772
BRP239.023.1 tad eva tu yathā sroto viṣkambhayati vāraṇaḥ |
BRP239.023.2 tadvad yogabalaṃ labdhvā na bhaved viṣayair hṛtaḥ || 23 ||
BRP239.024.1 viśanti vā vaśād vātha yogād yogabalānvitāḥ |
BRP239.024.2 prajāpatīn manūn sarvān mahābhūtāni ceśvarāḥ || 24 ||
BRP239.025.1 na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ |
BRP239.025.2 viśante tad dvijāḥ sarve yogasyāmitatejasaḥ || 25 ||
BRP239.026.1 ātmanāṃ ca sahasrāṇi bahūni dvijasattamāḥ |
BRP239.026.2 yogaṃ kuryād balaṃ prāpya taiś ca sarvair mahīṃ caret || 26 ||
BRP239.027.1 prāpnuyād viṣayān kaścit punaś cograṃ tapaś caret |
BRP239.027.2 saṅkṣipyec ca punar viprāḥ sūryas tejoguṇān iva || 27 ||
BRP239.028.1 balasthasya hi yogasya balārthaṃ munisattamāḥ |
BRP239.028.2 vimokṣaprabhavaṃ viṣṇum upapannam asaṃśayam || 28 ||
BRP239.029.1 balāni yogaproktāni mayaitāni dvijottamāḥ |
BRP239.029.2 nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punar dvijāḥ || 29 ||
BRP239.030.1 ātmanaś ca samādhāne dhāraṇāṃ prati vā dvijāḥ |
BRP239.030.2 nidarśanāni sūkṣmāṇi śṛṇudhvaṃ munisattamāḥ || 30 ||
BRP239.031.1 apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ |
BRP239.031.2 yuktaḥ samyak tathā yogī mokṣaṃ prāpnoty asaṃśayam || 31 ||
BRP239.032.1 snehapātre yathā pūrṇe mana ādhāya niścalam |
BRP239.032.2 puruṣo yukta ārohet sopānaṃ yuktamānasaḥ || 32 ||
BRP239.033.1 muktas tathāyam ātmānaṃ yogaṃ tadvat suniścalam |
BRP239.033.2 karoty amalam ātmānaṃ bhāskaropamadarśane || 33 ||
BRP239.034.1 yathā ca nāvaṃ viprendrāḥ karṇadhāraḥ samāhitaḥ |
BRP239.034.2 mahārṇavagatāṃ śīghraṃ nayed viprāṃs tu pattanam || 34 ||
BRP239.035.1 tadvad ātmasamādhānaṃ yukto yogena yogavit |
BRP239.035.2 durgamaṃ sthānam āpnoti hitvā deham imaṃ dvijāḥ || 35 ||
BRP239.036.1 sārathiś ca yathā yuktaḥ sadaśvān susamāhitaḥ |
BRP239.036.2 deśam iṣṭaṃ nayaty āśu dhanvinaṃ puruṣarṣabham || 36 ||
BRP239.037.1 tathaiva ca dvijā yogī dhāraṇāsu samāhitaḥ |
BRP239.037.2 prāpnoty āśu paraṃ sthānaṃ lakṣyamukta ivāśugaḥ || 37 ||
BRP239.038.1 āviśyātmani cātmānaṃ yo 'vatiṣṭhati so 'calaḥ |
BRP239.038.2 pāśaṃ hatveva mīnānāṃ padam āpnoti so 'jaram || 38 ||
BRP239.039.1 nābhyāṃ śīrṣe ca kukṣau ca hṛdi vakṣasi pārśvayoḥ |
BRP239.039.2 darśane śravaṇe vāpi ghrāṇe cāmitavikramaḥ || 39 ||
BRP239.040.1 sthāneṣv eteṣu yo yogī mahāvratasamāhitaḥ |
BRP239.040.2 ātmanā sūkṣmam ātmānaṃ yuṅkte samyag dvijottamāḥ || 40 ||
BRP239.041.1 suśīghram acalaprakhyaṃ karma dagdhvā śubhāśubham |
BRP239.041.2 uttamaṃ yogam āsthāya yadīcchati vimucyate || 41 ||

munaya ūcuḥ:

BRP239.042.1 āhārān kīdṛśān kṛtvā kāni jitvā ca sattama |
BRP239.042.2 yogī balam avāpnoti tad bhavān vaktum arhati || 42 ||