate nityam avyaktaṃ hy akṣarātmakam || 8 ||
BRP237.009.1 karma tv eke praśaṃsanti svalpabuddhiratā narāḥ |
BRP237.009.2 tena te dehajālena ramayanta upāsate || 9 ||
BRP237.010.1 ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ |
BRP237.010.2 na te karma praśaṃsanti kūpaṃ nadyāṃ pibann iva || 10 ||
BRP237.011.1 karmaṇāṃ phalam āpnoti sukhaduḥkhe bhavābhavau |
BRP237.011.2 vidyayā tad avāpnoti yatra gatvā na śocati || 11 ||