774
BRP239.060.3 śailāṃś ca kṛtsnān udadhīṃś ca vācalān |
BRP239.060.4 nadīś ca sarvāḥ sanagāṃś ca nāgān || 60 ||
BRP239.061.1 sādhyāṃs tathā yakṣagaṇān diśaś ca |
BRP239.061.2 gandharvasiddhān puruṣān striyaś ca |
BRP239.061.3 parasparaṃ prāpya mahān mahātmā |
BRP239.061.4 viśeta yogī nacirād vimuktaḥ || 61 ||
BRP239.062.1 kathā ca yā vipravarāḥ prasaktā |
BRP239.062.2 daive mahāvīryamatau śubheyam |
BRP239.062.3 yogān sa sarvān anubhūya martyā |
BRP239.062.4 nārāyaṇaṃ taṃ drutam āpnuvanti || 62 ||

Chapter 240: On Sāṅkhya and Yoga

SS 390-392

munaya ūcuḥ:

BRP240.001.1 samyak kriyeyaṃ viprendra varṇitā śiṣṭasammatā |
BRP240.001.2 yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā || 1 ||
BRP240.002.1 sāṅkhye tv idānīṃ dharmasya vidhiṃ prabrūhi tattvataḥ |
BRP240.002.2 triṣu lokeṣu yaj jñānaṃ sarvaṃ tad viditaṃ hi te || 2 ||

vyāsa uvāca:

BRP240.003.1 śṛṇudhvaṃ munayaḥ sarvam ākhyānaṃ viditātmanām |
BRP240.003.2 vihitaṃ yatibhir vṛddhaiḥ kapilādibhir īśvaraiḥ || 3 ||
BRP240.004.1 yasmin suvibhramāḥ kecid dṛśyante munisattamāḥ |
BRP240.004.2 guṇāś ca yasmin bahavo doṣahāniś ca kevalā || 4 ||
BRP240.005.1 jñānena parisaṅkhyāya sadoṣān viṣayān dvijāḥ |
BRP240.005.2 mānuṣān durjayān kṛtsnān paiśācān viṣayāṃs tathā || 5 ||
BRP240.006.1 viṣayān auragāñ jñātvā gandharvaviṣayāṃs tathā |
BRP240.006.2 pitṝṇāṃ viṣayāñ jñātvā tiryaktvaṃ caratāṃ dvijāḥ || 6 ||
BRP240.007.1 suparṇaviṣayāñ jñātvā marutāṃ viṣayāṃs tathā |
BRP240.007.2 maharṣiviṣayāṃś caiva rājarṣiviṣayāṃs tathā || 7 ||
BRP240.008.1 āsurān viṣayāñ jñātvā vaiśvadevāṃs tathaiva ca |
BRP240.008.2 devarṣiviṣayāñ jñātvā yogānām api vai parān || 8 ||
BRP240.009.1 viṣayāṃś ca pramāṇasya brahmaṇo viṣayāṃs tathā |
BRP240.009.2 āyuṣaś ca paraṃ kālaṃ lokair vijñāya tattvataḥ || 9 ||
BRP240.010.1 sukhasya ca paraṃ kālaṃ vijñāya munisattamāḥ |
BRP240.010.2 prāptakāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām || 10 ||
BRP240.011.1 tiryaktve patatāṃ viprās tathaiva narakeṣu yat |
BRP240.011.2 svargasya ca guṇāñ jñātvā doṣān sarvāṃś ca bho dvijāḥ || 11 ||
BRP240.012.1 vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ |
BRP240.012.2 jñānayoge ca ye doṣā jñānayoge ca ye guṇāḥ || 12 ||