768
BRP238.011.1 tattvaṃ buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam |
BRP238.011.2 vijñāyaitad vimucyante kṛtakṛtyā manīṣiṇaḥ || 11 ||
BRP238.012.1 na bhavati viduṣāṃ mahad bhayaṃ |
BRP238.012.2 yad aviduṣāṃ sumahad bhayaṃ paratra |
BRP238.012.3 nahi gatir adhikāsti kasyacid |
BRP238.012.4 bhavati hi yā viduṣaḥ sanātanī || 12 ||
BRP238.013.1 loke mātaram asūyate naras |
BRP238.013.2 tatra devam anirīkṣya śocate |
BRP238.013.3 tatra cet kuśalo na śocate |
BRP238.013.4 ye vidus tad ubhayaṃ kṛtākṛtam || 13 ||
BRP238.014.1 yat karoty anabhisandhipūrvakaṃ |
BRP238.014.2 tac ca nindayati yat purā kṛtam |
BRP238.014.3 yat priyaṃ tad ubhayaṃ na vāpriyaṃ |
BRP238.014.4 tasya taj janayatīha kurvataḥ || 14 ||

munaya ūcuḥ:

BRP238.015.1 yasmād dharmāt paro dharmo vidyate neha kaścana |
BRP238.015.2 yo viśiṣṭaś ca bhūtebhyas tad bhavān prabravītu naḥ || 15 ||

vyāsa uvāca:

BRP238.016.1 dharmaṃ ca sampravakṣyāmi purāṇam ṛṣibhiḥ stutam |
BRP238.016.2 viśiṣṭaṃ sarvadharmebhyaḥ śṛṇudhvaṃ munisattamāḥ || 16 ||
BRP238.017.1 indriyāṇi pramāthīni buddhyā saṃyamya tattvataḥ |
BRP238.017.2 sarvataḥ prasṛtānīha pitā bālān ivātmajān || 17 ||
BRP238.018.1 manasaś cendriyāṇāṃ cāpy aikāgryaṃ paramaṃ tapaḥ |
BRP238.018.2 vijñeyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate || 18 ||
BRP238.019.1 tāni sarvāṇi sandhāya manaḥṣaṣṭhāni medhayā |
BRP238.019.2 ātmatṛptaḥ sa evāsīd bahucintyam acintayan || 19 ||
BRP238.020.1 gocarebhyo nivṛttāni yadā sthāsyanti veśmani |
BRP238.020.2 tadā caivātmanātmānaṃ paraṃ drakṣyatha śāśvatam || 20 ||
BRP238.021.1 sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam |
BRP238.021.2 prapaśyanti mahātmānaṃ brāhmaṇā ye manīṣiṇaḥ || 21 ||
BRP238.022.1 yathā puṣpaphalopeto bahuśākho mahādrumaḥ |
BRP238.022.2 ātmano nābhijānīte kva me puṣpaṃ kva me phalam || 22 ||
BRP238.023.1 evam ātmā na jānīte kva gamiṣye kuto 'nv aham |
BRP238.023.2 anyo hy asyāntarātmāsti yaḥ sarvam anupaśyati || 23 ||
BRP238.024.1 jñānadīpena dīptena paśyaty ātmānam ātmanā |
BRP238.024.2 dṛṣṭvātmānaṃ tathā yūyaṃ virāgā bhavata dvijāḥ || 24 ||
BRP238.025.1 vimuktāḥ sarvapāpebhyo muktatvaca ivoragāḥ |
BRP238.025.2 parāṃ buddhim avāpyehāpy acintā vigatajvarāḥ || 25 ||
BRP238.026.1 sarvataḥsrotasaṃ ghorāṃ nadīṃ lokapravāhiṇīm |
BRP238.026.2 pañcendriyagrāhavatīṃ manaḥsaṅkalparodhasam || 26 ||