767
BRP237.083.1 evam eva kṛtaprajño na doṣair viṣayāṃś caran |
BRP237.083.2 asajjamānaḥ sarveṣu na kathañcit pralipyate || 83 ||
BRP237.084.1 tyaktvā pūrvakṛtaṃ karma ratir yasya sadātmani |
BRP237.084.2 sarvabhūtātmabhūtasya guṇasaṅgena sajjataḥ || 84 ||
BRP237.085.1 svayam ātmā prasavati guṇeṣv api kadācana |
BRP237.085.2 na guṇā vidur ātmānaṃ guṇān veda sa sarvadā || 85 ||
BRP237.086.1 paridadhyād guṇānāṃ sa draṣṭā caiva yathātatham |
BRP237.086.2 sattvakṣetrajñayor evam antaraṃ lakṣayen naraḥ || 86 ||
BRP237.087.1 sṛjate tu guṇān eka eko na sṛjate guṇān |
BRP237.087.2 pṛthagbhūtau prakṛtyaitau samprayuktau ca sarvadā || 87 ||
BRP237.088.1 yathāśmanā hiraṇyasya samprayuktau tathaiva tau |
BRP237.088.2 maśakodumbarau vāpi samprayuktau yathā saha || 88 ||
BRP237.089.1 iṣikā vā yathā muñje pṛthak ca saha caiva ha |
BRP237.089.2 tathaiva sahitāv etau anyonyasmin pratiṣṭhitau || 89 ||

Chapter 238: On liberation by knowledge

SS 387-388

vyāsa uvāca:

BRP238.001.1 sṛjate tu guṇān sattvaṃ kṣetrajñas tv adhitiṣṭhati |
BRP238.001.2 guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ || 1 ||
BRP238.002.1 svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān |
BRP238.002.2 ūrṇanābhir yathā sūtraṃ sṛjate tad guṇāṃs tathā || 2 ||
BRP238.003.1 pravṛttā na nivartante pravṛttir nopalabhyate |
BRP238.003.2 evam eke vyavasyanti nivṛttim iti cāpare || 3 ||
BRP238.004.1 ubhayaṃ sampradhāryaitad adhyavasyed yathāmati |
BRP238.004.2 anenaiva vidhānena bhaved vai saṃśayo mahān || 4 ||
BRP238.005.1 anādinidhano hy ātmā taṃ buddhvā viharen naraḥ |
BRP238.005.2 akrudhyann aprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ || 5 ||
BRP238.006.1 ity evaṃ hṛdaye sarvo buddhicintāmayaṃ dṛḍham |
BRP238.006.2 anityaṃ sukham āsīnam aśocyaṃ chinnasaṃśayaḥ || 6 ||
BRP238.007.1 tarayet pracyutāṃ pṛthvīṃ yathā pūrṇāṃ nadīṃ narāḥ |
BRP238.007.2 avagāhya ca vidvāṃso viprā lolam imaṃ tathā || 7 ||
BRP238.008.1 na tu tapyati vai vidvān sthale carati tattvavit |
BRP238.008.2 evaṃ vicintya cātmānaṃ kevalaṃ jñānam ātmanaḥ || 8 ||
BRP238.009.1 tāṃ tu buddhvā naraḥ sargaṃ bhūtānām āgatiṃ gatim |
BRP238.009.2 samaceṣṭaś ca vai samyag labhate śamam uttamam || 9 ||
BRP238.010.1 etad dvijanmasāmagryaṃ brāhmaṇasya viśeṣataḥ |
BRP238.010.2 ātmajñānasamasnehaparyāptaṃ tatparāyaṇam || 10 ||