765
BRP237.046.2 ākāśādyaṃ śarīreṣu kathaṃ tad upavarṇayet |
BRP237.046.3 indriyāṇāṃ guṇāḥ kecit kathaṃ tān upalakṣayet || 46 ||

vyāsa uvāca:

BRP237.047.1 etad vo varṇayiṣyāmi yathāvad anudarśanam |
BRP237.047.2 śṛṇudhvaṃ tad ihaikāgryā yathātattvaṃ yathā ca tat || 47 ||
BRP237.048.1 śabdaḥ śrotraṃ tathā khāni trayam ākāśalakṣaṇam |
BRP237.048.2 prāṇaś ceṣṭā tathā sparśa ete vāyuguṇās trayaḥ || 48 ||
BRP237.049.1 rūpaṃ cakṣur vipākaś ca tridhā jyotir vidhīyate |
BRP237.049.2 raso 'tha rasanaṃ svedo guṇās tv ete trayo 'mbhasām || 49 ||
BRP237.050.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇās trayaḥ |
BRP237.050.2 etāvān indriyagrāmo vyākhyātaḥ pāñcabhautikaḥ || 50 ||
BRP237.051.1 vāyoḥ sparśo raso 'dbhyaś ca jyotiṣo rūpam ucyate |
BRP237.051.2 ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ || 51 ||
BRP237.052.1 mano buddhiḥ svabhāvaś ca guṇā ete svayonijāḥ |
BRP237.052.2 te guṇān ativartante guṇebhyaḥ paramā matāḥ || 52 ||
BRP237.053.1 yathā kūrma ivāṅgāni prasārya sanniyacchati |
BRP237.053.2 evam evendriyagrāmaṃ buddhiśreṣṭho niyacchati || 53 ||
BRP237.054.1 yad ūrdhvaṃ pādatalayor avārkordhvaṃ ca paśyati |
BRP237.054.2 etasminn eva kṛtye sā vartate buddhir uttamā || 54 ||
BRP237.055.1 guṇais tu nīyate buddhir buddhir evendriyāṇy api |
BRP237.055.2 manaḥṣaṣṭhāni sarvāṇi buddhyā bhāvāt kuto guṇāḥ || 55 ||
BRP237.056.1 indriyāṇi naraiḥ pañca ṣaṣṭhaṃ tan mana ucyate |
BRP237.056.2 saptamīṃ buddhim evāhuḥ kṣetrajñaṃ viddhi cāṣṭamam || 56 ||
BRP237.057.1 cakṣur ālokanāyaiva saṃśayaṃ kurute manaḥ |
BRP237.057.2 buddhir adhyavasānāya sākṣī kṣetrajña ucyate || 57 ||
BRP237.058.1 rajas tamaś ca sattvaṃ ca traya ete svayonijāḥ |
BRP237.058.2 samāḥ sarveṣu bhūteṣu tān guṇān upalakṣayet || 58 ||
BRP237.059.1 tatra yat prītisaṃyuktaṃ kiñcid ātmani lakṣayet |
BRP237.059.2 praśāntam iva saṃyuktaṃ sattvaṃ tad upadhārayet || 59 ||
BRP237.060.1 yat tu santāpasaṃyuktaṃ kāye manasi vā bhavet |
BRP237.060.2 pravṛttaṃ raja ity evaṃ tatra cāpy upalakṣayet || 60 ||
BRP237.061.1 yat tu sammohasaṃyuktam avyaktaṃ viṣamaṃ bhavet |
BRP237.061.2 apratarkyam avijñeyaṃ tamas tad upadhārayet || 61 ||
BRP237.062.1 praharṣaḥ prītir ānandaṃ svāmyaṃ svasthātmacittatā |
BRP237.062.2 akasmād yadi vā kasmād vadanti sāttvikān guṇān || 62 ||
BRP237.063.1 abhimāno mṛṣāvādo lobho mohas tathākṣamā |
BRP237.063.2 liṅgāni rajasas tāni vartante hetutattvataḥ || 63 ||
BRP237.064.1 tathā mohaḥ pramādaś ca tandrī nidrāprabodhitā |
BRP237.064.2 kathañcid abhivartante vijñeyās tāmasā guṇāḥ || 64 ||