764
BRP237.029.1 vihatya sarvasaṅkalpān sattve cittaṃ niveśayet |
BRP237.029.2 sattve cittaṃ samāveśya tataḥ kālañjaro bhavet || 29 ||
BRP237.030.1 cittaprasādena yatir jahātīha śubhāśubham |
BRP237.030.2 prasannātmātmani sthitvā sukham atyantam aśnute || 30 ||
BRP237.031.1 lakṣaṇaṃ tu prasādasya yathā svapne sukhaṃ bhavet |
BRP237.031.2 nirvāte vā yathā dīpo dīpyamāno na kampate || 31 ||
BRP237.032.1 evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā |
BRP237.032.2 laghvāhāro viśuddhātmā paśyaty ātmānam ātmani || 32 ||
BRP237.033.1 rahasyaṃ sarvavedānām anaitihyam anāgamam |
BRP237.033.2 ātmapratyāyakaṃ śāstram idaṃ putrānuśāsanam || 33 ||
BRP237.034.1 dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu |
BRP237.034.2 daśavarṣasahasrāṇi nirmathyāmṛtam uddhṛtam || 34 ||
BRP237.035.1 navanītaṃ yathā dadhnaḥ kāṣṭhād agnir yathaiva ca |
BRP237.035.2 tathaiva viduṣāṃ jñānaṃ muktihetoḥ samuddhṛtam || 35 ||
BRP237.036.1 snātakānām idaṃ śāstraṃ vācyaṃ putrānuśāsanam |
BRP237.036.2 tad idaṃ nāpraśāntāya nādāntāya tapasvine || 36 ||
BRP237.037.1 nāvedaviduṣe vācyaṃ tathā nānugatāya ca |
BRP237.037.2 nāsūyakāyānṛjave na cānirdiṣṭakāriṇe || 37 ||
BRP237.038.1 na tarkaśāstradagdhāya tathaiva piśunāya ca |
BRP237.038.2 ślāghine ślāghanīyāya praśāntāya tapasvine || 38 ||
BRP237.039.1 idaṃ priyāya putrāya śiṣyāyānugatāya tu |
BRP237.039.2 rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathañcana || 39 ||
BRP237.040.1 yad apy asya mahīṃ dadyād ratnapūrṇām imāṃ naraḥ |
BRP237.040.2 idam eva tataḥ śreya iti manyeta tattvavit || 40 ||
BRP237.041.1 ato guhyatarārthaṃ tad adhyātmam atimānuṣam |
BRP237.041.2 yat tan maharṣibhir dṛṣṭaṃ vedānteṣu ca gīyate || 41 ||
BRP237.042.1 tad yuṣmabhyaṃ prayacchāmi yan māṃ pṛcchata sattamāḥ |
BRP237.042.2 yan me manasi varteta yas tu vo hṛdi saṃśayaḥ |
BRP237.042.3 śrutaṃ bhavadbhis tat sarvaṃ kim anyat kathayāmi vaḥ || 42 ||

munaya ūcuḥ:

BRP237.043.1 adhyātmaṃ vistareṇeha punar eva vadasva naḥ |
BRP237.043.2 yad adhyātmaṃ yathā vidmo bhagavann ṛṣisattama || 43 ||

vyāsa uvāca:

BRP237.044.1 adhyātmaṃ yad idaṃ viprāḥ puruṣasyeha paṭhyate |
BRP237.044.2 yuṣmabhyaṃ kathayiṣyāmi tasya vyākhyāvadhāryatām || 44 ||
BRP237.045.1 bhūmir āpas tathā jyotir vāyur ākāśam eva ca |
BRP237.045.2 mahābhūtāni yaś caiva sarvabhūteṣu bhūtakṛt || 45 ||

munaya ūcuḥ:

BRP237.046.1 ākāraṃ tu bhaved yasya yasmin dehaṃ na paśyati |