763
BRP237.012.1 na mriyate yatra gatvā yatra gatvā na jāyate |
BRP237.012.2 na jīryate yatra gatvā yatra gatvā na vardhate || 12 ||
BRP237.013.1 yatra tad brahma paramam avyaktam acalaṃ dhruvam |
BRP237.013.2 avyākṛtam anāyāmam amṛtaṃ cādhiyogavit || 13 ||
BRP237.014.1 dvandvair na yatra bādhyante mānasena ca karmaṇā |
BRP237.014.2 samāḥ sarvatra maitrāś ca sarvabhūtahite ratāḥ || 14 ||
BRP237.015.1 vidyāmayo 'nyaḥ puruṣo dvijāḥ karmamayo 'paraḥ |
BRP237.015.2 viprāś candrasamasparśaḥ sūkṣmayā kalayā sthitaḥ || 15 ||
BRP237.016.1 tad etad ṛṣiṇā proktaṃ vistareṇānugīyate |
BRP237.016.2 na vaktuṃ śakyate draṣṭuṃ cakratantum ivāmbare || 16 ||
BRP237.017.1 ekādaśavikārātmā kalāsambhārasambhṛtaḥ |
BRP237.017.2 mūrtimān iti taṃ vidyād viprāḥ karmaguṇātmakam || 17 ||
BRP237.018.1 devo yaḥ saṃśritas tasmin buddhīndur iva puṣkare |
BRP237.018.2 kṣetrajñaṃ taṃ vijānīyān nityaṃ yogajitātmakam || 18 ||
BRP237.019.1 tamo rajaś ca sattvaṃ ca jñeyaṃ jīvaguṇātmakam |
BRP237.019.2 jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ || 19 ||
BRP237.020.1 sacetanaṃ jīvaguṇaṃ vadanti |
BRP237.020.2 sa ceṣṭate jīvaguṇaṃ ca sarvam |
BRP237.020.3 tataḥ paraṃ kṣetravido vadanti |
BRP237.020.4 prakalpayanto bhuvanāni sapta || 20 ||

vyāsa uvāca:

BRP237.021.1 prakṛtyās tu vikārā ye kṣetrajñās te pariśrutāḥ |
BRP237.021.2 te cainaṃ na prajānanti na jānāti sa tān api || 21 ||
BRP237.022.1 taiś caiva kurute kāryaṃ manaḥṣaṣṭhair ihendriyaiḥ |
BRP237.022.2 sudāntair iva saṃyantā dṛḍhaḥ paramavājibhiḥ || 22 ||
BRP237.023.1 indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ |
BRP237.023.2 manasas tu parā buddhir buddher ātmā mahān paraḥ || 23 ||
BRP237.024.1 mahataḥ param avyaktam avyaktāt parato 'mṛtam |
BRP237.024.2 amṛtān na paraṃ kiñcit sā kāṣṭhā paramā gatiḥ || 24 ||
BRP237.025.1 evaṃ sarveṣu bhūteṣu gūḍhātmā na prakāśate |
BRP237.025.2 dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ || 25 ||
BRP237.026.1 antarātmani saṃlīya manaḥṣaṣṭhāni medhayā |
BRP237.026.2 indriyair indriyārthāṃś ca bahucittam acintayan || 26 ||
BRP237.027.1 dhyāne 'pi paramaṃ kṛtvā vidyāsampāditaṃ manaḥ |
BRP237.027.2 anīśvaraḥ praśāntātmā tato gacchet paraṃ padam || 27 ||
BRP237.028.1 indriyāṇāṃ tu sarveṣāṃ vaśyātmā calitasmṛtiḥ |
BRP237.028.2 ātmanaḥ sampradānena martyo mṛtyum upāśnute || 28 ||