770
BRP238.045.1 apramādād bhayaṃ rakṣed rakṣet kṣetraṃ ca saṃvidam |
BRP238.045.2 icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet || 45 ||
BRP238.046.1 nidrāṃ ca pratibhāṃ caiva jñānābhyāsena tattvavit |
BRP238.046.2 upadravāṃs tathā yogī hitajīrṇamitāśanāt || 46 ||
BRP238.047.1 lobhaṃ mohaṃ ca santoṣād viṣayāṃs tattvadarśanāt |
BRP238.047.2 anukrośād adharmaṃ ca jayed dharmam upekṣayā || 47 ||
BRP238.048.1 āyatyā ca jayed āśāṃ sāmarthyaṃ saṅgavarjanāt |
BRP238.048.2 anityatvena ca snehaṃ kṣudhāṃ yogena paṇḍitaḥ || 48 ||
BRP238.049.1 kāruṇyenātmanātmānaṃ tṛṣṇāṃ ca paritoṣataḥ |
BRP238.049.2 utthānena jayet tandrāṃ vitarkaṃ niścayāj jayet || 49 ||
BRP238.050.1 maunena bahubhāṣāṃ ca śauryeṇa ca bhayaṃ jayet |
BRP238.050.2 yacched vāṅmanasī buddhyā tāṃ yacchej jñānacakṣuṣā || 50 ||
BRP238.051.1 jñānam ātmā mahān yacchet taṃ yacchec chāntir ātmanaḥ |
BRP238.051.2 tad etad upaśāntena boddhavyaṃ śucikarmaṇā || 51 ||
BRP238.052.1 yogadoṣān samucchidya pañca yān kavayo viduḥ |
BRP238.052.2 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam || 52 ||
BRP238.053.1 parityajya niṣeveta yathāvad yogasādhanāt |
BRP238.053.2 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā || 53 ||
BRP238.054.1 śaucam ācārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ |
BRP238.054.2 etair vivardhate tejaḥ pāpmānam upahanti ca || 54 ||
BRP238.055.1 sidhyanti cāsya saṅkalpā vijñānaṃ ca pravartate |
BRP238.055.2 dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ || 55 ||
BRP238.056.1 kāmakrodhau vaśe kṛtvā nirviśed brahmaṇaḥ padam |
BRP238.056.2 amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam || 56 ||
BRP238.057.1 adainyam anudīrṇatvam anudvego hy avasthitiḥ |
BRP238.057.2 eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ |
BRP238.057.3 tathā vākkāyamanasāṃ niyamāḥ kāmato 'vyayāḥ || 57 ||

Chapter 239: On the difference between Sāṅkhya and Yoga; on the practice of Yoga

SS 389-390

munaya ūcuḥ:

BRP239.001.1 sāṅkhyaṃ yogasya no vipra viśeṣaṃ vaktum arhasi |
BRP239.001.2 tava dharmajña sarvaṃ hi viditaṃ munisattama || 1 ||

vyāsa uvāca:

BRP239.002.1 sāṅkhyāḥ sāṅkhyaṃ praśaṃsanti yogān yogaviduttamāḥ |
BRP239.002.2 vadanti kāraṇaiḥ śreṣṭhaiḥ svapakṣodbhavanāya vai || 2 ||
BRP239.003.1 anīśvaraḥ kathaṃ mucyed ity evaṃ munisattamāḥ |
BRP239.003.2 vadanti kāraṇaiḥ śreṣṭhaṃ yogaṃ samyaṅ manīṣiṇaḥ || 3 ||