779
BRP240.090.1 guṇāṃś ca manasaś cāpi nabhasaś ca guṇāṃs tathā |
BRP240.090.2 guṇān vāyoś ca sarvajñāḥ snehajāṃś ca guṇān punaḥ || 90 ||
BRP240.091.1 apāṃ guṇās tathā viprāḥ pārthivāṃś ca guṇān api |
BRP240.091.2 sarvān eva guṇair vyāpya kṣetrajñeṣu dvijottamāḥ || 91 ||
BRP240.092.1 ātmā carati kṣetrajñaḥ karmaṇā ca śubhāśubhe |
BRP240.092.2 śiṣyā iva mahātmānam indriyāṇi ca taṃ dvijāḥ || 92 ||
BRP240.093.1 prakṛtiṃ cāpy atikramya śuddhaṃ sūkṣmaṃ parāt param |
BRP240.093.2 nārāyaṇaṃ mahātmānaṃ nirvikāraṃ parāt param || 93 ||
BRP240.094.1 vimuktaṃ sarvapāpebhyaḥ praviṣṭaṃ ca hy anāmayam |
BRP240.094.2 paramātmānam aguṇaṃ nirvṛtaṃ taṃ ca sattamāḥ || 94 ||
BRP240.095.1 śreṣṭhaṃ tatra mano viprā indriyāṇi ca bho dvijāḥ |
BRP240.095.2 āgacchanti yathākālaṃ guroḥ sandeśakāriṇaḥ || 95 ||
BRP240.096.1 śakyaṃ vālpena kālena śāntiṃ prāptuṃ guṇāṃs tathā |
BRP240.096.2 evam uktena viprendrāḥ sāṅkhyayogena mokṣiṇīm || 96 ||
BRP240.097.1 sāṅkhyā viprā mahāprājñā gacchanti paramāṃ gatim |
BRP240.097.2 jñānenānena viprendrās tulyaṃ jñānaṃ na vidyate || 97 ||
BRP240.098.1 atra vaḥ saṃśayo mā bhūj jñānaṃ sāṅkhyaṃ paraṃ matam |
BRP240.098.2 akṣaraṃ dhruvam evoktaṃ pūrvaṃ brahma sanātanam || 98 ||
BRP240.099.1 anādimadhyanidhanaṃ nirdvandvaṃ kartṛ śāśvatam |
BRP240.099.2 kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ || 99 ||
BRP240.100.1 yataḥ sarvāḥ pravartante sargapralayavikriyāḥ |
BRP240.100.2 evaṃ śaṃsanti śāstreṣu pravaktāro maharṣayaḥ || 100 ||
BRP240.101.1 sarve viprāś ca vedāś ca tathā sāmavido janāḥ |
BRP240.101.2 brahmaṇyaṃ paramaṃ devam anantaṃ paramācyutam || 101 ||
BRP240.102.1 prārthayantaś ca taṃ viprā vadanti guṇabuddhayaḥ |
BRP240.102.2 samyag uktās tathā yogāḥ sāṅkhyāś cāmitadarśanāḥ || 102 ||
BRP240.103.1 amūrtis tasya viprendrāḥ sāṅkhyaṃ mūrtir iti śrutiḥ |
BRP240.103.2 abhijñānāni tasyāhur mahānti munisattamāḥ || 103 ||
BRP240.104.1 dvividhāni hi bhūtāni pṛthivyāṃ dvijasattamāḥ |
BRP240.104.2 agamyagamyasañjñāni gamyaṃ tatra viśiṣyate || 104 ||
BRP240.105.1 jñānaṃ mahad vai mahataś ca viprā |
BRP240.105.2 vedeṣu sāṅkhyeṣu tathaiva yoge |
BRP240.105.3 yac cāpi dṛṣṭaṃ vidhivat purāṇe |
BRP240.105.4 sāṅkhyāgataṃ tan nikhilaṃ munīndrāḥ || 105 ||
BRP240.106.1 yac cetihāseṣu mahatsu dṛṣṭaṃ |
BRP240.106.2 yathārthaśāstreṣu viśiṣṭadṛṣṭam |
BRP240.106.3 jñānaṃ ca loke yad ihāsti kiñcit |
BRP240.106.4 sāṅkhyāgataṃ tac ca mahāmunīndrāḥ || 106 ||
BRP240.107.1 samastadṛṣṭaṃ paramaṃ balaṃ ca |
BRP240.107.2 jñānaṃ ca mokṣaś ca yathāvad uktam |