773

vyāsa uvāca:

BRP239.043.1 kaṇānāṃ bhakṣaṇe yuktaḥ piṇyākasya ca bho dvijāḥ |
BRP239.043.2 snehānāṃ varjane yukto yogī balam avāpnuyāt || 43 ||
BRP239.044.1 bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālaṃ dvijottamāḥ |
BRP239.044.2 ekāhārī viśuddhātmā yogī balam avāpnuyāt || 44 ||
BRP239.045.1 pakṣān māsān ṛtūṃś citrān sañcaraṃś ca guhās tathā |
BRP239.045.2 apaḥ pītvā payomiśrā yogī balam avāpnuyāt || 45 ||
BRP239.046.1 akhaṇḍam api vā māsaṃ satataṃ munisattamāḥ |
BRP239.046.2 upoṣya samyak śuddhātmā yogī balam avāpnuyāt || 46 ||
BRP239.047.1 kāmaṃ jitvā tathā krodhaṃ śītoṣṇaṃ varṣam eva ca |
BRP239.047.2 bhayaṃ śokaṃ tathā svāpaṃ pauruṣān viṣayāṃs tathā || 47 ||
BRP239.048.1 aratiṃ durjayāṃ caiva ghorāṃ dṛṣṭvā ca bho dvijāḥ |
BRP239.048.2 sparśaṃ nidrāṃ tathā tandrāṃ durjayāṃ munisattamāḥ || 48 ||
BRP239.049.1 dīpayanti mahātmānaṃ sūkṣmam ātmānam ātmanā |
BRP239.049.2 vītarāgā mahāprājñā dhyānādhyayanasampadā || 49 ||
BRP239.050.1 durgas tv eṣa mataḥ panthā brāhmaṇānāṃ vipaścitām |
BRP239.050.2 yaḥ kaścid vrajati kṣipraṃ kṣemeṇa munipuṅgavāḥ || 50 ||
BRP239.051.1 yathā kaścid vanaṃ ghoraṃ bahusarpasarīsṛpam |
BRP239.051.2 śvabhravat toyahīnaṃ ca durgamaṃ bahukaṇṭakam || 51 ||
BRP239.052.1 abhaktam aṭavīprāyaṃ dāvadagdhamahīruham |
BRP239.052.2 panthānaṃ taskarākīrṇaṃ kṣemeṇābhipatet tathā || 52 ||
BRP239.053.1 yogamārgaṃ samāsādya yaḥ kaścid vrajate dvijaḥ |
BRP239.053.2 kṣemeṇoparamen mārgād bahudoṣo 'pi sammataḥ || 53 ||
BRP239.054.1 āstheyaṃ kṣuradhārāsu niśitāsu dvijottamāḥ |
BRP239.054.2 dhāraṇā sā tu yogasya durgeyam akṛtātmabhiḥ || 54 ||
BRP239.055.1 viṣamā dhāraṇā viprā yānti vai na śubhāṃ gatim |
BRP239.055.2 netṛhīnā yathā nāvaḥ puruṣāṇāṃ tu vai dvijāḥ || 55 ||
BRP239.056.1 yas tu tiṣṭhati yogādhau dhāraṇāsu yathāvidhi |
BRP239.056.2 maraṇaṃ janmaduḥkhitvaṃ sukhitvaṃ sa viśiṣyate || 56 ||
BRP239.057.1 nānāśāstreṣu niyataṃ nānāmuniniṣevitam |
BRP239.057.2 paraṃ yogasya panthānaṃ niścitaṃ taṃ dvijātiṣu || 57 ||
BRP239.058.1 paraṃ hi tad brahmamayaṃ munīndrā |
BRP239.058.2 brahmāṇam īśaṃ varadaṃ ca viṣṇum |
BRP239.058.3 bhavaṃ ca dharmaṃ ca mahānubhāvaṃ |
BRP239.058.4 yad brahmaputrān sumahānubhāvān || 58 ||
BRP239.059.1 tamaś ca kaṣṭaṃ sumahad rajaś ca |
BRP239.059.2 sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca |
BRP239.059.3 siddhiṃ ca devīṃ varuṇasya patnīṃ |
BRP239.059.4 tejaś ca kṛtsnaṃ sumahac ca dhairyam || 59 ||
BRP239.060.1 tārādhipaṃ khe vimalaṃ sutāraṃ |
BRP239.060.2 viśvāṃś ca devān uragān pitṝṃś ca |