777
BRP240.052.1 kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate |
BRP240.052.2 ete doṣāḥ śarīreṣu dṛśyante sarvadehinām || 52 ||
BRP240.053.1 chindanti kṣamayā krodhaṃ kāmaṃ saṅkalpavarjanāt |
BRP240.053.2 sattvasaṃsevanān nidrām apramādād bhayaṃ tathā || 53 ||
BRP240.054.1 chindanti pañcamaṃ śvāsam alpāhāratayā dvijāḥ |
BRP240.054.2 guṇān guṇaśatair jñātvā doṣān doṣaśatair api || 54 ||
BRP240.055.1 hetūn hetuśataiś citraiś citrān vijñāya tattvataḥ |
BRP240.055.2 apāṃ phenopamaṃ lokaṃ viṣṇor māyāśataiḥ kṛtam || 55 ||
BRP240.056.1 citrabhittipratīkāśaṃ nalasāram anarthakam |
BRP240.056.2 tamaḥsambhramitaṃ dṛṣṭvā varṣabudbudasannibham || 56 ||
BRP240.057.1 nāśaprāyaṃ sukhādhānaṃ nāśottaramahābhayam |
BRP240.057.2 rajas tamasi sammagnaṃ paṅke dvipam ivāvaśam || 57 ||
BRP240.058.1 sāṅkhyā viprā mahāprājñās tyaktvā snehaṃ prajākṛtam |
BRP240.058.2 jñānajñeyena sāṅkhyena vyāpinā mahatā dvijāḥ || 58 ||
BRP240.059.1 rājasān aśubhān gandhāṃs tāmasāṃś ca tathāvidhān |
BRP240.059.2 puṇyāṃś ca sāttvikān gandhān sparśajān dehasaṃśritān || 59 ||
BRP240.060.1 chittvātmajñānaśastreṇa tapodaṇḍena sattamāḥ |
BRP240.060.2 tato duḥkhādikaṃ ghoraṃ cintāśokamahāhradam || 60 ||
BRP240.061.1 vyādhimṛtyumahāghoraṃ mahābhayamahoragam |
BRP240.061.2 tamaḥkūrmaṃ rajomīnaṃ prajñayā santaranty uta || 61 ||
BRP240.062.1 snehapaṅkaṃ jarādurgaṃ sparśadvīpaṃ dvijottamāḥ |
BRP240.062.2 karmāgādhaṃ satyatīraṃ sthitaṃ vratamanīṣiṇaḥ || 62 ||
BRP240.063.1 harṣasaṅghamahāvegaṃ nānārasasamākulam |
BRP240.063.2 nānāprītimahāratnaṃ duḥkhajvarasamīritam || 63 ||
BRP240.064.1 śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahārujam |
BRP240.064.2 asthisaṅghātasaṅghaṭṭaṃ śleṣmayogaṃ dvijottamāḥ || 64 ||
BRP240.065.1 dānamuktākaraṃ ghoraṃ śoṇitodgāravidrumam |
BRP240.065.2 hasitotkruṣṭanirghoṣaṃ nānājñānasuduṣkaram || 65 ||
BRP240.066.1 rodanāśrumalakṣāraṃ saṅgayogaparāyaṇam |
BRP240.066.2 pralabdhvā janmaloko yaṃ putrabāndhavapattanam || 66 ||
BRP240.067.1 ahiṃsāsatyamaryādaṃ prāṇayogamayormilam |
BRP240.067.2 vṛndānugāminaṃ kṣīraṃ sarvabhūtapayodadhim || 67 ||
BRP240.068.1 mokṣadurlabhaviṣayaṃ vāḍavāsukhasāgaram |
BRP240.068.2 taranti yatayaḥ siddhā jñānayogena cānaghāḥ || 68 ||
BRP240.069.1 tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ |
BRP240.069.2 tatas tān sukṛtīñ jñātvā sūryo vahati raśmibhiḥ || 69 ||
BRP240.070.1 padmatantuvad āviśya pravahan viṣayān dvijāḥ |
BRP240.070.2 tatra tān pravaho vāyuḥ pratigṛhṇāti cānaghāḥ || 70 ||